Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 223

BORI CE: 01-223-001

जरितारिरुवाच
पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः
स कृच्छ्रकालं संप्राप्य व्यथां नैवैति कर्हिचित्

MN DUTT: 01-232-001

जरितारिरुवाच पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः
स कृच्छ्रकालं सम्प्राप्य व्यथां नैवैति कर्हिचित्

M. N. Dutt: Jaritari said : The intelligent men always remain wakeful in view of death. When the house of death approaches, he feels no pangs.

BORI CE: 01-223-002

यस्तु कृच्छ्रमसंप्राप्तं विचेता नावबुध्यते
स कृच्छ्रकाले व्यथितो न प्रजानाति किंचन

MN DUTT: 01-232-002

यस्तु कृच्छ्रमनुप्राप्तं विचेता नावबुध्यते
स कृच्छ्रकाले व्यथितो न श्रेयो विन्दतं महत्

M. N. Dutt: But a man with perplexed soul who does not remain wakeful (in view of death) feels the pangs of death when the hours of death come. He never gets salvation.

BORI CE: 01-223-003

सारिसृक्व उवाच
धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः
शूरः प्राज्ञो बहूनां हि भवत्येको न संशयः

MN DUTT: 01-232-003

सारिसृक्क उवाच धीर स्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः
प्राज्ञः शूरो बहूनां हि भवेत्येको न संशयः

M. N. Dutt: Sarisrikka said : You are patient and intelligent. The time has come when our lives are in danger. There is no doubt one only amongst many becomes wise and brave..

BORI CE: 01-223-004

स्तम्बमित्र उवाच
ज्येष्ठस्त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः
ज्येष्ठश्चेन्न प्रजानाति कनीयान्किं करिष्यति

MN DUTT: 01-232-004

स्तम्वमित्र उवाच ज्येष्ठस्तातो भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः
ज्येष्ठश्चेन्न प्रजानाति कनीयान् किं करिष्यति

M. N. Dutt: Stambamitra said : The elder brother is called the protector. It is the eldest brother who rescues (the younger brothers) from danger. If the eldest fails to rescue them what can the younger brothers do?

BORI CE: 01-223-005

द्रोण उवाच
हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम्
सप्तजिह्वोऽनलः क्षामो लेलिहानोपसर्पति

MN DUTT: 01-232-005

द्रोण उवाच हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम्
सप्तजिह्वाननः क्रूरो लेलिहानो विसर्पति

M. N. Dutt: Drona said: The cruel deity of fire with seven tongues and the seven mouths is coming towards our abode with all speed, blazing forth in his great splendour and licking up every thing on his way.

BORI CE: 01-223-006

वैशंपायन उवाच
एवमुक्तो भ्रातृभिस्तु जरितारिर्विभावसुम्
तुष्टाव प्राञ्जलिर्भूत्वा यथा तच्छृणु पार्थिव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-232-006

वैशम्पायन उवाच एवं सम्भाष्य तेऽन्योन्यं मन्दपालस्य पुत्रकाः
तुष्टावः प्रयता भूत्वा यथाग्निं शृणु पार्थिवः

M. N. Dutt: Vaishampayana said : Having thus addressed one another, the sons of Mandapala then each with reverence uttered an eulogistic hymn to Agni. O king, listen to them as I recite.

BORI CE: 01-223-007

जरितारिरुवाच
आत्मासि वायोः पवनः शरीरमुत वीरुधाम्
योनिरापश्च ते शुक्र योनिस्त्वमसि चाम्भसः

MN DUTT: 01-232-007

जरितारिरुवाच आत्मासि वायोर्खलन शरीरमसि वीरुधाम्
योनिरापश्च ते शुक्रं योनिस्त्वमसि चाम्भसः

M. N. Dutt: Jaritari said: O fire, you are the soul of our body you are the body of the earth's visitation. O Shukra, you are the progenitor of the water and the water is your progenitor as well.

BORI CE: 01-223-008

ऊर्ध्वं चाधश्च गच्छन्ति विसर्पन्ति च पार्श्वतः
अर्चिषस्ते महावीर्य रश्मयः सवितुर्यथा

MN DUTT: 01-232-008

ऊर्ध्वं चाधश्च सर्पन्ति पृष्ठतः पार्श्वतस्तथा
अर्चिषस्ते महावीर्य रश्मयः सवितुर्यथा

M. N. Dutt: O effulgent deity, your flame like the rays of the sun exists above, below, behind and on every side.

BORI CE: 01-223-009

सारिसृक्व उवाच
माता प्रपन्ना पितरं न विद्मः; पक्षाश्च नो न प्रजाताब्जकेतो
न नस्त्राता विद्यतेऽग्ने त्वदन्य;स्तस्माद्धि नः परिरक्षैकवीर

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-232-009

सारिसृक्क उवाच माता प्रणष्टा पितरं न विद्यः पक्षा जाता नैव नो धूमकेतो
स्तस्मादस्मांस्त्राहि बालांस्त्वमग्ने

M. N. Dutt: Sarisrikka said: O smoke-banned deity, we cannot see our mother; we know not our father. Our feathers have not grown as yet. We have no one except you who can protect us. We are infants, therefore, O Agni protect us.

BORI CE: 01-223-010

यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः
तेन नः परिरक्षाद्य ईडितः शरणैषिणः

MN DUTT: 01-232-010

यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः
तेन नः परिपाहि त्वमान्न् वै शरणैषिणः

M. N. Dutt: O Agni, we are in (great) distress. Protect us with your auspicious form and with your seven flames. We pray for your protection.

BORI CE: 01-223-011

त्वमेवैकस्तपसे जातवेदो; नान्यस्तप्ता विद्यते गोषु देव
ऋषीनस्मान्बालकान्पालयस्व; परेणास्मान्प्रैहि वै हव्यवाह

MN DUTT: 01-232-011

त्वमेवैकस्तपसे जातवेदो नान्यस्तप्ता विद्यते गोषु देव
ऋषिनस्मान् बालकान् पालयस्व परेणास्मान् प्रेहि वै हव्यवाह

M. N. Dutt: O deity, O carrier of the (sacrificial) ghee, O Agni, you are the giver of heat, you alone give heat to the rays of the sun. We are young, we are Rishis, protect us, and be pleased to go from this place by some other way.

BORI CE: 01-223-012

स्तम्बमित्र उवाच
सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत्
त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च

MN DUTT: 01-232-012

स्तम्बमित्र उवाच सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत्
त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च

M. N. Dutt: Stambamitra said : O Agni, you are every thing. The whole universe is established in you. You uphold every creature and you support the worlds.

BORI CE: 01-223-013

त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः
मनीषिणस्त्वां यजन्ते बहुधा चैकधैव च

MN DUTT: 01-232-013

त्वमग्निहव्यवाहस्त्वं त्वमेव परमं हविः
मनीषिणस्त्वां जानन्ति बहुधा चैकधापि च

M. N. Dutt: O Agni, you are the career of (sacrificial) ghee, you are the great (sacrificial) ghee itself. The wise know you to be one and (at the same time) Many.

BORI CE: 01-223-014

सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः
सर्वस्यास्य भुवनस्य प्रसूति;स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा

MN DUTT: 01-232-014

सृष्ट्वा लोकांस्त्रीनिमान् हव्यवाह काले प्राप्ते पचसि पुनः समिद्धः
स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा

M. N. Dutt: O carrier of (sacrificial) ghee (Agni), you create the three worlds and you again destroy them when the time comes for their destruction by swelling (your body to a fearful dimension). You are the progenerating mother of the whole universe; you are the essence also in which the universe dissolves.

BORI CE: 01-223-015

त्वमन्नं प्राणिनां भुक्तमन्तर्भूतो जगत्पते
नित्यं प्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम्

MN DUTT: 01-232-015

द्रोण उवाच त्वमन्नं प्राणिभिर्भुक्तमन्तर्भूतो जगत्पते
नित्यप्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम्

M. N. Dutt: Drona said: O lord of the universe, growing in strength and remaining within their bodies, you cause to be digested the food that creatures eat. Every thing is established in you.

BORI CE: 01-223-016

द्रोण उवाच
सूर्यो भूत्वा रश्मिभिर्जातवेदो; भूमेरम्भो भूमिजातान्रसांश्च
विश्वानादाय पुनरुत्सर्गकाले; सृष्ट्वा वृष्ट्या भावयसीह शुक्र

MN DUTT: 01-232-016

सूर्यो भूत्वा रश्मिभिर्जातवेदो भूमेरम्भो भूमिजातान् रसांश्चा
विश्वानादाय पुनरुत्सृज्य काले दृष्ट्वा वृष्ट्या भावयसीह शुक्र

M. N. Dutt: O Shukra, O deity from whose mouth the Vedas have sprung, in the form of the sun you suck up the waters of the earth and every liquid juice that earth yields. You then again in proper time and in proper season give them back in the form of rains; and you thus cause every thing to grow.

BORI CE: 01-223-017

त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः
जायन्ते पुष्करिण्यश्च समुद्रश्च महोदधिः

MN DUTT: 01-232-017

त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः
जायन्ते पुष्करिण्यश्च सुभद्रश्च महोदधिः

M. N. Dutt: O Shukra, these plants and creepers with green leaves have all sprung through you. These tanks and ponds and the ever blessed great ocean also, have all sprung from you.

BORI CE: 01-223-018

इदं वै सद्म तिग्मांशो वरुणस्य परायणम्
शिवस्त्राता भवास्माकं मास्मानद्य विनाशय

MN DUTT: 01-232-018

इदं वै सद्म तिग्मांशो वरुणस्य परायणम्
शिवस्त्राता भवास्माकं मास्मानध विनाशय

M. N. Dutt: O deity of fearful rays, this our (mortal) body depends on Varuna (the god of waters). We are incapable of bearing your heat. Therefore, (O deity) be our blessed protector. Do not destroy us today.

BORI CE: 01-223-019

पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन
परेण प्रैहि मुञ्चास्मान्सागरस्य गृहानिव

MN DUTT: 01-232-019

पिङ्गाश्च लोहितग्रीव कृष्णवर्त्मन् हुताशन
परेण प्रेहि मुञ्चास्मान् सागरस्य गृहानिव

M. N. Dutt: O Agni of copper-coloured eyes and of red neck, o deity whose path is marked by black colour, save us as the ocean saves the houses on its banks by going away (from this place) by some other way.

BORI CE: 01-223-020

वैशंपायन उवाच
एवमुक्तो जातवेदा द्रोणेनाक्लिष्टकर्मणा
द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया

MN DUTT: 01-232-020

वैशम्पायन उवाच एवमुक्तो जातवेदा द्रोणेन बह्मवादिना
द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया

M. N. Dutt: Vaishampayana said : Having been thus addressed by that utterer of the Vedas, Drona, the deity from whose mouth the Vedas have sprung (Agni) being well-pleased and remembering his promise to Mandapala, thus spoke.

BORI CE: 01-223-021

ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं त्वया
ईप्सितं ते करिष्यामि न च ते विद्यते भयम्

MN DUTT: 01-232-021

अग्निरुवाच ऋषिोणस्त्वमसि वै ब्रह्म तद् व्याहृतं त्वया
ईप्सितं ते करिष्यामि न च ते विद्यते भयम्

M. N. Dutt: Agni said : O Drona, you are a Rishi, what you have said is the Vedic truth. I shall do your pleasure. You have nothing to fear.

BORI CE: 01-223-022

मन्दपालेन यूयं हि मम पूर्वं निवेदिताः
वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह

BORI CE: 01-223-023

यच्च तद्वचनं तस्य त्वया यच्चेह भाषितम्
उभयं मे गरीयस्तद्ब्रूहि किं करवाणि ते
भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मन्स्तोत्रेण ते विभो

MN DUTT: 01-232-022

मन्दपालेन वै यूयं मम पूर्वं निवेदिताः
वर्जयेः पुत्रकान् मह्यं दहन् दावमिति स्म ह
तस्य तद् वचनं द्रोण त्वया यच्चेह भाषितम्
उभयं ते गरीयस्तु ब्रूहि किं करवाणि ते
भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मन् स्तोत्रेण सत्तम

M. N. Dutt: I was formerly asked by Mandapala to spare his sons when consuming the forest. The words be spoke and your speech also both are entitled to great weight. Tell me what I am to do. O excellent Brahmana, I have been greatly pleased with your blessed hymn.

BORI CE: 01-223-024

द्रोण उवाच
इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः
एतान्कुरुष्व दंष्ट्रासु हव्यवाह सबान्धवान्

MN DUTT: 01-232-023

द्रोण उवाच इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः
एतान् कुरुष्व दग्धांस्त्वं हुताशन सबान्धवान्

M. N. Dutt: Drona said: O Shukra, these eats trouble us every day. O fire, consume them with their friends and relatives.

BORI CE: 01-223-025

वैशंपायन उवाच
तथा तत्कृतवान्वह्निरभ्यनुज्ञाय शार्ङ्गकान्
ददाह खाण्डवं चैव समिद्धो जनमेजय

MN DUTT: 01-232-024

तथा तत् कृतवानग्निरभ्यनुज्ञाय शाकान्
ददाह खाण्डवं दावं समिद्धो जनमेजय

M. N. Dutt: Vaishampayana said : O Janamejaya, telling them what were his intentions, Agni then accomplished all that the Sharanagakas asked him to do. Growing in strength, he then again began to consume the Khandava.

Home | About | Back to Book 01 Contents | ← Chapter 222 | Chapter 224 →