Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 001

BORI CE: 02-001-001

वैशंपायन उवाच
ततोऽब्रवीन्मयः पार्थं वासुदेवस्य संनिधौ
प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः

MN DUTT: 01-235-002

वैशम्पायन उवाच ततोऽब्रवीन्मयः पार्थं वासुदेवस्य संनिधौ
: श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः

M. N. Dutt: Vaishampayana said Thereupon again and again worshipping Partha before Vasudeva, Maya spoke to him with joined hands and in sweet words.

BORI CE: 02-001-002

अस्माच्च कृष्णात्संक्रुद्धात्पावकाच्च दिधक्षतः
त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते

MN DUTT: 01-235-003

मय उवाच अस्मात् कृष्णात् सुसंरब्धात् पावकाच्च दिधक्षतः
त्वया बातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते

M. N. Dutt: Maya said O son of Kunti, I have been saved by you from this angry Krishna and this Pavaka fire who was desirous of consuming me. Tell me what I shall do for you.

BORI CE: 02-001-003

अर्जुन उवाच
कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुर
प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते

MN DUTT: 01-235-004

अर्जुन उवाच कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुर
प्रीतिमान् भव मे नित्यं प्रीतिमन्तो वयं च ते

M. N. Dutt: Arjuna said O great Asura, every thing has been done by you. Be blessed. Go (wherever you like). Be always well-disposed towards me as we are well-disposed towards you.

BORI CE: 02-001-004

मय उवाच
युक्तमेतत्त्वयि विभो यथात्थ पुरुषर्षभ
प्रीतिपूर्वमहं किंचित्कर्तुमिच्छामि भारत

MN DUTT: 01-235-005

मय उवाच युक्तमेतत् त्वयि विभो यथाऽऽत्था पुरुषर्षभ
प्रीतिपूर्वमहं किंचित् कर्तुमिच्छामि भारत

M. N. Dutt: Maya said O lord, O best of men, what you have said fully deserves you. O descendant of Bharata, I gladly desire to do something (for you).

BORI CE: 02-001-005

अहं हि विश्वकर्मा वै दानवानां महाकविः
सोऽहं वै त्वत्कृते किंचित्कर्तुमिच्छामि पाण्डव

MN DUTT: 01-235-006

अहं हि विश्वकर्मा वै दानवानां महाकविः
सोऽहं वै त्वत्कृते कर्तुं किंचिदिच्छामि पाण्डव

M. N. Dutt: I am a great artist, (in fact I am) the Vishvakarma of the Danavas. Therefore, O son of Pandu, I desire to do something for you.

BORI CE: 02-001-006

अर्जुन उवाच
प्राणकृच्छ्राद्विमुक्तं त्वमात्मानं मन्यसे मया
एवं गते न शक्ष्यामि किंचित्कारयितुं त्वया

MN DUTT: 01-235-007

अर्जुन उवाच प्राणकृच्छ्राद् विमुक्तं त्वमात्मानं मन्यसे मया
एवं गते न शक्ष्यामि किंचित् कारयितुं त्वया

M. N. Dutt: Arjuna said O sinless one, you consider that your life has been saved by me from instant death. Such being the case, I cannot make you do anything for me.

BORI CE: 02-001-007

न चापि तव संकल्पं मोघमिच्छामि दानव
कृष्णस्य क्रियतां किंचित्तथा प्रतिकृतं मयि

MN DUTT: 01-235-008

न चापि तव संकल्प मोघमिच्छामि दानव
कृष्णस्य क्रियतां किंचित् तथा प्रतिकृतं मयि

M. N. Dutt: O Danava, I am not willing to frustrate your intention also. Do something for Krishna; that will be sufficient requital for my services to you.

BORI CE: 02-001-008

वैशंपायन उवाच
चोदितो वासुदेवस्तु मयेन भरतर्षभ
मुहूर्तमिव संदध्यौ किमयं चोद्यतामिति

MN DUTT: 01-235-009

चोदितो वासुदेवस्तु मयेन भरतर्षभ
मुहूर्तमिव संदध्यौ किमयं चोद्यतामिति

M. N. Dutt: Vaishampayana said O best of the Bharata race, thus requested by Maya, Vasudeva (Krishna) reflected for a moment thus, "what should be done for me?"

BORI CE: 02-001-009

चोदयामास तं कृष्णः सभा वै क्रियतामिति
धर्मराजस्य दैतेय यादृशीमिह मन्यसे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-235-010

ततो विचिन्त्य मनसा लोकनाथः प्रजापतिः
चोदयामास तं कृष्णः सभा वै क्रियतामिति

M. N. Dutt: Thereupon the lord of the universe the creator of things, Krishna, having reflected (for a moment), thus commanded Maya.

Corresponding verse not found in BORI CE

MN DUTT: 01-235-011

यदि त्वं कर्तुकामोऽसि प्रियं शिल्पवतां वर
धर्मराजस्य दैतेय यादृशीमिह मन्यसे

M. N. Dutt: Krishna said O best of artists, O son of Diti, if you desire to do some good to me, build a large assembly-hall for Dharmaraja (Yudhishthira), a hall to your own liking.

BORI CE: 02-001-010

यां कृतां नानुकुर्युस्ते मानवाः प्रेक्ष्य विस्मिताः
मनुष्यलोके कृत्स्नेऽस्मिंस्तादृशीं कुरु वै सभाम्

MN DUTT: 01-235-012

यां कृतां नानुकुर्वन्ति मानवाः प्रेक्ष्य विस्मिताः
मनुष्यलोके सकले तादृशीं कुरु वै सभाम्

M. N. Dutt: Build such an assembly-hall that persons belonging to this world may not be able to build another like it, though he sits within it and observed it carefully.

BORI CE: 02-001-011

यत्र दिव्यानभिप्रायान्पश्येम विहितांस्त्वया
आसुरान्मानुषांश्चैव तां सभां कुरु वै मय

MN DUTT: 01-235-013

यत्र दिव्यानभिप्रायान् पश्येम हि कृतांस्त्वया
आसुरान् मानुषांश्चैव सभां तां कुरु वै मय

M. N. Dutt: O Maya, build an assembly-hall in which we may see all the celestials, Asura, and human designs of architecture.

BORI CE: 02-001-012

प्रतिगृह्य तु तद्वाक्यं संप्रहृष्टो मयस्तदा
विमानप्रतिमां चक्रे पाण्डवस्य सभां मुदा

MN DUTT: 01-235-014

वैशम्पायन उवाच प्रतिगृह्य तु तद्वाक्यं सम्प्रहृष्टो मयस्तदा
विमानप्रतिमां चक्रे पाण्डवस्य शुभां सभाम्

M. N. Dutt: Vaishampayana said Having heard these word, Maya became exceedingly glad. He drew up a design of an auspicious palace for the Pandavas.

BORI CE: 02-001-013

ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे
सर्वमेतद्यथावेद्य दर्शयामासतुर्मयम्

MN DUTT: 01-235-015

ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे
सर्वमेतत् समावेद्य दर्शयामासतुर्मयम्

M. N. Dutt: Then Krishna and Partha, having told every things to Dharmaraja Yudhishthira, introduced Maya to him.

BORI CE: 02-001-014

तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा
स तु तां प्रतिजग्राह मयः सत्कृत्य सत्कृतः

MN DUTT: 01-235-016

तस्मै युधिष्ठिरः पूजां यथार्हमकरोत् तदा
स तु तां प्रतिजग्राह मय: सत्कृत्य भारत

M. N. Dutt: O descendant of Bharata, Yudhishthira received himn with all the honour he deserved; and Maya accepted them showing all respects (to Yudhishthira).

BORI CE: 02-001-015

स पूर्वदेवचरितं तत्र तत्र विशां पते
कथयामास दैतेयः पाण्डुपुत्रेषु भारत

MN DUTT: 01-235-017

स पूर्वदेवचरितं तदा तत्र विशाम्पते
कथयामास दैतेयः पाण्डुपुत्रेषु भारत

M. N. Dutt: O king, O descendant of Bharata, then that son of Diti (Maya) narrated before the sons of Pandu the old history of (Vrishaparva).

BORI CE: 02-001-016

स कालं कंचिदाश्वस्य विश्वकर्मा प्रचिन्त्य च
सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम्

MN DUTT: 01-235-018

स कालं कंचिदाश्वस्य विश्वकर्मा विचिन्त्य तु
सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम्

M. N. Dutt: After resting for time, that Vishvakarina (Maya) commenced after much reflection to build an assembly-hall for the illustrious Pandavas. some

BORI CE: 02-001-017

अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः
पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः

MN DUTT: 01-235-019

अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः
पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः

M. N. Dutt: According to the wishes of the illustrious sons of Pritha (the Pandavas) and of Krishna, the greatly energetic (Maya) performed on an auspicious day initiatory rites of propitiation.

BORI CE: 02-001-018

तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः
धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान्

MN DUTT: 01-235-020

तर्पयित्वा द्विजश्रेष्ठान् पायसेन सहस्रशः
धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान्

M. N. Dutt: That greatly powerful (Danava) gratified thousands of excellent Brahmanas with Payasa (sweetened milk and rice) and with presents of various kinds of wealth.

BORI CE: 02-001-019

सर्वर्तुगुणसंपन्नां दिव्यरूपां मनोरमाम्
दशकिष्कुसहस्रां तां मापयामास सर्वतः

MN DUTT: 01-235-021

सर्वर्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम्
दशकिष्कुसहस्रां तां मापयामास सर्वतः

M. N. Dutt: He then measured out a piece of land five thousand cubits square; it was well suited to the exigencies of every season, season, it was celestials-like and it was delightful.

Home | About | Back to Book 02 Contents | | Chapter 2 →