Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 002

BORI CE: 02-002-001

वैशंपायन उवाच
उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः
पार्थैः प्रीतिसमायुक्तैः पूजनार्होऽभिपूजितः

MN DUTT: 01-236-001

वैशम्पायन उवाच उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः
पाथैः प्रीतिसमायुक्तैः पूजनार्दोऽभिपूजितः

M. N. Dutt: Vaishampayana said Janardana, (Krishna) who deserved the worship of all, lived for sometime Khandavaprastha, worshipped with love and affection by the sons of Pritha.

BORI CE: 02-002-002

गमनाय मतिं चक्रे पितुर्दर्शनलालसः
धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः

BORI CE: 02-002-003

ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः
स तया मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः

MN DUTT: 01-236-002

यमनायं मतिं चक्रे पितुर्दर्शनलालसः
धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः
ववन्दे चरणौ मूर्धा जगद्वन्द्यः पितृष्वसुः
स तया मूर्युपाघ्रात: परिष्वक्तश्च केशवः

M. N. Dutt: The receiver of the worship of all the world, the possessor of large eyes, Keshava (Krishna) being desirous of seeing his father, made up his mind to go to (Dwarka). He saluted both Dharmaraja (Yudhishthira) and Pritha and bowed down to his aunt with his head touching her feet. She smelt his head and embraced him.

BORI CE: 02-002-004

ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः
तामुपेत्य हृषीकेशः प्रीत्या बाष्पसमन्वितः

BORI CE: 02-002-005

अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तमनुत्तमम्
उवाच भगवान्भद्रां सुभद्रां भद्रभाषिणीम्

MN DUTT: 01-236-003

ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः
तामुपेत्य हृषीकेशः प्रीत्या वाष्पसमन्वितः
अर्घ्य तथ्यं हितं वाक्यं लघु युक्तमनुत्तरम्
उवाच भगवान् भद्रां सुभद्रां भद्रभाषिणीम्

M. N. Dutt: The greatly illustrious Hrishikesha Krishna, coming with affection and with tears in his eyes to the sweet-speeched and amiable Subhadra, his sister, spoke to her words of best import and truth, words that were terse, proper and full of good.

BORI CE: 02-002-006

तया स्वजनगामीनि श्रावितो वचनानि सः
संपूजितश्चाप्यसकृच्छिरसा चाभिवादितः

MN DUTT: 01-236-004

तया स्वजनगामीनि श्रावितो वचनानि सः
सम्पूजितश्चाप्यसकृच्छिरसा चाभिवादितः

M. N. Dutt: She too saluted him in return and worshipped him with bowing down her head. She then told him all that she desired to be told to her relatives.

BORI CE: 02-002-007

तामनुज्ञाप्य वार्ष्णेयः प्रतिनन्द्य च भामिनीम्
ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः

MN DUTT: 01-236-005

तामनुज्ञाय वार्ष्णेयः प्रतिनन्द्य च भामिनीम्
ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः

M. N. Dutt: Bidding her farewell and uttering blessings on that beautiful lady, the hero of the Vrishni race Janardana (Krishna) then saw Krishna (Draupadi) and Dhananjaya.

BORI CE: 02-002-008

ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः
द्रौपदीं सान्त्वयित्वा च आमन्त्र्य च जनार्दनः

MN DUTT: 01-236-006

बवन्दे च यथान्यायं धौम्यं पुरुषसत्तमः
द्रौपदी सान्त्वयित्वा च आमन्त्र्य च जनार्दनः

M. N. Dutt: That best of men (Krishna) then duly worshipped Dhananjaya; then consoling Draupadi he obtained her leave.

BORI CE: 02-002-009

भ्रातॄनभ्यगमद्धीमान्पार्थेन सहितो बली
भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः

MN DUTT: 01-236-007

भ्रातृनभ्यगमद् विद्वान् पार्थेन सहितो बली
भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः

M. N. Dutt: The learned and heroic (Krishna) then went with Partha (Arjuna) to his (other) cousins (the Pandavas). Surrounded by the five brothers Krishna looked like Shakra (Indra) surrounded by the celestials.

Corresponding verse not found in BORI CE

MN DUTT: 01-236-008

यात्राकालस्य योग्यानि कर्माणि गरुडध्वजः
कर्तुकामः शुचिर्भूत्वा स्नातवान् समलंकृतः

M. N. Dutt: Being desirous of performing the due rites of departure, the Garuda-bannered hero (Krishna), purified himself by a bath and adorned himself with ornaments.

BORI CE: 02-002-010

अर्चयामास देवांश्च द्विजांश्च यदुपुंगवः
माल्यजप्यनमस्कारैर्गन्धैरुच्चावचैरपि
स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुषां वरः

MN DUTT: 01-236-009

अर्चयामास देवांश्च द्विजांश्च यदुपुङ्गवः
माल्यजाप्यनमस्कारैर्गन्धैरुच्चावचैरपि

M. N. Dutt: The best of the Yadu race, (Krishna) then worshipped the celestials and the Brahmanas with garlands, with mantras, with various kinds of excellent perfumes and with bowing down his head.

Corresponding verse not found in BORI CE

MN DUTT: 01-236-010

स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुषां वरः
उपेत्य स यदुश्रेष्ठो बाह्यकक्षाद् विनिर्गतः

M. N. Dutt: Having performed all (those) ceremonies, that foremost of all virtuous men, the best of the Yadu race (Krishna), wishing to start, came out to the outer apartments.

BORI CE: 02-002-011

स्वस्ति वाच्यार्हतो विप्रान्दधिपात्रफलाक्षतैः
वसु प्रदाय च ततः प्रदक्षिणमवर्तत

MN DUTT: 01-236-011

स्वस्तिवाच्याहतो विप्रान् दधिपात्रफलाक्षतैः
वसु प्रदाय च ततः प्रदक्षिणमथाकरोत्

M. N. Dutt: By presenting vessels of curd, fruits and fried rice, he made the Brahmanas utter blessings on him. Presenting them wealth, he walked round them.

BORI CE: 02-002-012

काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम्
गदाचक्रासिशार्ङ्गाद्यैरायुधैश्च समन्वितम्

BORI CE: 02-002-013

तिथावथ च नक्षत्रे मुहूर्ते च गुणान्विते
प्रययौ पुण्डरीकाक्षः सैन्यसुग्रीववाहनः

MN DUTT: 01-236-012

काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम्
कदाचक्रासिशायद्यैरायुधैरावृतं शुभम्
तिथावप्यथ नक्षत्रे मुहूर्ते च गुणान्विते
प्रययौ पुण्डरीकाक्षः शैब्यसुग्रीववाहनः

M. N. Dutt: Ascending on his golden and Garudabannered swift chariot, to which was yoked Shaibya and Sugriva (his two horses) and taking also his mace, discus, sword, his bow Sharanga and other auspicious weapons, the lotus-eyed hero (Krishna) started on an excellent moment of a lunar day in an auspicious constellation.

BORI CE: 02-002-014

अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः
अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम्
अभीषून्संप्रजग्राह स्वयं कुरुपतिस्तदा

MN DUTT: 01-236-013

अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः
अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम्
अभीषून् सम्प्रजग्राह स्वयं कुरुपतिस्तदा
उपारुह्यार्जुनश्चापि चामरव्यजनं सितम्
रुक्मदण्डं बृहद्वाहुर्विदुधाव प्रदक्षिणम्

M. N. Dutt: The king of the Kurus, Yudhishthira, ascended the chariot after him (Krishna), and out of love for him he made that best of charioteers (Dwarka) to stand aside, and himself took the reins. The long-armed Arjuna walked round him (Krishna) and he then got on the car and waved a golden-handled Chamara over him.

BORI CE: 02-002-015

उपारुह्यार्जुनश्चापि चामरव्यजनं सितम्
रुक्मदण्डं बृहन्मूर्ध्नि दुधावाभिप्रदक्षिणम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-002-016

तथैव भीमसेनोऽपि यमाभ्यां सहितो वशी
पृष्ठतोऽनुययौ कृष्णमृत्विक्पौरजनैर्वृतः

MN DUTT: 01-236-014

तथैव भीमसेनोऽपि यमाभ्यां सहितो बली
पृष्ठतोऽनुययौ कृष्णमृत्विक्पौरजनैः सह
स तथा भ्रातृभिः सर्वैः केशवः परवीरहाः

M. N. Dutt: The heroic Bhimasena with the twins (Nakula and Sahadeva), the Ritvikas and the citizens walked behind Krishna. That slayer of hostile heroes, Keshava (Krishna), thus followed by all the brothers,

BORI CE: 02-002-017

स तथा भ्रातृभिः सार्धं केशवः परवीरहा
अनुगम्यमानः शुशुभे शिष्यैरिव गुरुः प्रियैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-236-015

अन्वीयमानः शुशुभे शिष्यैरिव गुरुः प्रियैः
पार्थमामन्त्र्य गोविन्दः परिष्वज्य सुपीडितम्

M. N. Dutt: Shone like a preceptor followed by his beloved pupils. After bidding farewell to Partha (Arjuna) Govinda (Krishna) cmbraced him firmly (with all the ardour of love).

BORI CE: 02-002-018

पार्थमामन्त्र्य गोविन्दः परिष्वज्य च पीडितम्
युधिष्ठिरं पूजयित्वा भीमसेनं यमौ तथा

MN DUTT: 01-236-015

अन्वीयमानः शुशुभे शिष्यैरिव गुरुः प्रियैः
पार्थमामन्त्र्य गोविन्दः परिष्वज्य सुपीडितम्

MN DUTT: 01-236-016

युधिष्ठिरं पूजयित्वा भीमसेनं यमौ तथा
परिष्वक्तो भृशं तैस्तु यमाभ्यामभिवादितः

M. N. Dutt: Shone like a preceptor followed by his beloved pupils. After bidding farewell to Partha (Arjuna) Govinda (Krishna) cmbraced him firmly (with all the ardour of love). He then worshipped Yudhishthira and also Bhimasena and he embraced the twins. Being embraced in return (by the sons of Pritha) and worshipped by the twins (Nakula and Sahadeva).

BORI CE: 02-002-019

परिष्वक्तो भृशं ताभ्यां यमाभ्यामभिवादितः
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-002-020

निवर्तयित्वा च तदा पाण्डवान्सपदानुगान्
स्वां पुरीं प्रययौ कृष्णः पुरंदर इवापरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-236-017

योजनार्धमथो गत्वा कृष्णः परपुरंजयः
युधिष्ठिरं समामत्र्य निवर्तस्वेति भारत

M. N. Dutt: O Descendant of Bharata, that vanquisher of hostile cities, Krishna, bade Yudhishthira farewell and requested him to return, when he had gone about half a Yojana.

Corresponding verse not found in BORI CE

MN DUTT: 01-236-018

ततोऽभिवाद्य गोविन्दः पादौ जग्राह धर्मवित्
उत्थाप्य धर्मराजस्तु मूर्युपाघ्राय केशवम्

M. N. Dutt: Govinda (Krishna) learned in all the precepts of virtue, then worshipped Dharmaraja (Yudhishthira) and touched his feet. He (Yudhishthira) raised Keshava up and smelt his head.

Corresponding verse not found in BORI CE

MN DUTT: 01-236-019

पाण्डवो यादवश्रेष्ठ कृष्णं कमललोचनम्
गम्यतामित्यनुज्ञाप्य धर्मराजो युधिष्ठिरः

M. N. Dutt: The Pandava Dharamraja Yudhishthira then gave permission to the best of Yadava race, the lotus-eyed Krishna to go be saying "Go".

Corresponding verse not found in BORI CE

MN DUTT: 01-236-020

ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः
निवर्त्य च तथा कृच्छ्रात् पापडवान् सपदानुगान्

M. N. Dutt: After duly making an appointment (for again coming to Indraprastha) and after preventing the Pandavas with great deal of difficulty from following him the slayer of Madhu (Krishna).

BORI CE: 02-002-021

लोचनैरनुजग्मुस्ते तमा दृष्टिपथात्तदा
मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वयात्

MN DUTT: 01-236-021

स्वां पुरी प्रययौ हृष्टो यथा शक्रोऽमरावतीम्
लोचनैरनुजग्मुस्ते तमादृष्टिपथात् तदा
मनोभिरनुजग्मुसते कृष्णं प्रीतिसमन्वयात्
अतृप्तमनसामेव तेषां केशवदर्शने

M. N. Dutt: Went to his own city with a cheerful heart like Shakra (Indra) towards Amaravati (the soon celestials city). Out of love for him, they the Pandavas gazed at him so long he was within the sight; and when he went out of sight, their minds followed him, but they were not satiated with seeing Keshava (Krishna).

BORI CE: 02-002-022

अतृप्तमनसामेव तेषां केशवदर्शने
क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-002-023

अकामा इव पार्थास्ते गोविन्दगतमानसाः
निवृत्योपययुः सर्वे स्वपुरं पुरुषर्षभाः
स्यन्दनेनाथ कृष्णोऽपि समये द्वारकामगात्

MN DUTT: 01-236-022

क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः
अकामा एव पार्थास्ते गोविन्दगतमानसाः
निवृत्योपययुस्तूर्णं स्वं पुरं पुरुषर्षभा
स्यन्दनेनाथ कृष्णोऽपि त्वरितं द्वारकामगात्

M. N. Dutt: The handsome hero (Krishna) disappeared from their view. The sons of Pritha, those best of men with their minds fixed on Govinda (Krishna) desisted (from following him); and they then soon returned to their own city, although they were not (at all) willing (to return). Riding on his car Krishna also soon started for Dwarka.

Corresponding verse not found in BORI CE

MN DUTT: 01-236-023

सात्वतेन च वीरेण पृष्ठतो यायिना तदा
दारुकेण च सूतेन सहितो देवकीसुतः
स गतो द्वारकां विष्णुर्गरुत्मानिव वेगवान्

M. N. Dutt: Followed by the hero, Satyaki, the son of Devaki, Sauri (Krishna) with his charioteer Daruka reached Dwarka with the speed of Garuda.

Corresponding verse not found in BORI CE

MN DUTT: 01-236-024

वैशम्पायन उवाच निवृत्य धर्मराजस्तु सह भ्रातृ भिरच्युतः
सुहृत्परिवृतो राजा प्रविवेश पुरोत्तमम्

M. N. Dutt: The king Dharmaraja of unfading glory and his brothers, surrounded by their friends and relatives, entered the excellent city (Indraprastha).

Corresponding verse not found in BORI CE

MN DUTT: 01-236-025

विसृज्य सुहृदः सर्वान् भ्रातृन् पुत्रांश्च धर्मराट्
मुमोद पुरुषव्याघ्रो द्रौपद्या सहितो नृप
केशवोऽपि मुदा युक्तः प्रविवेश पुरोत्तमम्
पूज्यमानो यदुश्रेष्ठस्यसेनमुखैस्तथा

M. N. Dutt: That virtuous king, that best of men (Yudhishthira) then sent away all his friends and relatives, his brothers and sons; he then amused himself with Draupadi.

Corresponding verse not found in BORI CE

MN DUTT: 01-236-026

आहुकं पितरं वृद्धं मातरं च यशस्विनीम्
अभिवाद्य बलं चैव स्थितः कमललोचनः

M. N. Dutt: Keshava also, having been welcomed by the Chief Yadus with Ugrasena at their head, entered the excellent city (Dwarka) with joy.

Corresponding verse not found in BORI CE

MN DUTT: 01-236-027

प्रद्युम्नसाम्बनिशद्दांश्चारुदेष्णं गदं तथा
अनिरुद्धं च भानुं च परिष्वज्य जनार्दनः

M. N. Dutt: Worshipping his old father and his illustrious mother, and saluting Baladeva (his brother) also, the lotus-eyed (hero) took his seat.

Corresponding verse not found in BORI CE

MN DUTT: 01-236-028

स वृद्धैरभ्यनुज्ञाातो रुक्मिण्या भवनं ययौ
मयोऽपि स महाभागः सर्वरत्नविभूषिताम्
विधिवत् कल्पयामास सभां धर्मसुताय वै

M. N. Dutt: He embraced Pradyumna, Samba, Nishatha, Charudeshna, Gada, Aniruddha and Bhanu. Receiving leave of the elderly men, Janardana then went to the house of Rukmani (his wife).

Home | About | Back to Book 02 Contents | ← Chapter 1 | Chapter 3 →