Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 006

BORI CE: 02-006-001

वैशंपायन उवाच
संपूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम्
प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः

MN DUTT: 01-240-001

वैशम्पायन उवाच सम्पूज्याथाभ्यनुज्ञातो महर्षेर्वचनात् परम्
प्रत्युवाचानुपूर्येण धर्मराजो युधिष्ठिरः

M. N. Dutt: Vaishampayana said At the end on the Brahmarshi (Narada's) words, Dharamaraja Yudhishthira's duly worshipped him; and then having been commanded by him he replied in detail (to the questions asked by the Rishi).

BORI CE: 02-006-002

भगवन्न्याय्यमाहैतं यथावद्धर्मनिश्चयम्
यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया

MN DUTT: 01-240-002

युधिष्ठिर उवाच भगवन् न्याय्यमाहैतं यथावद् धर्मनिश्चयम्
यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया

M. N. Dutt: Yudhishthira said O blessed one, the truth of religion and morality indicated by you are just and proper. I duly observe them to the best of my power.

BORI CE: 02-006-003

राजभिर्यद्यथा कार्यं पुरा तत्तन्न संशयः
यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत्

MN DUTT: 01-240-003

राजभिर्यद् यथा कार्य पुरा वैतन्न संशयः
यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत्

M. N. Dutt: There is no doubt that the acts properly performed by the kings of the olden days should be regarded as having borne proper fruit and having been undertaken from sound motive for the attainment of proper objects.

BORI CE: 02-006-004

वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो
न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः

MN DUTT: 01-240-004

वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो
न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः

M. N. Dutt: O lord, I wish to walk in the virtuous path of those kings; but we are not able to walk along it like those self-controlled monarchs.

BORI CE: 02-006-005

एवमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च
मुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम्

BORI CE: 02-006-006

नारदं स्वस्थमासीनमुपासीनो युधिष्ठिरः
अपृच्छत्पाण्डवस्तत्र राजमध्ये महामतिः

MN DUTT: 01-240-005

वैशम्पायन उवाच एवमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च
मुहूर्तात् प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम्
नारदं सुस्थमासीनमुपासीनो युधिष्ठिरः
अपृच्छत् पाण्डवस्तत्र राजमध्ये महाद्युतिः

M. N. Dutt: Vaishampayana said The greatly effulgent son of Pandu, Yudhishthira, having received with reverence the words of Narada, and having also replied to the Rishi, reflected for some time. Getting a proper opportunity the king who sat by the side of the Rishi capable of going everywhere at will asked him thus in the presence of the assembly of kings.

BORI CE: 02-006-007

भवान्संचरते लोकान्सदा नानाविधान्बहून्
ब्रह्मणा निर्मितान्पूर्वं प्रेक्षमाणो मनोजवः

MN DUTT: 01-240-006

युधिष्ठिर उवाच भवान् संचरते लोकान् सदा नानाविधान् बहून्
ब्रह्मणा निर्मितान् पूर्वं प्रेक्षमाणो मनोजवः

M. N. Dutt: Yudhishthira said You possess the sped of mind, you roam over various worlds created in the days of yore by Brahma, thus everywhere seeing everything in them.

BORI CE: 02-006-008

ईदृशी भवता काचिद्दृष्टपूर्वा सभा क्वचित्
इतो वा श्रेयसी ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः

MN DUTT: 01-240-007

ईदृशी भवता काचिद् दृष्टपूर्वा सभा क्वचित्
इतो वा श्रेयसी ब्रह्मस्तन्ममाचक्ष्व पृच्छतः

M. N. Dutt: O Brahmana, tell me I ask you, if you have ever before seen anywhere an assembly-hall like this one belonging to me or superior to it.

BORI CE: 02-006-009

तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम्
पाण्डवं प्रत्युवाचेदं स्मयन्मधुरया गिरा

MN DUTT: 01-240-008

वैशम्पायन उवाच तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम्
पाण्डवं प्रत्युवाचेदं स्पयन् मधुरया गिरा

M. N. Dutt: Vaishampayana said Having heard the words of Dharmaraja (Yudhishthira), Narda smiling by answered the Pandava in these sweet words.

BORI CE: 02-006-010

मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता
सभा मणिमयी राजन्यथेयं तव भारत

MN DUTT: 01-240-009

नारद उवाच मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता
सभा मणिमयी राजन् यथेयं तव भारत

M. N. Dutt: Narada said O child, O king, O descendant of Bharata, I have never heard nor seen amongst men any assembly-hall built of gems and precious stones like one belonging to you.

BORI CE: 02-006-011

सभां तु पितृराजस्य वरुणस्य च धीमतः
कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च

MN DUTT: 01-240-010

सभां तु पितृराजस्य वरुणस्य च धीमतः
कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च

M. N. Dutt: I shall desirable to you the assembly-hall of the regions of the king of the Pitris (Yama) of the intelligent Varuna, of Indra, and of the deity whose abode is on the Kailasa (Kubera).

BORI CE: 02-006-012

ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम्
यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-240-011

ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम्
दिव्यादिव्यैरभिप्रायैरुपेतां विश्वरूपिणीम्
देवैः पितृगणैः साध्यैर्यज्वभिर्नियतात्मभिः
जुष्टां मुनिगणैः शान्तैर्वेदयज्ञैः सदक्षिणैः
यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभा

M. N. Dutt: I shall (also) describe to you the assemblyhall of Brahma that dispels all misery. All these assembly-hall exhibit in their structure both celestials and human designs and present every kind of form that exists in the Universe. They are worshipped by the celestialss, the Pitris, the Ganas, the Sadhyas, the self-controlled ascetics engaged in sacrifices and the mild Rishis that are ever employed in the Vedic sacrifices with Dakshinas. O best of the Bharata race, if your mind is set upon hearing all this, (I shall describe them to you).

BORI CE: 02-006-013

नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः
प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्नृपैर्वृतः

MN DUTT: 01-240-012

नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः
प्राञ्जलिर्धातृभिः सार्धं तैश्च सर्द्विजोत्तमैः

M. N. Dutt: Vaishampayana said Having been thus addressed by Narada, Dharmaraja Yudhishthira with all the excellent Brahmanas (that were present there) joined his hands.

BORI CE: 02-006-014

नारदं प्रत्युवाचेदं धर्मराजो महामनाः
सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम्

MN DUTT: 01-240-013

नारदं प्रत्युवाचेदं धर्मराजो महामनाः
सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम्

M. N. Dutt: The high-minded Dharmaraja then thus spoke to Narada, "describe to us all those assembly-halls. We desire to hear (all about them) from you.

BORI CE: 02-006-015

किंद्रव्यास्ताः सभा ब्रह्मन्किंविस्ताराः किमायताः
पितामहं च के तस्यां सभायां पर्युपासते

MN DUTT: 01-240-014

किंद्रव्यास्ताः सभा ब्रह्मन् किंविस्ताराः किमायताः
पितामहं च के तस्यां सभायां पर्युपासते

M. N. Dutt: O Brahmana, which Sabha (assembly-hall) is made of what articles? What is the area of each, and what is the length and breadth of each? Who waits upon the Grandsire in his Sabha?

BORI CE: 02-006-016

वासवं देवराजं च यमं वैवस्वतं च के
वरुणं च कुबेरं च सभायां पर्युपासते

MN DUTT: 01-240-015

वासवं देवराजं च यमं वैवस्वतं च के
वरुणं च कुबेरं च सभायां पर्युपासते

M. N. Dutt: Who waits upon the king of the celestialss Vasava (Indra), upon the son of Vaivasvata Yama, upon Varuna, and upon Kubera in their assembly-halls?

BORI CE: 02-006-017

एतत्सर्वं यथातत्त्वं देवर्षे वदतस्तव
श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः

MN DUTT: 01-240-016

एतत् सर्व यथान्यायं ब्रह्मर्षे वदतस्तवा श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः

M. N. Dutt: O Brahmarshi, tell us all about this. We all together desire to hear you describe them. We are full of great curiosity."

BORI CE: 02-006-018

एवमुक्तः पाण्डवेन नारदः प्रत्युवाच तम्
क्रमेण राजन्दिव्यास्ताः श्रूयन्तामिह नः सभाः

MN DUTT: 01-240-017

एवमुक्तः पाण्डवेन नारदः प्रतयभाषत
क्रमेण राजन् दिव्यास्ताः श्रूयन्तामिह नः सभाः

M. N. Dutt: Having been thus addressed, Narada replied, O king, hear all about these Sabha one after the other.

Home | About | Back to Book 02 Contents | ← Chapter 5 | Chapter 7 →