Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 005

BORI CE: 02-005-001

वैशंपायन उवाच
तथा तत्रोपविष्टेषु पाण्डवेषु महात्मसु
महत्सु चोपविष्टेषु गन्धर्वेषु च भारत

MN DUTT: 01-239-001

वैशम्पायन उवाच अथ तत्रोपविष्टेषु पाण्डवेषु महात्मसु
महत्सु चोपविष्टेषु गन्धर्वेषु च भारत

M. N. Dutt: Vaishampayana said O descendant of Bharata, when the illustrious Pandavas were seated in it (their assembly-hall) with the chief Gandharvas, there came Narada,

Corresponding verse not found in BORI CE

MN DUTT: 01-239-002

वेदोपनिषदां वेत्ता ऋषिः सुरगणार्चितः
इतिहासपुराणज्ञः पुराकल्पविशेषवित्

M. N. Dutt: The celestial Rishi who was learned in the Vedas and the Upanishads, who worshipped by the celestials, who was learned in the histories and the Puranas, who was well versed in all that had happened in old Kalpas,

Corresponding verse not found in BORI CE

MN DUTT: 01-239-003

न्यायविद् धर्मतत्त्वज्ञः षडङ्गविदनुत्तमः
ऐक्यसंयोगनानात्वसमवायविशारदः

M. N. Dutt: Who was well-skilled in Nyaya, and in the truths of moral science, who was the possessor of the complete knowledge of the Angas, and a perfect master of reconciling contradictory taxes.

Corresponding verse not found in BORI CE

MN DUTT: 01-239-004

वक्ता प्रगल्भो मेधावी स्मृतिमान् नयवित् कविः
परापरविभागज्ञः प्रमाणकृतनिश्चयः

M. N. Dutt: Who was eloquent, resolute, intelligent, learned, possessor of powerful memory, learned in the science of morality and politics, proficient in distinguishing inferior things from the superior.

Corresponding verse not found in BORI CE

MN DUTT: 01-239-005

पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित्
उत्तरोत्तरवक्ता च वदतोऽपि बृहस्पतेः

M. N. Dutt: Skilled in drawing inference from evidence, competent to judge of correctness or incorrectness of syllogistic statements consisting of five propositions, capable of answering successfully (the queries) of Brihaspati.

Corresponding verse not found in BORI CE

MN DUTT: 01-239-006

धर्मकामार्थमोक्षेषु यथावत् कृतनिश्चयः
तथा भुवनकोशस्य सर्वस्यास्य महामतिः
प्रत्यक्षदर्शी लोकस्य तिर्यगूर्ध्वमधस्तथा
सांख्ययोगविभागज्ञो निर्विवित्सुः सुरासुरान्

M. N. Dutt: Who was a man with definite conclusions properly framed about Dharma, Artha, Kama and Moksha (Salvation), who was a man with a great soul seeing the universe about, below, and around as if it were present before his eyes, who was a master of Sankhya and Yoga (Philosophies), and who was ever desirous of humbling the Devas and the Asuras by fomenting quarrels amongst them,

Corresponding verse not found in BORI CE

MN DUTT: 01-239-007

संधिविग्रहतत्त्वज्ञस्त्वनुमानविभागवित्
षाड्गुणविधियुक्तश्च सर्वशास्त्रविशारदः

M. N. Dutt: Who was learned in the science of war and treaty, proficient in making disposition of things by guesses, the teacher of six sciences (of treaty, war, march, defending military posts, stratagem by ambuscade and) and learned in all the Shastras.

BORI CE: 02-005-002

लोकाननुचरन्सर्वानागमत्तां सभामृषिः
नारदः सुमहातेजा ऋषिभिः सहितस्तदा

MN DUTT: 01-239-008

युद्धगान्धर्वसेवी च सर्वत्राप्रतिघस्तथा
एतैश्चान्यैश्च बहुभिर्युक्तो गुणगणैर्मुनिः
लोकाननुचरन् सर्वानागमत् तां सभां नृप
नारदः सुमहातेजा ऋषिभिः सहितस्तदा

M. N. Dutt: Who was fond of war and music, and incapable of being repulsed by any science of learning. Possessed of these and many other accomplishments, the greatly effulgent Rishi Narada with many other Rishis, after having traveled over all the world, came (at last) to the assembly-hall.

BORI CE: 02-005-003

पारिजातेन राजेन्द्र रैवतेन च धीमता
सुमुखेन च सौम्येन देवर्षिरमितद्युतिः
सभास्थान्पाण्डवान्द्रष्टुं प्रीयमाणो मनोजवः

MN DUTT: 01-239-009

पारिजातेन राजेन्द्र पर्वतेन च धीमता
सुमुखेन च सौम्येन देवर्षिरमितद्युतिः

M. N. Dutt: O king, the celestial Rishi of immeasurable effulgence was accompanied by Parijata, the intelligent Raivatga, Saumya and Sumukha.

Corresponding verse not found in BORI CE

MN DUTT: 01-239-010

सभास्थान् पाण्डवान् द्रष्टुं प्रीयमाणो मनोजवः
जयाशीर्भिस्तु तं विप्रो धर्मराजानमार्चयत्

M. N. Dutt: The Rishi who moved about with the speed of mind was filled with joy on seeing the assembly-hall of the Pandavas. The Brahmana (Narada) wishing him victory uttered blessings on Dharmaraja (Yudhishthira).

BORI CE: 02-005-004

तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित्
सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह
अभ्यवादयत प्रीत्या विनयावनतस्तदा

MN DUTT: 01-239-011

तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित्
सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह

M. N. Dutt: Seeing the Rishi Narada arrived in the assembly-hall), that best of the Pandavas (Yudhishthira) learned in all religious precepts, soon stood up with his brothers.

BORI CE: 02-005-005

तदर्हमासनं तस्मै संप्रदाय यथाविधि
अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-239-012

अभ्यवादयत प्रीत्या विनयावनतस्तदा
तदहमासनं तस्मै सम्प्रदाय यथाविधि

M. N. Dutt: Bowing low with humility, he saluted him with joy, and hither offered him with due ceremonies, a befitting seat.

Corresponding verse not found in BORI CE

MN DUTT: 01-239-013

गां चैव मधुपर्कं च सम्प्रदायार्घ्यमेव च
अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित्

M. N. Dutt: The virtuous (king) offered him kine, Arghya and Madhuparka (a preparation of honey). He worshipped him with gems and jewels and with his whole heart.

BORI CE: 02-005-006

सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः
धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम्

MN DUTT: 01-239-014

तुतोष च यथावच्च पूजां प्राप्य युधिष्ठिरात्
सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः
धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम्

M. N. Dutt: He (Narada) was gratified by receiving the worship from Yudhishthira in proper form. Having been thus worshipped by all the Pandavas, the great Rishi, learned in the Vedas, spoke to Yudhishthira the following words on Dharma, Artha and Kama.

BORI CE: 02-005-007

नारद उवाच
कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः
सुखानि चानुभूयन्ते मनश्च न विहन्यते

MN DUTT: 01-239-015

नारद उवाच कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः
सुखानि चानुभूयन्ते मनश्च न विहन्यते

M. N. Dutt: Narada said Is the wealth you are earning spent in proper objects? Dopes you mind take pleasure in virtue? Does not your mind sink under their weight?

BORI CE: 02-005-008

कच्चिदाचरितां पूर्वैर्नरदेव पितामहैः
वर्तसे वृत्तिमक्षीणां धर्मार्थसहितां नृषु

MN DUTT: 01-239-016

कच्चिदाचरितं पूर्वैर्नरदेव पितामहैः
वर्तसे वृत्तिमक्षुद्रां धर्मार्थसहितां त्रिषु

M. N. Dutt: O chief of men, do you continue in the noble conduct consistent with Dharma and Artha with respect to the three classes (good, bad and indifferent) of your subjects as practiced by your ancestors?

BORI CE: 02-005-009

कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा
उभौ वा प्रीतिसारेण न कामेन प्रबाधसे

MN DUTT: 01-239-017

कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा
उभौ वा प्रीतिसारेण न कामेन प्रबाधसे

M. N. Dutt: Do you injure religion (Dharma) for the sake of profit (Artha), or profit for the sake of religion, or both religion and profit for the sake of pleasures which easily tempts men?

BORI CE: 02-005-010

कच्चिदर्थं च धर्मं च कामं च जयतां वर
विभज्य काले कालज्ञ सदा वरद सेवसे

MN DUTT: 01-239-018

कच्चिदर्थं च धर्मं च कामं च जयतां वर
विभज्य काले कालज्ञः सदा वरद सेवसे

M. N. Dutt: O foremost of pious men, O (king) learned in the timeliness (of everything), do you dividing your time judiciously follow religion, profit and pleasures?

BORI CE: 02-005-011

कच्चिद्राजगुणैः षड्भिः सप्तोपायांस्तथानघ
बलाबलं तथा सम्यक्चतुर्दश परीक्षसे

MN DUTT: 01-239-019

कच्चिद् राजगुणैः षड्भिः सप्तोपायांस्तथानघ
बलाबलं तथा सम्यक् चतुर्दश परीक्षसे

M. N. Dutt: O sinless one, do you attend with the six attributes of kings, to the seven means? Do you examine after surveying your own strength and weakness and the fourteen possessions (of your enemies)?

BORI CE: 02-005-012

कच्चिदात्मानमन्वीक्ष्य परांश्च जयतां वर
तथा संधाय कर्माणि अष्टौ भारत सेवसे

MN DUTT: 01-239-020

कच्चिदात्मानमन्वीक्ष्य परांश्च जयतां वर
तथा संधाय कर्माणि अष्टौ भारत सेवसे

M. N. Dutt: O foremost of pious men, O descendant of Bharata, do you attend to the eight occupations, having surveyed your own and your enemy's means and also having made peace (with your enemies)?

BORI CE: 02-005-013

कच्चित्प्रकृतयः षट्ते न लुप्ता भरतर्षभ
आढ्यास्तथाव्यसनिनः स्वनुरक्ताश्च सर्वशः

MN DUTT: 01-239-021

कच्चित् प्रकृतयः सप्त न लुप्ता भरतर्षभ
आढ्यास्तथा व्यसनिनः स्वनुरक्ताश्च सर्वशः

M. N. Dutt: O best of the Bharata race, have your seven chief officers of state been tempted by your enemies? Have they become idle for the wealth they have earned? Are they all attached to you?

BORI CE: 02-005-014

कच्चिन्न तर्कैर्दूतैर्वा ये चाप्यपरिशङ्किताः
त्वत्तो वा तव वामात्यैर्भिद्यते जातु मन्त्रितम्

MN DUTT: 01-239-022

कच्चिन्न कृतकैर्दूतैर्ये चाप्यपरिशङ्किताः
त्वत्तो वा तव चामात्यैर्भिद्यते मन्त्रितं तथा

M. N. Dutt: Your counsels are not surely divulged by your trusted and disguised spies, or by yourself or by your ministers.

Corresponding verse not found in BORI CE

MN DUTT: 01-239-023

मित्रोदासीनशत्रूणां कच्चिद् वेत्सि चिकीर्षितम्
कच्चित् संधिं यथाकालं विग्रहं चोपसेवसे

M. N. Dutt: Do you ascertain what your friends, your enemies and the ascetics are doing? Do you make war and peace at the proper time?

BORI CE: 02-005-015

कच्चित्संधिं यथाकालं विग्रहं चोपसेवसे
कच्चिद्वृत्तिमुदासीने मध्यमे चानुवर्तसे

BORI CE: 02-005-016

कच्चिदात्मसमा बुद्ध्या शुचयो जीवितक्षमाः
कुलीनाश्चानुरक्ताश्च कृतास्ते वीर मन्त्रिणः

MN DUTT: 01-239-023

मित्रोदासीनशत्रूणां कच्चिद् वेत्सि चिकीर्षितम्
कच्चित् संधिं यथाकालं विग्रहं चोपसेवसे

MN DUTT: 01-239-024

कच्चिद् वृत्तिमुदासीने मध्यमे चानुमन्यसे
कच्चिादात्मसमा वृद्धाः शुद्धाः सम्बोधन क्षमाः
कुलीनाश्चानुरक्ताश्च कृतास्ते वीर मन्त्रिणः
विजयो मन्त्रमूलो हि राज्ञो भवति भारत

M. N. Dutt: Do you ascertain what your friends, your enemies and the ascetics are doing? Do you make war and peace at the proper time? Do you observe neutrality towards the ascetics and towards those that show neutrality towards you? O hero, have you appointed as your ministers men like yourself, men who are old and pious, who are capable of understanding what should be done and what should not be done, who are nobly born and who are attached to you? O descendant of Bharata, the ministers are the basis of the victories of kings.

BORI CE: 02-005-017

विजयो मन्त्रमूलो हि राज्ञां भवति भारत
सुसंवृतो मन्त्रधनैरमात्यैः शास्त्रकोविदैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-239-025

कच्चित् संवृतमन्त्रैस्तैरमात्यैः शास्त्रकोविदैः
राष्ट्रं सुरक्षितं तात शत्रुभिर्न विलुप्यते

M. N. Dutt: O child, is your kingdom protected by ministers, learned in the Shastras, men who are keeping all counsels secret? The enemies are surely not destroying it (the kingdom).

BORI CE: 02-005-018

कच्चिन्निद्रावशं नैषि कच्चित्काले विबुध्यसे
कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित्

MN DUTT: 01-239-026

कच्चिन्निद्रावशं नैषि कच्चित् काले विबुद्ध्यसे
कच्चिच्चापररात्रेषु चिन्तयस्थर्थमर्थवित्

M. N. Dutt: You have not (surely) become a slave to sleep. Do you get up from sleep at the proper time? O king learned in (the mysteries of) Artha, do you think at the dead of night what you should do and what should no do?

BORI CE: 02-005-019

कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह
कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रमनुधावति

MN DUTT: 01-239-027

कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह
कच्चित् ते मन्त्रितो मन्त्रो न राष्ट्रं परिधावति

M. N. Dutt: You do not surely settle any thing alone or take advice of many. Counsels received fro the ministers surely do not spread all over your Kingdom.

BORI CE: 02-005-020

कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदयान्
क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान्

MN DUTT: 01-239-028

कच्चिदर्थान् विनिश्चित्य लघुमूलान् महोदयान्
क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान्

M. N. Dutt: Do you without procrastination accomplish measures of great utility that can be easily accomplished? Such measures are surely never obstructed (in your Kingdom).

BORI CE: 02-005-021

कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः
सर्वे वा पुनरुत्सृष्टाः संसृष्टं ह्यत्र कारणम्

MN DUTT: 01-239-029

कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः
सर्वे वा पुनरुत्सृष्टाः संसृष्टं चात्र कारणम्

M. N. Dutt: Do the ends of all works come to your sight? Are they all fearlessly examined? Once commencing any work are they given up and begun again? Do they fall into confusion at the commencement?

BORI CE: 02-005-022

कच्चिद्राजन्कृतान्येव कृतप्रायाणि वा पुनः
विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-005-023

कच्चित्कारणिकाः सर्वे सर्वशास्त्रेषु कोविदाः
कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः

MN DUTT: 01-239-030

आप्तैरलुब्धैः क्रमिकैस्ते च कच्चिदनुष्ठिताः
कच्चिद् राजन् कृतान्येव कृतप्रायाणि वा पुनः
३३
विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित्
कच्चित् कारणिका धर्मे सर्वशास्त्रेषु कोविदाः
कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः

M. N. Dutt: O king, do you accomplish your works by men that are trusted and incorruptible and that possess of practical experience? O hero, people surely know only the measures that have been accomplished or partially accomplished, and surely they can not know those that are, merely in contemplation. Have you appointed teachers, learned in all the Shastras and religious precepts, for the princes and for the chief warriors?

BORI CE: 02-005-024

कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम्
पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं परम्

MN DUTT: 01-239-031

कच्चित् सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम्
पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं परम्

M. N. Dutt: Do you purchase one single learned inan in exchanges of one thousand ignorant men? The learned man confers the greatest good at the time of distress.

BORI CE: 02-005-025

कच्चिद्दुर्गाणि सर्वाणि धनधान्यायुधोदकैः
यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः

MN DUTT: 01-239-032

कच्चिद् दुर्गाणि सर्वाणि धनधान्यायुधोदकैः
यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः

M. N. Dutt: Are all your forts always kept filled with treasure, food, weapons, water, engines, and instruments, and are they protected by artisans and bowmen?

BORI CE: 02-005-026

एकोऽप्यमात्यो मेधावी शूरो दान्तो विचक्षणः
राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम्

MN DUTT: 01-239-033

एकोऽप्यमात्यो मेधावी शूरो दान्तो विचक्षणः
राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम्

M. N. Dutt: Even one single minister who is intelligent, heroic, self-controlled, and discriminating cunfers the greatest good on a king of on a king's son.

BORI CE: 02-005-027

कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः

MN DUTT: 01-239-034

कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च
त्रिभिस्त्रिभिरविज्ञातैत्सि तीर्थानि चारकैः

M. N. Dutt: Do you ascertain by means of three and three spies who are all unaccounted with one another everything about the eighteen Tirthas of the enemy and fifteen of your own means?

BORI CE: 02-005-028

कच्चिद्द्विषामविदितः प्रतियत्तश्च सर्वदा
नित्ययुक्तो रिपून्सर्वान्वीक्षसे रिपुसूदन

MN DUTT: 01-239-035

कच्चिद् द्विषामविदितः प्रतिपन्नश्च सर्वदा
नित्ययुक्तो रिपून् सर्वान् वीक्षसे रिपुसूदन

M. N. Dutt: O slayer of foes, do you watch your enemies with all possible care and attention and do you accomplish this unknown to them?

BORI CE: 02-005-029

कच्चिद्विनयसंपन्नः कुलपुत्रो बहुश्रुतः
अनसूयुरनुप्रष्टा सत्कृतस्ते पुरोहितः

BORI CE: 02-005-030

कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः
हुतं च होष्यमाणं च काले वेदयते सदा

BORI CE: 02-005-031

कच्चिदङ्गेषु निष्णातो ज्योतिषां प्रतिपादकः
उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव

MN DUTT: 01-239-036

कच्चिद् विनयसम्पन्नः कुलपुत्रो बहुश्रुतः
अनसू युरनुप्रष्टा सत्कृतस्ते पुरोहितः
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः
हुतं च होष्यमाणं च काले वेदयते सदा
कच्चिदङ्गेषु निष्णातो ज्योतिषः प्रतिपादकः
उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव

M. N. Dutt: Does your honored priest possess humility and purity of blood? Is he without jealousy and illiberality? Is he renowned? Has some wellbehaved, intelligent and simple Brahmana learned in the ordinances been employed by you to perform your daily rites before the sacred fire? Does he always rites before the sacred fire? Does he always remind you in proper time as to when your Homa (sacrifice) has been performed and when it should be performed (again)? Is the astrologer you have employed competent in reading physiognomy and interpreting omens and in neutralizing the disturbance of Nature?

BORI CE: 02-005-032

कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः
जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः

MN DUTT: 01-239-037

कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः
जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः

M. N. Dutt: Have you appointed respectable servants in respectable posts, indifferent ones in indifferent posts and low ones in low posts?

BORI CE: 02-005-033

अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन्
श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु

MN DUTT: 01-239-038

अमात्यानुपधातीतान् पितृपैतामहाञ्छुचीन्
श्रेष्ठाञ्छ्रेष्ठेषु कच्चित् त्वं नियोजयसि कर्मसु

M. N. Dutt: Have you appointed in high posts ministers who are guileless and well conducted from generations to generations, and who are above the common people?

BORI CE: 02-005-034

कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजाः
राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ

MN DUTT: 01-239-039

कच्चिन्नोग्रेण दण्डेन भृशमुद्विजसे प्रजाः
राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ

M. N. Dutt: O best of the Bharata race, your subjects are not (sorely) oppressed by your severe rule. Do your ministers govern your kingdom always receiving all orders from you?

BORI CE: 02-005-035

कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा
उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः

MN DUTT: 01-239-040

कच्चित् त्वां नावजानन्ति याजकाः पतितं यथा
उग्रपतिग्रहीतारं कामयानमिव स्त्रियः

M. N. Dutt: Do they ever slight you as the sacrificial priests slight men that are fallen (from religious path), or as wives slight their husbands who are proud and who are debauches?

BORI CE: 02-005-036

कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमाञ्शुचिः
कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तव

MN DUTT: 01-239-041

कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमाञ्छुचिः
कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तथा

M. N. Dutt: Is your commander-in-chief brave, intelligent, patient, well-conducted, nobly born, competent, devoted to you and a man of confidence?

BORI CE: 02-005-037

कच्चिद्बलस्य ते मुख्याः सर्वे युद्धविशारदाः
दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः

MN DUTT: 01-239-042

ते कच्चिद् बलस्य मुख्याः सर्वयुद्धविशारदाः
धृष्टावदाता विक्रान्तास्त्वया सत्कृत्य मानिताः

M. N. Dutt: Do you treat with respect and regard the chiefs (generals) of your army, who are experts in every kind of war-fare, who are pushing, who are well-behaved and endued with great prowess?

BORI CE: 02-005-038

कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम्
संप्राप्तकालं दातव्यं ददासि न विकर्षसि

MN DUTT: 01-239-043

कच्चिद् बलस्य भक्तं च वेतनं च यथोचितम्
सम्प्राप्तकाले दातव्यं ददासि न विकर्षसि

M. N. Dutt: Do you give to your soldiers they proper rations and pay at (the appointed) time? Surely you do not oppress them by withholding from them (their rations and pay).

BORI CE: 02-005-039

कालातिक्रमणाद्ध्येते भक्तवेतनयोर्भृताः
भर्तुः कुप्यन्ति दौर्गत्यात्सोऽनर्थः सुमहान्स्मृतः

MN DUTT: 01-239-044

कालातिक्रमणादेते भक्तवेतनयो ताः
भर्तुः कुप्यन्ति यद्धृत्याः सोऽनर्थः सुमहान् स्मृतः

M. N. Dutt: Are you aware that the misery caused by the arrears of pay and the irregularity of the issue of rations creates mutiny amongst the soldiers? The learned men call it the greatest of all mischief.

BORI CE: 02-005-040

कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः
कच्चित्प्राणांस्तवार्थेषु संत्यजन्ति सदा युधि

MN DUTT: 01-239-045

कच्चित् सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः! कच्चित् प्राणांस्तवार्थेषु संत्यजन्ति सदा युधि

M. N. Dutt: Are all the chief men (of your kingdom) nobly born? Are they all attached to you? Are they ready to give their lives cheerfully for you on the field of battle?

BORI CE: 02-005-041

कच्चिन्नैको बहूनर्थान्सर्वशः सांपरायिकान्
अनुशास्सि यथाकामं कामात्मा शासनातिगः

MN DUTT: 01-239-046

कच्चिनैको बहूनान् सर्वशः साम्परायिकान्
अनुशास्ति यथाकामं कामात्मा शासनातिगः

M. N. Dutt: Surely in your kingdom) a man who is beyond all control does not out of desire rule at pleasure over things pertaining military affairs.

BORI CE: 02-005-042

कच्चित्पुरुषकारेण पुरुषः कर्म शोभयन्
लभते मानमधिकं भूयो वा भक्तवेतनम्

MN DUTT: 01-239-047

कच्चित् पुरुषकारेण पुरुषः कर्म शोभयन्
लभते मानमधिकं भूयो वा भक्तवेतनम्

M. N. Dutt: Docs a man who shows exceptional merit in an act get from you more regard, and also an increase of rations and pay?

BORI CE: 02-005-043

कच्चिद्विद्याविनीतांश्च नराञ्ज्ञानविशारदान्
यथार्हं गुणतश्चैव दानेनाभ्यवपद्यसे

MN DUTT: 01-239-048

कच्चिद् विद्याविनीतांश्च नराज्ञानविशारदान्
यथार्ह गुणतश्चैव दानेनाभ्युपपद्यसे

M. N. Dutt: Surely you reward by bestowing wealth and proper honors on men of learning and humility, and men who are skilled in every kind of knowledge.

BORI CE: 02-005-044

कच्चिद्दारान्मनुष्याणां तवार्थे मृत्युमेयुषाम्
व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ

MN DUTT: 01-239-049

कच्चिद् दारान्मनुष्याणां तवार्थे मृत्युमीयुषाम्
व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ

M. N. Dutt: O best of the Bharata race, do you support the wives and children of those that have given their lives for you, and those that have fallen into distress for you?

BORI CE: 02-005-045

कच्चिद्भयादुपनतं क्लीबं वा रिपुमागतम्
युद्धे वा विजितं पार्थ पुत्रवत्परिरक्षसि

MN DUTT: 01-239-050

कच्चिद् भयादुपगतं क्षीणं वा रिपुमागतम्
युद्धे वा विजितं पार्थ पुत्रवत् परिरक्षसि

M. N. Dutt: O son of Pritha, do you cherish as your sons the enemy who having been vanquished in battle, comes to you from fear, who has become weak and who has sought your protection?

BORI CE: 02-005-046

कच्चित्त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते
समश्च नाभिशङ्क्यश्च यथा माता यथा पिता

MN DUTT: 01-239-051

कच्चित् त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते
समश्चानभिशक्यश्च यथा माता यथा पिता

M. N. Dutt: O lord of earth, do the people of all the world consider you an an embodiment of impartiality? Can they come to you fearlessly as if you are their mother and father?

BORI CE: 02-005-047

कच्चिद्व्यसनिनं शत्रुं निशम्य भरतर्षभ
अभियासि जवेनैव समीक्ष्य त्रिविधं बलम्

MN DUTT: 01-239-052

कच्चिद् व्यसनिनं शत्रु निशम्य भरतर्षभ
अभियासि जवेनैव समीक्ष्य त्रिविधं बलम्

M. N. Dutt: O best of the Bharata race, do you reflecting well upon the three kinds of force, (at once) march, against your enemy when you hear that he is in distress?

BORI CE: 02-005-048

पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयम्
बलस्य च महाराज दत्त्वा वेतनमग्रतः

BORI CE: 02-005-049

कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परंतप
उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः

MN DUTT: 01-239-053

यात्रामारभसे दिष्ट्या प्राप्तकालमरिंदम
पार्णिमूलं च विज्ञाय व्यवसायं पराजयम्
बलस्य च महाराज दत्त्वा वेतनमग्रतः
कच्चिच्च बलमुख्येभ्यः परराष्ट्र परंतप
उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः

M. N. Dutt: O chastiser of foes, when the (proper) time comes, taking into your consideration all the omens you might see and having been convinced that the resolutions you have formed and their unsuccesses depend on the twelve Mandalas and having paid your troops their pays do you begin your march? O great king, O chastiser of foes, do you have gems and jewels to the chief officers of the enemy as they (each of them) deserve without the knowledge of the enemy?

BORI CE: 02-005-050

कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः
पराञ्जिगीषसे पार्थ प्रमत्तानजितेन्द्रियान्

MN DUTT: 01-239-054

कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः
परान् जिगीषसे पार्थ प्रमत्तानजितेन्द्रियान्

M. N. Dutt: O son of Pritha, do you try to conquer your angry enemies who are slaves to their passions? Do you do it by conquering your own soul and getting mastery over your own passions?

BORI CE: 02-005-051

कच्चित्ते यास्यतः शत्रून्पूर्वं यान्ति स्वनुष्ठिताः
साम दानं च भेदश्च दण्डश्च विधिवद्गुणाः

MN DUTT: 01-239-055

कच्चित् ते यास्यतः शत्रून् पूर्वं यान्ति स्वनुष्ठिताः
साम दानं च भेदश्च दण्डश्च विधिवद् गुणाः

M. N. Dutt: Before you march against your enemy do you properly employ the four arts of conciliation, gift of wealth, production of disunion and the application of strength?

BORI CE: 02-005-052

कच्चिन्मूलं दृढं कृत्वा यात्रां यासि विशां पते
तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि

MN DUTT: 01-239-056

कच्चिन्मूलं दृढं कृत्वा परान् यासि विशाम्पते
तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि

M. N. Dutt: O king, do you march against your enemy, after first strengthening your own kingdom? Having marched against them, do you try your best to obtain victory over them? Having conquered them with your might do (afterwards) you protect them?

BORI CE: 02-005-053

कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः
बलमुख्यैः सुनीता ते द्विषतां प्रतिबाधनी

MN DUTT: 01-239-057

कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः
बलमुख्यैः सुनीता ते द्विषतां प्रतिवर्धिनी

M. N. Dutt: Are your Chamus consisting of four kinds of troops, each furnished with eight limbs (wings) after having been well-trained by superior officers led out against your enemy?

BORI CE: 02-005-054

कच्चिल्लवं च मुष्टिं च परराष्ट्रे परंतप
अविहाय महाराज विहंसि समरे रिपून्

MN DUTT: 01-239-058

कच्चिल्लवं च मुष्टिं च परराष्ट्रे परंतप
अविहाय महाराज निहसि समरे रिपून्

M. N. Dutt: O chastiser of foes, O great king, in having to the kingdom of your enemy you surely do not kill your enemies without regarding seasons of reaping or famine (raging).

BORI CE: 02-005-055

कच्चित्स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव
अर्थान्समनुतिष्ठन्ति रक्षन्ति च परस्परम्

MN DUTT: 01-239-059

कच्चित् स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव
अर्थान समधितिष्ठन्ति रक्षन्ति च परस्परम्

M. N. Dutt: Do the various servants in your own kingdom and those of your enemies continue to carry on their respective duties? Do they continue to protect one another?

BORI CE: 02-005-056

कच्चिदभ्यवहार्याणि गात्रसंस्पर्शकानि च
घ्रेयाणि च महाराज रक्षन्त्यनुमतास्तव

MN DUTT: 01-239-060

कच्चिदभ्यवहार्याणि गात्रसंस्पर्शनानि च
प्रेयाणि च महाराज रक्षन्त्यनुमतास्तव

M. N. Dutt: O great king, you have surely appointed trusted servants to look after the food you eat, the robes you wear and the perfume you use.

BORI CE: 02-005-057

कच्चित्कोशं च कोष्ठं च वाहनं द्वारमायुधम्
आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः

BORI CE: 02-005-058

कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशां पते
रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान्

MN DUTT: 01-239-061

कच्चित् कोषश्च कोष्ठं च वाहनं द्वारमायुधम्
आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः
कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशाम्पते
रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान्

M. N. Dutt: O king, are your treasury, banks stables, arsenals, and female apartments well-guarded by servants who are ever devoted to you and who always seek your welfare? You no doubt first protect yourself from your domestic and public servants and you then protect those servants from your relatives and last of all you no doubt protect all of them from one another.

BORI CE: 02-005-059

कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च
प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव

MN DUTT: 01-239-062

कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च
प्रतिजानन्ति पूर्वाह्ने व्ययं व्यसनजं तव

M. N. Dutt: Can any body know in the forenoon any of your extravagance in drink, in sports (gambling) and in women?

BORI CE: 02-005-060

कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः
पादभागैस्त्रिभिर्वापि व्ययः संशोध्यते तव

BORI CE: 02-005-061

कच्चिज्ज्ञातीन्गुरून्वृद्धान्वणिजः शिल्पिनः श्रितान्
अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान्

MN DUTT: 01-239-063

कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः
पादभागैस्त्रिभिर्वापि व्ययः संशुद्ध्यते तव
कच्चिज्ज्ञातीन् गुरून्वृद्धान्वणिजः शिल्पिनः श्रितान्
अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान्

M. N. Dutt: Is your expense always covered by a half, a third of fourth part of your income? Do you always cherish with food and wealth your relatives, superiors, merchants, the old, the helpless, the protected and the distressed?

BORI CE: 02-005-062

कच्चिदायव्यये युक्ताः सर्वे गणकलेखकाः
अनुतिष्ठन्ति पूर्वाह्णे नित्यमायव्ययं तव

MN DUTT: 01-239-064

कच्चिच्चायव्यये युक्ताः सर्वे गणकलेखकाः
अनुतिष्ठन्ति पूर्वाह्ने नित्यमायं व्ययं तव

M. N. Dutt: Do you accountants and clerks employ in looking after your income and expenditure always inform you in the forenoon all about your income and expenditure?

BORI CE: 02-005-063

कच्चिदर्थेषु संप्रौढान्हितकामाननुप्रियान्
नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम्

MN DUTT: 01-239-065

कच्चिदर्थेषु सम्प्रौढान् हितकामाननुप्रियान्
नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम्

M. N. Dutt: You surely do not dismiss without fault servants who are able in work, who are popular and who are always devoted to your welfare.

BORI CE: 02-005-064

कच्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान्
त्वं कर्मस्वनुरूपेषु नियोजयसि भारत

MN DUTT: 01-239-066

कच्चिद् विदित्वा पुरुषानुत्तमाधममध्यमान्
त्वं कर्मस्वनुरूपेषु नियोजयसि भारत

M. N. Dutt: O descendant of Bharata, do you appoint after duly examining them (all the three classes of men, namely) the good, indifferent and the bad in posts to which they are respectively fit to the appointed?

BORI CE: 02-005-065

कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशां पते
अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः

MN DUTT: 01-239-067

कचिन्न लुब्धाश्चौरा वा वैरिणो वा विशाम्पते
अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः

M. N. Dutt: O king, do you appoint men who are thievish, who are open to temptation, who are under age?

BORI CE: 02-005-066

कच्चिन्न लुब्धैश्चौरैर्वा कुमारैः स्त्रीबलेन वा
त्वया वा पीड्यते राष्ट्रं कच्चित्पुष्टाः कृषीवलाः

MN DUTT: 01-239-068

कच्चिन्न चौरेलुब्धैर्वा कुमारैः स्त्रीबलेन वा
त्वया वा पीड्यते राष्ट्र कच्चित्तुष्टाः कृषीवलः
७७

M. N. Dutt: Do you oppress (the people of) your kingdom by the help of thievish men or by men who are open to temptation or by minors or by women? Are the peasants of your kingdom contented?

BORI CE: 02-005-067

कच्चिद्राष्ट्रे तडागानि पूर्णानि च महान्ति च
भागशो विनिविष्टानि न कृषिर्देवमातृका

MN DUTT: 01-239-069

कच्चिद् राष्ट्रे तडागानि पूर्णानि च बृहन्ति च
भागशो विनिविष्टानि न कृषिर्देवमातृका

M. N. Dutt: Are large tanks dug in your kingdom at proper distance, for which agriculture is not in your realm entirely dependent on rains?

BORI CE: 02-005-068

कच्चिद्बीजं च भक्तं च कर्षकायावसीदते
प्रतिकं च शतं वृद्ध्या ददास्यृणमनुग्रहम्

MN DUTT: 01-239-070

कच्चिन्न भक्तं बीजं च कर्षकस्यावसीदति
प्रत्येकं च शतं वृद्ध्या ददास्यृणमनुग्रहम्

M. N. Dutt: Are the agriculturists in your kingdom in want of food or seed? Do you kindly advance them loan (of seed grain) taken only a fourth part over every hundred (seer, mound etc.)?

BORI CE: 02-005-069

कच्चित्स्वनुष्ठिता तात वार्त्ता ते साधुभिर्जनैः
वार्त्तायां संश्रितस्तात लोकोऽयं सुखमेधते

MN DUTT: 01-239-071

कच्चित् स्वनुष्ठिता तात वार्ता ते साधुभिर्जनैः
वार्तायां संश्रितस्तात लोकोऽयं सुखमेधते

M. N. Dutt: O child, do the four kings of Bharata (agriculture, trade, cattle rearing and lending in interest) are carried on (in your kingdom) by honest men? O child, upon these depend the happiness of your subjects.

BORI CE: 02-005-070

कच्चिच्छुचिकृतः प्राज्ञाः पञ्च पञ्च स्वनुष्ठिताः
क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव

MN DUTT: 01-239-072

कच्चिच्छूराः कृतप्रज्ञाः पञ्च पञ्च स्वनुष्ठिताः
क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव

M. N. Dutt: O king, do the five wise and brave men employed in the five chief ports, (namely that of protecting the city, fort, the merchant and the agriculturists and of punishing the criminals) always do good to your kingdom by working in unison?

BORI CE: 02-005-071

कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत्कृताः
ग्रामवच्च कृता रक्षा ते च सर्वे तदर्पणाः

MN DUTT: 01-239-073

कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत् कृताः
ग्रामवच्च कृताः प्रान्तास्ते च सर्वे त्वदर्पणाः

M. N. Dutt: Have the villages been made (by you) like towns and the outskirts of towns like villages for the protection of your city? Are they all under your supervision and away?

BORI CE: 02-005-072

कच्चिद्बलेनानुगताः समानि विषमाणि च
पुराणचौराः साध्यक्षाश्चरन्ति विषये तव

MN DUTT: 01-239-074

कच्चिद् बलेनानुगताः समानि विषमाणि च
पुराणि चौरान निघ्नन्तश्चरन्ति विषये तव

M. N. Dutt: Are the thieves and the robbers that steal in your city and loot your towns pursued by your soldiers over even and uneven grounds?

BORI CE: 02-005-073

कच्चित्स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः
कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे

MN DUTT: 01-239-075

कच्चित् स्त्रियः सान्त्वयसि कच्चित् ताश्च सुरक्षिताः कच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे

M. N. Dutt: Do you console and protect the women? You surely do not place any confidence on them, or divulge any secret before any of them?

BORI CE: 02-005-074

कच्चिच्चारान्निशि श्रुत्वा तत्कार्यमनुचिन्त्य च
प्रियाण्यनुभवञ्शेषे विदित्वाभ्यन्तरं जनम्

MN DUTT: 01-239-076

कच्चिदात्ययिकं श्रुत्वा तदर्थमनुचिन्त्य च
प्रियाण्यनुभवच्छेषे न त्वमन्त:पुरे नृप

M. N. Dutt: O king, hearing of any danger, and even reflecting over it, do you lic in the innerapartinents and enjoy luxury there?

BORI CE: 02-005-075

कच्चिद्द्वौ प्रथमौ यामौ रात्र्यां सुप्त्वा विशां पते
संचिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे

BORI CE: 02-005-076

कच्चिद्दर्शयसे नित्यं मनुष्यान्समलंकृतान्
उत्थाय काले कालज्ञः सह पाण्डव मन्त्रिभिः

MN DUTT: 01-239-077

कच्चिद् द्वौ प्रथमौ यामौ रात्रेः सुप्त्वा विशाम्पते
संचिन्तयसि धर्मार्थी याम उत्थाय पश्चिमे
कच्चिदर्थयसे नित्यं मनुष्यान् समलंकृतः
उत्थाय काले कालज्ञैः सह पाण्डवमन्त्रिभिः

M. N. Dutt: O king, O son of Pandu, having slept during the second and the third divisions of the night, do you reflect over Dharma and Artha (in the last division of the night)? Do your accompanied by your ministers, feared in the mystery of Time, show your self well-adorned to your people after waking at the proper time?

BORI CE: 02-005-077

कच्चिद्रक्ताम्बरधराः खड्गहस्ताः स्वलंकृताः
अभितस्त्वामुपासन्ते रक्षणार्थमरिंदम

MN DUTT: 01-239-078

कच्चिद् रक्ताम्बरधराः खगहस्ता: स्वलंकृताः
उपासते त्वामभितो रक्षणार्थमरिन्दम

M. N. Dutt: O chastiser of foes, do men attired in purple clothes, armed with swords and adorned with ornaments, stand by you to protect your person?

BORI CE: 02-005-078

कच्चिद्दण्ड्येषु यमवत्पूज्येषु च विशां पते
परीक्ष्य वर्तसे सम्यगप्रियेषु प्रियेषु च

MN DUTT: 01-239-079

कच्चिद् दण्ड्येषु यमवत्पूज्येषु च विशाम्पते
परीक्ष्य वर्तसे सम्यगप्रियेषु प्रियेषु च

M. N. Dutt: O king, do you conduct yourself like Yama (the God of justice) in meting out proper punishments to those that deserve it, and also proper worship to those that deserve it? Do you do this equally to those that are dear to you and to those that you do not like?

BORI CE: 02-005-079

कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा
मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि

MN DUTT: 01-239-080

कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा
मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि

M. N. Dutt: O son of Pritha, do you take care of your bodily ailments by taking medicines and also taking recourse to fasts and regularity of diet and of your mental illness by taking advice of the old men?

BORI CE: 02-005-080

कच्चिद्वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः
सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा

MN DUTT: 01-239-081

कच्चिद् वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः
सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा

M. N. Dutt: The physicians that have been appointed by you to look after your health are surely learned in the eight divisions of the science of treatment)? They are surely all attached to you and devoted to you?

BORI CE: 02-005-081

कच्चिन्न मानान्मोहाद्वा कामाद्वापि विशां पते
अर्थिप्रत्यर्थिनः प्राप्तानपास्यसि कथंचन

MN DUTT: 01-239-082

कच्चिन्न लोभान्मोहाद् वा मानाद् वापि विशामाते
अर्थिप्रत्यर्थिनः प्राप्तान् न पश्यसि कथञ्चन

M. N. Dutt: O king, out of covetousness, or folly or pride you surely never fail to decide the case between the plaintiff and the defendant who come to you?

BORI CE: 02-005-082

कच्चिन्न लोभान्मोहाद्वा विश्रम्भात्प्रणयेन वा
आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणत्सि च

MN DUTT: 01-239-083

कच्चिन्न लोभान्मोहाद् वा विश्रम्भात् प्रणयेन वा
आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणत्सि वै

M. N. Dutt: Do you, out of covetousness of folly, deprive of the pensions of the men that have come to you for protection out of trustfulness or love?

BORI CE: 02-005-083

कच्चित्पौरा न सहिता ये च ते राष्ट्रवासिनः
त्वया सह विरुध्यन्ते परैः क्रीताः कथंचन

MN DUTT: 01-239-084

कच्चिद् पौरा न सहिता ये च ते राष्ट्रवासिनः
त्वया सह विरुध्यन्ते परैः क्रीता कथञ्चन

M. N. Dutt: Do the citizens and the people of your kingdom, being bought by your enemies (with bribe), try to create a quarrel with you by forming into an united party?

BORI CE: 02-005-084

कच्चित्ते दुर्बलः शत्रुर्बलेनोपनिपीडितः
मन्त्रेण बलवान्कश्चिदुभाभ्यां वा युधिष्ठिर

MN DUTT: 01-239-085

कच्चिन्न दुर्बलः शत्रुर्बलेन परिपीडितः
मन्त्रेण बलवान् कश्चिदुभाभ्यां च कथञ्चन

M. N. Dutt: Are your enemies, especially those that are weak, always repressed by you with the help of your troops? Are those that are strong repressed with the help of both good counsel and troops?

BORI CE: 02-005-085

कच्चित्सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः
कच्चित्प्राणांस्त्वदर्थेषु संत्यजन्ति त्वया हृताः

MN DUTT: 01-239-086

कच्चित् सर्वेऽनुरक्तास्त्वां भूमिपाला: प्रधानतः
कच्चित् प्राणांस्त्वदर्थेषु संत्यजन्ति त्वयाऽऽदृताः

M. N. Dutt: Are all your principal (tributary chiefs) rules of land attached to you? Are they ready to give their lives for you, if they are commanded by you?

BORI CE: 02-005-086

कच्चित्ते सर्वविद्यासु गुणतोऽर्चा प्रवर्तते
ब्राह्मणानां च साधूनां तव निःश्रेयसे शुभा

MN DUTT: 01-239-087

कच्चित् ते सर्वविद्यासु गुणतोऽर्चा प्रवर्तते
ब्राह्मणानां च साधूनां तव नैःश्रेयसी शुभा
दक्षिणास्त्वं ददास्येषां नित्यं स्वर्गापवर्गदाः

M. N. Dutt: Do you worship Brahmanas and wise men according to their respective merits as regards their 'nowledge in all the branches of learning? Such worship is undoubtedly beneficial to you.

BORI CE: 02-005-087

कच्चिद्धर्मे त्रयीमूले पूर्वैराचरिते जनैः
वर्तमानस्तथा कर्तुं तस्मिन्कर्मणि वर्तसे

MN DUTT: 01-239-088

कच्चिद् धर्मे त्रयीमूले पूर्वैराचरिते जनैः
यतमानस्तथा कर्तुं तस्मिन् कर्मणि वर्तसे

M. N. Dutt: Have you your faith in the religion based on the three (Vedas) and followed by men who have gone before you? Do you with care follow the practices practised by them?

BORI CE: 02-005-088

कच्चित्तव गृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः
गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम्

MN DUTT: 01-239-089

कच्चित्तव गृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः
गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम्

M. N. Dutt: Are the accomplished Brahmanas entertained in your presence with delicious and nutritive food in your house? Do they get (proper) Dakshinas after the feast?

BORI CE: 02-005-089

कच्चित्क्रतूनेकचित्तो वाजपेयांश्च सर्वशः
पुण्डरीकांश्च कार्त्स्न्येन यतसे कर्तुमात्मवान्

MN DUTT: 01-239-090

कच्चित् क्रतूनेकचित्तो वाजपेयांश्च सर्वशः
पुण्डरीकांश्च कात्स्येन यतसे कर्तुमात्मवान्

M. N. Dutt: With steadiness of mind and with complete self-possession, do you try to perform Vajpeya, Pundarikas and other sacrifices with all necessary rites?

BORI CE: 02-005-090

कच्चिज्ज्ञातीन्गुरून्वृद्धान्दैवतांस्तापसानपि
चैत्यांश्च वृक्षान्कल्याणान्ब्राह्मणांश्च नमस्यसि

MN DUTT: 01-239-091

कच्चिज्ज्ञातीन् गुरून् वृद्धान् दैवतांस्तापसानपि
चैत्यांश्च वृक्षान् कल्याणान् ब्राह्मणांश्च नमस्यसि

M. N. Dutt: Do you bow your head to your relatives and to your superiors, to the gods, to the ascetics, to old men, to the large trees that are so beneficial (to men) and to the Brahmanas?

Corresponding verse not found in BORI CE

MN DUTT: 01-239-092

कच्चिछोको न मन्युर्वा त्वया प्रोत्पाद्यतेऽनघ
अपि मङ्गलहस्तश्च जनः पार्श्वे नु तिष्ठति

M. N. Dutt: O sinless one, you do not surely inspire anger or create grief in another person? Do men that are capable of granting you auspicious fruits always stand at your side?

BORI CE: 02-005-091

कच्चिदेषा च ते बुद्धिर्वृत्तिरेषा च तेऽनघ
आयुष्या च यशस्या च धर्मकामार्थदर्शिनी

MN DUTT: 01-239-093

कच्चिदेषा च ते बुद्धिर्वृत्तिरेषा च तेऽनघ
आयुष्या च यशस्या च धर्मकामार्थदर्शिनी

M. N. Dutt: O sinless one, are your disposition and practice such as I have described, and such as always lengthen the period of life spread fame and help the cause of Dharma, Artha and Kama?

BORI CE: 02-005-092

एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति
विजित्य च महीं राजा सोऽत्यन्तं सुखमेधते

MN DUTT: 01-239-094

एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति
विजित्य च महीं राजा सोऽत्यन्तसुखमेधते

M. N. Dutt: He who conducts himself thus never finds his kingdom distressed or afflicted. Such a king subjugates the whole earth and enjoys great happiness.

BORI CE: 02-005-093

कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि
अदृष्टशास्त्रकुशलैर्न लोभाद्वध्यते शुचिः

BORI CE: 02-005-094

पृष्टो गृहीतस्तत्कारी तज्ज्ञैर्दृष्टः सकारणः
कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ

MN DUTT: 01-239-095

कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि
अदृष्टशास्त्रकुशलैर्न लोभाद् वध्यते शुचिः
दुष्टो गृहीतस्तत्कारी तज्ज्ञैर्दृष्टः सकारणः
कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ

M. N. Dutt: O best of men, no well-beloved, puresouled and respected person is surely deceived and his life is not taken in a false charge of theft by your ministers, who are ignorant of Shastras and who are covetous? Your ministers do surely never, out of covetousness, allow a real thief to escape, knowing him to be such and after arresting him with the booty on him?

BORI CE: 02-005-095

व्युत्पन्ने कच्चिदाढ्यस्य दरिद्रस्य च भारत
अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः

MN DUTT: 01-239-096

उत्पन्नान् कच्चिदाढ्यस्य दरिद्रस्य च भारत
अर्थान् न मिथ्या पश्यन्ति तवामात्या हृता जनैः

M. N. Dutt: O descendant of Bharata, your ministers being bribed do never decide wrongly the disputes that arise between the poor and the rich?

BORI CE: 02-005-096

नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम्
अदर्शनं ज्ञानवतामालस्यं क्षिप्तचित्तताम्

BORI CE: 02-005-097

एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम्
निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम्

BORI CE: 02-005-098

मङ्गल्यस्याप्रयोगं च प्रसङ्गं विषयेषु च
कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश

MN DUTT: 01-239-097

नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम्
अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम्
एकचिन्तनमनामनर्थज्ञैश्च चिन्तनम्
निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम्
मङ्गलाद्यप्रयोगं च प्रत्युत्थानं च सर्वतः
कच्चित्वं वर्जयस्येतान् राजदोषांश्चतुर्दश
प्रायशो यैर्विनश्यन्ति कृतमूलापि पार्थिवाः

M. N. Dutt: Do you keep yourself aloof from the fourteen vices of kings namely, atheism, untruthfulness, anger, carelessness, procrastination, non-visiting the wise, idleness, restlessness of mind, taking counsel with one man only, consultation with persons ignorant of the science of Artha, abandonment of a settled plain divulgence of counsels, unaccomplishment of beneficial projects and undertaking everything without reflection? O king, even those kings that are firmly seated on their thrones are ruined by these (vices).

BORI CE: 02-005-099

कच्चित्ते सफला वेदाः कच्चित्ते सफलं धनम्
कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम्

MN DUTT: 01-239-098

कच्चित् ते सफला वेदाः कच्चितः ते सफलं धनम्
कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम्

M. N. Dutt: Has your study of the Vedas been successful? Have your wealth, the knowledge of Shastras and marriage been successful?

BORI CE: 02-005-100

युधिष्ठिर उवाच
कथं वै सफला वेदाः कथं वै सफलं धनम्
कथं वै सफला दाराः कथं वै सफलं श्रुतम्

MN DUTT: 01-239-099

युधिष्ठिर उवाच कथं वै सफला वेदाः कथं वै सफलं धनम्
कथं वै सफला दाराः कथं वै सफलं श्रुतम्

M. N. Dutt: Yudhishthira said O Rishi, how do the study of the Vedas wealth, wife and the knowledge of Shastras become successful?

BORI CE: 02-005-101

नारद उवाच
अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम्
रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम्

MN DUTT: 01-239-100

नारद उवाच अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम्
रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम्

M. N. Dutt: Narada Said The study of the Vedas is successful when he who studies it performs Agnihotra sacrifice. Wealth is successful when the possessor of wealth enjoys it himself and gives it away in charity. Marriage is successful when the wife is enjoyed and when she bears offspring. The knowledge of the Shastras is successful when it results in humility and good conduct.

BORI CE: 02-005-102

वैशंपायन उवाच
एतदाख्याय स मुनिर्नारदः सुमहातपाः
पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम्

MN DUTT: 01-239-101

वैशम्पायन उवाच एतदाख्याय स मुनि रदो वै महातपाः
पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम्

M. N. Dutt: Vaishampayana said Having told this the greatly ascetic Rishi Narada then again asked the virtuous minded Yudhishthira.

BORI CE: 02-005-103

नारद उवाच
कच्चिदभ्यागता दूराद्वणिजो लाभकारणात्
यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः

BORI CE: 02-005-104

कच्चित्ते पुरुषा राजन्पुरे राष्ट्रे च मानिताः
उपानयन्ति पण्यानि उपधाभिरवञ्चिताः

MN DUTT: 01-239-102

नारद उवाच कच्चिदभ्यागता दूराद् वणिजो लाभकारणात्
यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः
कच्चित् ते पुरुषा राजन् पुरे राष्ट्रे च मानिताः
उपानयन्ति पण्यानि उपधाभिरवञ्चिताः

M. N. Dutt: Narada said O king, do your officers who are paid from the taxes to be realized from merchandise, take only their just dues from the merchants that come from distant place (to your kingdom) with the desire of gain? Are the merchants and traders well-treated in your capital and kingdom? Are they capable of bringing their goods without being any way deceived?

BORI CE: 02-005-105

कच्चिच्छृणोषि वृद्धानां धर्मार्थसहिता गिरः
नित्यमर्थविदां तात तथा धर्मानुदर्शिनाम्

MN DUTT: 01-239-103

कच्चिच्छृणोषि वृद्धानां धर्मार्थ सहिता गिरः
नित्यमर्थविदां तात यथाधर्मार्थदर्शिनाम्

M. N. Dutt: O child, do you daily listen to the words fraught with Dharma and Artha, the words of old men learned in the science of Artha and capable of pointing out the ways of (both) Dharma and Artha?

BORI CE: 02-005-106

कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च
धर्मार्थं च द्विजातिभ्यो दीयते मधुसर्पिषी

MN DUTT: 01-239-104

कच्चित् ते कृषितन्त्रेषु गोषु पुष्यफलेषु च
धर्मार्थं च द्विजातिभ्यो दीयते मधुसर्पिषी

M. N. Dutt: Are Ghee and honey presented to Brahmanas for the increase of crops, kine fruits, flowers and virtue?

BORI CE: 02-005-107

द्रव्योपकरणं कच्चित्सर्वदा सर्वशिल्पिनाम्
चातुर्मास्यावरं सम्यङ्नियतं संप्रयच्छसि

MN DUTT: 01-239-105

द्रव्योपकरणं किंचित् सर्वदा सर्वशिल्पिनाम्
चातुर्मास्यावरं सम्यनियतं सम्प्रयच्छसि

M. N. Dutt: Do you always give to the artizans employed in your works all the materials that are required for their construction and also their wages at periods (at least) not extending more than four months?

BORI CE: 02-005-108

कच्चित्कृतं विजानीषे कर्तारं च प्रशंससि
सतां मध्ये महाराज सत्करोषि च पूजयन्

MN DUTT: 01-239-106

कच्चित् कृतं विजानीषे कर्तारं च प्रशंससि
सतां मध्ये महाराज सत्करोषि च पूजयन्

M. N. Dutt: O great king, do you examine the works done for you? Do you praise before good men those that are employed by you? Do you reward them after showing towards them due respect?

BORI CE: 02-005-109

कच्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ
हस्तिसूत्राश्वसूत्राणि रथसूत्राणि चाभिभो

MN DUTT: 01-239-107

कत्त्वित् सूत्राणि सर्वाणि गृह्णासि भरतर्षभ
हस्तिसूत्राश्वसूत्राणि रथसूत्राणि वा विभो

M. N. Dutt: O best of the Bharata race, O lord do you follow all the Sutras (aphorisms) of the sages, especially those in respect of elephants, horses and chariots.

BORI CE: 02-005-110

कच्चिदभ्यस्यते शश्वद्गृहे ते भरतर्षभ
धनुर्वेदस्य सूत्रं च यन्त्रसूत्रं च नागरम्

MN DUTT: 01-239-108

कच्चिदभ्यस्यते सम्यग् गृहे ते भरतर्षभ
धनुर्वेदस्य सूत्रं वै यन्त्रसूत्रं च नागरम्

M. N. Dutt: O best of the Bharata race, are the Sutras regarding the science of arms and also those regarding instruments necessary for attacking fortified towns, carefully studied in SO your house?

BORI CE: 02-005-111

कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ
विषयोगाश्च ते सर्वे विदिताः शत्रुनाशनाः

MN DUTT: 01-239-109

कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ
विषयोगास्तथा सर्वे विदिताः शत्रुनाशनाः

M. N. Dutt: O sinless one, are you acquainted with all Weapons all mysterious incantations and with all the secrets of poison destructive of all enemies?

BORI CE: 02-005-112

कच्चिदग्निभयाच्चैव सर्पव्यालभयात्तथा
रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षसि

MN DUTT: 01-239-110

कच्चिदग्निभयाच्चैव सर्वं व्यालभयात् तथा
रोगरक्षोभयाच्चैव राष्ट्र स्वं परिरक्षसि

M. N. Dutt: Do you protect your kingdom from the fear of fire, snakes, other carnivorous animals, diseases and Rakshasas?

BORI CE: 02-005-113

कच्चिदन्धांश्च मूकांश्च पङ्गून्व्यङ्गानबान्धवान्
पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि

MN DUTT: 01-239-111

कच्चिदन्धश्च मूकांश्च पडून् व्यङ्गानबान्धवान्
पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि

M. N. Dutt: O (hero), learned in all virtuous precepts, do you cherish like a father the blind, the dumb, the lame, the deformed, the friendless, and also the homeless ascetics?

Corresponding verse not found in BORI CE

MN DUTT: 01-239-112

षडना महाराज कच्चित् ते पृष्ठतः कृताः
निद्राऽऽलस्यं भयं क्रोधोऽमार्दवं दीर्घसूत्रता

M. N. Dutt: O great king, have you banished from you the six evils (to which human flesh is heir to), namely sleep, fear, anger, weakness of mind and procrastination?

BORI CE: 02-005-114

वैशंपायन उवाच
एताः कुरूणामृषभो महात्मा; श्रुत्वा गिरो ब्राह्मणसत्तमस्य
प्रणम्य पादावभिवाद्य हृष्टो; राजाब्रवीन्नारदं देवरूपम्

MN DUTT: 01-239-113

वैशम्पायन उवाच ततः कुरूणामृषभो महात्मा श्रुत्वा गिरो ब्राह्मणसत्तमस्या प्रणम्य पादावभिवाद्य तुष्टो राजाब्रवीनारदं देवरूपम्

M. N. Dutt: Vaishampayana said Having heard these words of that best of Brahmanas, the celestial-like Narada and having been pleased with what he heard, the best of the Kuru race, the high-souled king (Yudhishthira) bowed down to him and worshipped his feet.

BORI CE: 02-005-115

एवं करिष्यामि यथा त्वयोक्तं; प्रज्ञा हि मे भूय एवाभिवृद्धा
उक्त्वा तथा चैव चकार राजा; लेभे महीं सागरमेखलां च

MN DUTT: 01-239-114

युधिष्ठिर उवाच एवं करिष्यामि यथा त्वयोक्तं प्रज्ञा हि मे भूय एवाभिवृद्धा
उक्त्वा तथा चैव चकार राजा लेभे महीं सागरमेखलां च

M. N. Dutt: Yudhishthira said I shall do what you have said. My knowledge has increased by your instructions. Having said this, the king did as he was directed and gained (the sovereignty of) the earth bounded by the belt of sea.

BORI CE: 02-005-116

नारद उवाच
एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे
स विहृत्येह सुसुखी शक्रस्यैति सलोकताम्

MN DUTT: 01-239-115

नारद उवाच एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे
स विहृत्येह सुसुखी शक्रस्यैति सलोकताम्

M. N. Dutt: Narada said The king who is ever engaged in the protection of the four orders (the four chief casts) passes his days in happiness in this world and attains the region of Shakra (Indra) in the next (world).

Home | About | Back to Book 02 Contents | ← Chapter 4 | Chapter 6 →