Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 003

BORI CE: 02-003-001

वैशंपायन उवाच
अथाब्रवीन्मयः पार्थमर्जुनं जयतां वरम्
आपृच्छे त्वां गमिष्यामि क्षिप्रमेष्यामि चाप्यहम्

MN DUTT: 01-237-001

वैशम्पायन उवाच अथाब्रवीन्मयः पार्थमर्जुनं जयतां वरम्
आपृच्छे त्वां गमिष्यामि पुनरेष्यामि चाप्यहम्

M. N. Dutt: Vaishampayana said Then Maya spoke thus to the son of Pritha, Arjuna, the foremost of all victorious warriors, "I shall now go away with your permission, but shall soon come back.

BORI CE: 02-003-002

उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति
यक्ष्यमाणेषु सर्वेषु दानवेषु तदा मया
कृतं मणिमयं भाण्डं रम्यं बिन्दुसरः प्रति

MN DUTT: 01-237-002

उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति
यियक्षमाणेषु पुरा दानवेषु मया कृतम्
चित्रं मणिमयं भाण्डं रम्यं बिन्दुसरः प्रति
सभायां सत्यसंधस्य यदासीद् वृषपर्वणः

M. N. Dutt: When the Danavas were engaged in a sacrifice on the banks of the Bindu lake, in the north of the Kailasa near the Mainaka mountains I gathered charming and variegated Bhanda (mass of rough stones) of jewels and gems. I kept it in the house of Vrishaparva.

BORI CE: 02-003-003

सभायां सत्यसंधस्य यदासीद्वृषपर्वणः
आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-003-004

ततः सभां करिष्यामि पाण्डवाय यशस्विने
मनःप्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम्

MN DUTT: 01-237-003

आगमिष्यामि तद् गृह्य यदि तिष्ठति भारत
ततः सभां करिष्यामि पाण्डवस्य यशस्विनीम्
मनः प्रह्लादिनी चित्रां सर्वरत्नभूषिताम्
अस्ति बिन्दुसरस्युग्रा गदा च कुरुनन्दन

M. N. Dutt: O descendant of Bharata, if it still exists there, I shall come back with it. I shall then build a renowned, delightful and beautiful a assembly-hall for the Pandavas, which will be adorned with all gems gems and jewels. O descendant of Kuru, there is also a club in the Bindu lake.

BORI CE: 02-003-005

अस्ति बिन्दुसरस्येव गदा श्रेष्ठा कुरूद्वह
निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून्
सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा

MN DUTT: 01-237-004

निहिता भावयाम्येवं राज्ञा हत्वा रणे रिपून्
सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा

M. N. Dutt: Kept there by the king (of the Danavas) who killed with it all his foes in battle. It is hard and strong and variegated with golden knobs, it is capable of standing great weight.

BORI CE: 02-003-006

सा वै शतसहस्रस्य संमिता सर्वघातिनी
अनुरूपा च भीमस्य गाण्डीवं भवतो यथा

MN DUTT: 01-237-005

सा वै शतसहस्रस्य सम्मितां शत्रुघातिनी
अनुरूपा च भीमस्य गाण्डीवं भवतो यथा

M. N. Dutt: It can kill all focs, and it is equal in strength to one hundred thousand clubs. It is a fit weapon for Bhima as the Gandiva (bow) is yours.

BORI CE: 02-003-007

वारुणश्च महाशङ्खो देवदत्तः सुघोषवान्
सर्वमेतत्प्रदास्यामि भवते नात्र संशयः
इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीमगाद्दिशम्

MN DUTT: 01-237-006

वारुणश्च महाशङ्खो देवदत्त: सुघोषवान्
सर्वमेतत् प्रदास्यामि भवते नात्र संशयः

M. N. Dutt: (There is also in that lake) a large conchshell of loud sound, named Devadatta which was produced by Varuna (Ocean). There is no doubt I shall give all these to you."

Corresponding verse not found in BORI CE

MN DUTT: 01-237-007

इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीची दिशं गतः
अथोत्तरेण कैलासान्मनाकं पर्वतं प्रति

M. N. Dutt: Having said this to Partha, that Asura (Maya) went away in a north-eastern direction. On the north of the Kailasa near the Mainaka mountains.

BORI CE: 02-003-008

उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति
हिरण्यशृङ्गो भगवान्महामणिमयो गिरिः

BORI CE: 02-003-009

रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः
दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः

BORI CE: 02-003-010

यत्रेष्ट्वा सर्वभूतानामीश्वरेण महात्मना
आहृताः क्रतवो मुख्याः शतं भरतसत्तम

BORI CE: 02-003-011

यत्र यूपा मणिमयाश्चित्याश्चापि हिरण्मयाः
शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः

MN DUTT: 01-237-007

इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीची दिशं गतः
अथोत्तरेण कैलासान्मनाकं पर्वतं प्रति

MN DUTT: 01-237-008

हिरण्यशृङ्गः सुमहान् महामणिमयो गिरिः
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः

MN DUTT: 01-237-009

द्रष्टुं भागीरथीं गङ्गामुवास बहुलः समाः
यत्रेष्टं सर्वभूतानामीश्वरेण महात्मना

MN DUTT: 01-237-010

आहृताः क्रतवो मुख्याः शतं भरतसत्तम
यत्र यूपा मणिमयाश्चैत्याश्चापि हिरण्मयाः
शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः
अष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः

M. N. Dutt: Having said this to Partha, that Asura (Maya) went away in a north-eastern direction. On the north of the Kailasa near the Mainaka mountains. There is a great peak full of many gems and jewels, called Hiranya Shringa. (There is) a charming lake named Bindusara where (once dwelt) king Bhagiratha. He lived there for a long period with the desire of seeing the Ganges which is called Bhagirathi (after him). Here the illustrious lord of all creatures. O best of the Bharata race, performed one hundred great sacrifices. There were placed at this spot for beauty, many sacrificial stakes made of gems, and many sacrificial ultras made of gold though not according to the ordinance. Here after performing those sacrifices the deity of one thousand eyes, the husband of Sachi, acquired Siddhi (final success).

BORI CE: 02-003-012

यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः
यत्र भूतपतिः सृष्ट्वा सर्वलोकान्सनातनः
उपास्यते तिग्मतेजा वृतो भूतैः सहस्रशः

MN DUTT: 01-237-011

यत्र भूतपतिः सृष्ट्वा सर्वान् लोकान् सनातनः
उपास्यते तिग्मतेजाः स्थितो भूतैः सहस्रशः

M. N. Dutt: Here the greatly effulgent lord of spirits (Shiva), the eternal lord of all creatures lived after creating all the worlds and here he was worshipped by all the sprites.

BORI CE: 02-003-013

नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः
उपासते यत्र सत्रं सहस्रयुगपर्यये

MN DUTT: 01-237-012

नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः
उपासते यत्र सत्रं सहस्रयुगपर्यये

M. N. Dutt: Here Nara and Narayana, Brahma, Yama and the fifth Sthanu performed sacrifices after the expiration of one thousand Yugas.

BORI CE: 02-003-014

यत्रेष्टं वासुदेवेन सत्रैर्वर्षसहस्रकैः
श्रद्दधानेन सततं शिष्टसंप्रतिपत्तये

MN DUTT: 01-237-013

यत्रेष्टं वासुदेवेन सत्रैर्वर्षगणान् बहून्
श्रद्दधानेन सततं धर्मसम्प्रतिपत्तये

M. N. Dutt: Here for the establishment of virtue and religion Vasudeva with with pious devotion performed his sacrifices with extended for many long years.

BORI CE: 02-003-015

सुवर्णमालिनो यूपाश्चित्याश्चाप्यतिभास्वराः
ददौ यत्र सहस्राणि प्रयुतानि च केशवः

MN DUTT: 01-237-014

सुवर्णमालिनो युपाश्चैत्याश्चाप्यतिभास्वराः
ददौ यत्र सहस्राणि प्रयुतानि च केशवः

M. N. Dutt: Where Keshava placed thousands and tens of thousands of sacrificial stakes adorned with garlands of gold and innumerable (sacrificial) altars of great splendour.

BORI CE: 02-003-016

तत्र गत्वा स जग्राह गदां शङ्खं च भारत
स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः
किंकरैः सह रक्षोभिरगृह्णात्सर्वमेव तत्

MN DUTT: 01-237-015

तत्र गत्वा स जग्राह गदां शङ्ख च भारत
स्फाटिकं च सभाद्रव्यं यदासीद् वृषपर्वणः

M. N. Dutt: O descendant of Bharata, going there he (Maya) brought the club, the conch shall and the various articles of crystal which belonged to Vrishaparva, (the Danava king).

Corresponding verse not found in BORI CE

MN DUTT: 01-237-016

किंकरैः सह रक्षोभिर्यदरक्षन्महद् धनम्
तदगृहणान्मयस्तत्र गत्वा सर्वं महासुरः

M. N. Dutt: Going there thereat Asura, Maya, took all the great wealth which was guarded by the Takshas and Rakshasas and Kinkaras.

BORI CE: 02-003-017

तदाहृत्य तु तां चक्रे सोऽसुरोऽप्रतिमां सभाम्
विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम्

MN DUTT: 01-237-017

तदाहृत्य च तां चक्रे सोऽसुरोऽप्रतिमा सभाम्
विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम्

M. N. Dutt: Bringing them away, the Asura (Maya) built with them a matchless assembly-hall. It was celebrated throughout the three worlds, it was beautiful, it was celestials, and it was full of gems and jewels.

BORI CE: 02-003-018

गदां च भीमसेनाय प्रवरां प्रददौ तदा
देवदत्तं च पार्थाय ददौ शङ्खमनुत्तमम्

MN DUTT: 01-237-018

यदां च भीमसेनाय प्रवरां प्रददौ तदा
देवदत्तं चार्जुनाय शङ्खप्रवरमुत्तमम्

M. N. Dutt: He gave to Bhimasena that best of clubs (that was in the lake) he also gave to Arjuna that excellent and the best conch.

BORI CE: 02-003-019

सभा तु सा महाराज शातकुम्भमयद्रुमा
दश किष्कुसहस्राणि समन्तादायताभवत्

BORI CE: 02-003-020

यथा वह्नेर्यथार्कस्य सोमस्य च यथैव सा
भ्राजमाना तथा दिव्या बभार परमं वपुः

BORI CE: 02-003-021

प्रतिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम्
प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा

BORI CE: 02-003-022

नगमेघप्रतीकाशा दिवमावृत्य विष्ठिता
आयता विपुला श्लक्ष्णा विपाप्मा विगतक्लमा

BORI CE: 02-003-023

उत्तमद्रव्यसंपन्ना मणिप्राकारमालिनी
बहुरत्ना बहुधना सुकृता विश्वकर्मणा

MN DUTT: 01-237-019

यस्य शङ्खस्य नादेन भूतानि प्रचकम्पिरे
सभा च सा महाराज शातकुम्भमयदुमा
दशकिष्कुसहस्राणि समन्तादायताभवत्
यथा वह्नर्यथार्कस्य सोमस्य च यथा सभा
भ्राजमाना तथात्यर्थं दधार परमं वपुः
अभिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम्

MN DUTT: 01-237-020

प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा
नवमेघप्रतीकाशा दिवमावृत्य विष्ठिता
आयता विपुला रम्या विपाप्मा विगतक्लमा
उत्तमद्रव्यसम्पन्ना रत्नप्रकारतोरणा
बहुचित्रा बहुधना सुकृता विश्वकर्मणा

M. N. Dutt: The sound of that conch used to make all creatures tremble in feat. O great king, the assembly-hall that Maya built, stood on golden pillars, and it occupied an area of five thousand cubits square, possessing an most beautiful form. It (the liall) shone in great splendour like the fire, the sun or the moon. By its great effulgence it seemed to darken even the rays of the sun. With its effulgence which was the mixture of both celestials and terrestrial light, it appeared as if it was on fire. Like a mass of new clouds rising in the sky, it filled the whole of the view. It was spacious large, charming, soothing, full of celestials effulgence, and filled with all sorts of excellent things, it was adorned with jeweled walls and gates, with many pictures and much wealth. It appeared like the work of Vishvakarma himself.

BORI CE: 02-003-024

न दाशार्ही सुधर्मा वा ब्रह्मणो वापि तादृशी
आसीद्रूपेण संपन्ना यां चक्रेऽप्रतिमां मयः

MN DUTT: 01-237-021

न दाशार्ही सुधर्मा वा ब्रह्मणो वाथ तादृशी
सभा रूपेण सम्पन्ना यां चक्रे मतिमान् मयः

M. N. Dutt: The Sudharma (the assembly-hall) of the Dasharhas (Vrishnis)-nay even the abode of Brahma was not so grand and endued with so much beauty as this assembly-hall built by the intelligent Maya.

BORI CE: 02-003-025

तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च
सभामष्टौ सहस्राणि किंकरा नाम राक्षसाः

MN DUTT: 01-237-022

तां स्म मयेनोक्ता रक्षन्ति च वहन्ति च
सभामष्टौ सहस्राणि किंकरा नाम राक्षसाः

M. N. Dutt: Being appointed by Maya, eight thousand Rakshasas, named Kinkaras, guarded and supported this assembly-hall.

BORI CE: 02-003-026

अन्तरिक्षचरा घोरा महाकाया महाबलाः
रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः

MN DUTT: 01-237-023

अन्तरिक्षचरा घोरा महाकाया महाबलाः
रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः

M. N. Dutt: They were capable of ranging the sky, they were fearful, huge-bodied, and greatly strong; they had blood-like red and coppery eyes and arrowy-ears, they were all well-armed.

BORI CE: 02-003-027

तस्यां सभायां नलिनीं चकाराप्रतिमां मयः
वैडूर्यपत्रविततां मणिनालमयाम्बुजाम्

BORI CE: 02-003-028

पद्मसौगन्धिकवतीं नानाद्विजगणायुताम्
पुष्पितैः पङ्कजैश्चित्रां कूर्ममत्स्यैश्च शोभिताम्

MN DUTT: 01-237-024

तस्यां सभायां नलिनी चकाराप्रतिमां मयः
वैदूर्यपत्रविततां मणिनालमयाम्बुजाम्
पद्मसौगन्धिकवतीं नानाद्विजगणायुताम्
पुष्पितैः पङ्कजैश्चित्रां कूतैर्मत्स्यैश्च काञ्चनैः
चित्रस्फटिकसोपानां निष्पङ्कसलिलां शुभाम्

M. N. Dutt: In that assembly-hall Maya built a matchless tank, and in that tank were lilies with leaves made of dark-coloured gems and with stalks made of brilliant gems; there were also other aquatic flowers of golden leaves. Various kinds of water-fowls played in its water; it was adorned with full-blossomed lotuses; its water was transparent; and golden-coloured tortoises and fishes played in its bottom which was without mud. A flight of crystal steps rose from the edge of the water to the banks,

BORI CE: 02-003-029

सूपतीर्थामकलुषां सर्वर्तुसलिलां शुभाम्
मारुतेनैव चोद्धूतैर्मुक्ताबिन्दुभिराचिताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-237-025

मन्दानिलसमुद्भूतां मुक्ताबिन्दुभिराचिताम्
महामणिशिलापट्टबद्धपर्यन्तवेदिकाम्

M. N. Dutt: The gentle breeze shook the flowers that sudden its waters; its banks were adorned with costly marble slabs set with pearls.

BORI CE: 02-003-030

मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः
दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत

MN DUTT: 01-237-026

मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः
दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात् प्रपतन्त्युत

M. N. Dutt: Seeing that tank thus adorned with jewels and precious stones, many kings that came there mistook it for land, and they fell into it with their eyes open.

BORI CE: 02-003-031

तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः
आसन्नानाविधा नीलाः शीतच्छाया मनोरमाः

MN DUTT: 01-237-027

तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः
आसन् नानाविधा लोलाः शीतच्छाया मनोरमाः

M. N. Dutt: The assembly-hall was adorned with many charming, large and ever blossoming trees with green foliage and cool-shade.

BORI CE: 02-003-032

काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः
हंसकारण्डवयुताश्चक्रवाकोपशोभिताः

BORI CE: 02-003-033

जलजानां च माल्यानां स्थलजानां च सर्वशः
मारुतो गन्धमादाय पाण्डवान्स्म निषेवते

MN DUTT: 01-237-028

काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः
हंसकारण्डवोपेताश्चक्रवाकोपशोभिताः
जलजानां च पद्यानां स्थलजानां च सर्वशः
मारुतो गन्धमादाय पाण्डवान् स्म निषेवते

M. N. Dutt: And with many gardens, emitting a delicious fragrance. There was many tanks adorned with swans, Karandavas and Chakravakas. The breezes carried the fragrance of lotuses that grew in the waters and flowers that grew in the land and ministered to the pleasures of the Pandavas.

BORI CE: 02-003-034

ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः
निष्ठितां धर्मराजाय मयो राज्ञे न्यवेदयत्

MN DUTT: 01-237-029

ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः
निष्ठितां धर्मराजाय मयो राजन् न्यवेदयत्

M. N. Dutt: O king, having built such an assembly-hall in fourteen months, Maya informed Dharmaraja (Yudhishthira) that it had been completed.

Home | About | Back to Book 02 Contents | ← Chapter 2 | Chapter 4 →