Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 225

BORI CE: 01-225-001

मन्दपाल उवाच
युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया
अग्निना च तथेत्येवं पूर्वमेव प्रतिश्रुतम्

MN DUTT: 01-234-001

मन्दपाल उवाच युष्माकमपवर्गार्थं विज्ञप्तो ज्वलनो मया
अग्निना च तथेत्येवं प्रतिज्ञातं महात्मना

M. N. Dutt: Mandapala said : I spoke to Agni about your safety, the illustrious deity also promised me that he would do what I wished.

BORI CE: 01-225-002

अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञतां च वः
युष्माकं च परं वीर्यं नाहं पूर्वमिहागतः

MN DUTT: 01-234-002

अग्नेवर्चनमाज्ञाय मातुर्धर्मज्ञतां च वः
भवतां च परं वीर्यं पूर्वं नाहमिहागतः

M. N. Dutt: On account of those words of Agni and also knowing the virtuous character of your mother and the great effulgence that are in you, I did not come here earlier.

BORI CE: 01-225-003

न संतापो हि वः कार्यः पुत्रका मरणं प्रति
ऋषीन्वेद हुताशोऽपि ब्रह्म तद्विदितं च वः

MN DUTT: 01-234-003

न संतापो हि वः कार्यः पुत्रका हदि मां प्रति
ऋषीन् वेद हुताशोऽपि ब्रह्म तद् विदितं च वः

M. N. Dutt: O sons, therefore do not allow anger to enter your hearts. You are all Rishis, learned in the Vedas. Agni knows you full well.

BORI CE: 01-225-004

वैशंपायन उवाच
एवमाश्वास्य पुत्रान्स भार्यां चादाय भारत
मन्दपालस्ततो देशादन्यं देशं जगाम ह

MN DUTT: 01-234-004

वैशम्पायन उवाच एवमाश्वासितान् पुत्रान् भार्यामादाय स द्विजः
मन्दपालस्ततो देशादन्यं देशं जगाम ह

M. N. Dutt: Vaishampayana said : Having thus assuring his sons, the Brahmana Mandapala took with hirn his wife and children; and leaving that region, he went away to some other country.

BORI CE: 01-225-005

भगवानपि तिग्मांशुः समिद्धं खाण्डवं वनम्
ददाह सह कृष्णाभ्यां जनयञ्जगतोऽभयम्

MN DUTT: 01-234-005

भगवानपि तिग्मांशुः समिद्धः खाण्डवं ततः
ददाह सह कृष्णाभ्यां जनयञ्जगतो हितम्

M. N. Dutt: Having grown in strength, the illustrious deity of fearful rays also consumed the Khandava with the assistance of the two Krishna's for the good of the world.

BORI CE: 01-225-006

वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः
अगच्छत्परमां तृप्तिं दर्शयामास चार्जुनम्

MN DUTT: 01-234-006

वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः
जगाम परमां तृप्तिं दर्शयामास चार्जुनम्

M. N. Dutt: Having drunk many rivers of fat and marrow, Agni became highly gratified and he then appeared before Arjuna.

BORI CE: 01-225-007

ततोऽन्तरिक्षाद्भगवानवतीर्य सुरेश्वरः
मरुद्गणवृतः पार्थं माधवं चाब्रवीदिदम्

MN DUTT: 01-234-007

ततोऽन्तरिक्षाद् भगवान वतीर्य पुरंदरः
मरुद्गणैर्वृतः पार्थं केशवं चेदमब्रवीत्

M. N. Dutt: Then Purandara (Indra), surrounded by the Marutas, came down from the sky and thus spoke to Partha and Keshava.

BORI CE: 01-225-008

कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम्
वरान्वृणीतं तुष्टोऽस्मि दुर्लभानप्यमानुषान्

MN DUTT: 01-234-008

कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम्
वरं वृणीतं तुष्टांऽस्मि दुर्लभं पुरुषेष्विह

M. N. Dutt: “You have achieved a feat that even a celestial can never do. Ask each of you a boon that is not obtainable by man. I am very much pleased with you”.

BORI CE: 01-225-009

पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः
ग्रहीतुं तच्च शक्रोऽस्य तदा कालं चकार ह

MN DUTT: 01-234-009

पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः
प्रदातुं तच्च शक्रस्तु कालं चक्रे महाद्युतिः

M. N. Dutt: Partha asked Indra to bestow upon him all his weapons. Thereupon the greatly effulgent Shakra (Indra) fixed the time to bestow them (on Arjuna). He then said,

BORI CE: 01-225-010

यदा प्रसन्नो भगवान्महादेवो भविष्यति
तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः

MN DUTT: 01-234-010

यदा प्रसन्नो भगवान् महादेवो भविष्यति
तदा तुभ्यं प्रदास्यामि पाण्डवास्त्राणि सर्वशः

M. N. Dutt: "O son of Pandu, when the illustrious Mahadeva (Shiva) will be pleased with you, I shall then give you all my weapons.

BORI CE: 01-225-011

अहमेव च तं कालं वेत्स्यामि कुरुनन्दन
तपसा महता चापि दास्यामि तव तान्यहम्

BORI CE: 01-225-012

आग्नेयानि च सर्वाणि वायव्यानि तथैव च
मदीयानि च सर्वाणि ग्रहीष्यसि धनंजय

MN DUTT: 01-234-011

अहमेव च तं कालं वेत्स्यामि कुरुनन्दन
तपसा महता चापि दास्यामि भवतोऽप्यहम्
आग्नेयानि च सर्वाणि वायव्यानि च सर्वशः
मदीयानि च सर्वाणि ग्रहीष्यसि धनंजय

M. N. Dutt: O Kuru prince, O Dhananjaya I shall know when that time will come. I will bestow upon you for your severe asceticism all my fire and wind-weapons, you will accept them all from me."

BORI CE: 01-225-013

वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम्
ददौ च तस्मै देवेन्द्रस्तं वरं प्रीतिमांस्तदा

MN DUTT: 01-234-012

वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम्
ददौ सुरपतिश्चैव वरं कृष्णाय धीमते

M. N. Dutt: Vasudeva (Krishna) asked that his friendship with Arjuna might last forever. The chief of the celestial (Indra) granted to the intelligent Krishna the boon he asked.

BORI CE: 01-225-014

दत्त्वा ताभ्यां वरं प्रीतः सह देवैर्मरुत्पतिः
हुताशनमनुज्ञाप्य जगाम त्रिदिवं पुनः

MN DUTT: 01-234-013

एवं दत्त्वा वरं ताभ्यां सह देवैर्मरुत्पतिः
हुताशनमनुज्ञाप्य जगाम त्रिदिवं प्रभुः

M. N. Dutt: Having granted these boons to those (heroes) and having spoken to Agni, the lord of the Marutas, accompanied by the celestial, went away to heaven.

BORI CE: 01-225-015

पावकश्चापि तं दावं दग्ध्वा समृगपक्षिणम्
अहानि पञ्च चैकं च विरराम सुतर्पितः

MN DUTT: 01-234-014

पावकश्च तदा दावं दग्ध्वा समृगपक्षिणम्
अहानि पञ्च चैकं च विरराम सुतर्पितः

M. N. Dutt: Agni also, having burnt that forest with all its creatures, animals and birds (continually) for fifteen days, became gratified; and he then extinguished himself.

BORI CE: 01-225-016

जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च
युक्तः परमया प्रीत्या तावुवाच विशां पते

BORI CE: 01-225-017

युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम्
अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम्

MN DUTT: 01-234-015

जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च
युक्तः परमया प्रीत्या तावुवाचाच्युतार्जुनौ
युवाभ्यां पुरुषाचयाभ्यां तर्पितोऽस्मि यथासुखम्
अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम्

M. N. Dutt: Having eaten flesh in plentiful quantities and drank fat and blood (to his heart's content), he became highly gratified; he then thus spoke to Arjuna and Achyuta (Krishna), “I have been gratified by you two best of men. O heroes, you shall be able to go at my command wherever you like."

BORI CE: 01-225-018

एवं तौ समनुज्ञातौ पावकेन महात्मना
अर्जुनो वासुदेवश्च दानवश्च मयस्तथा

BORI CE: 01-225-019

परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ
रमणीये नदीकूले सहिताः समुपाविशन्

MN DUTT: 01-234-016

एवं तौ समनुज्ञातौ पावकेन महात्मना
अर्जुनो वासुदेवश्च दानवश्च मयस्तथा
परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ
रमणीये नदीकूले सहिताः समुपाविशन्

M. N. Dutt: Having been thus addressed by the illustrious Agni, Arjuna and Vasudeva (Krishna) and the Danava Maya also then roamed there for sometime. They then all sat down on the charming banks of a river.

Corresponding verse not found in BORI CE

MN DUTT: 01-235-001

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवी सरस्वतीं व्यासं ततो जयमुदीरयेत्

M. N. Dutt: Having saluted the Supreme Deity (Narayana) and the highest of all male beings (Nara) and also the Goddess of Learning (Sarasvati), let us cry "success".

Home | About | Back to Book 01 Contents | ← Chapter 224 |