Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 007

BORI CE: 02-007-001

नारद उवाच
शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर्जिता
स्वयं शक्रेण कौरव्य निर्मितार्कसमप्रभा

MN DUTT: 01-241-001

नारद उवाच शक्रस्य तु सभा दिव्या भास्वरा कर्मनिर्मिता
स्वयं शक्रेण कौरव्य निर्जितार्कसमप्रभा

M. N. Dutt: Narada said The celestials Sabha of Shakra (Indra) is full of lustre; and it was obtained by him as the fruit of his actions. O descendant of Kuru, it was made by Shakra (Indra) himself as effulgent as the Sun.

BORI CE: 02-007-002

विस्तीर्णा योजनशतं शतमध्यर्धमायता
वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता

MN DUTT: 01-241-002

विस्तीर्णा योजनशतं शतमध्यर्धमायता
वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता

M. N. Dutt: Its breadth is one hundred Yojanas, its length is also one hundred and fifty Yojanas; it is five Yojanas in height. It can go anywhere at will.

BORI CE: 02-007-003

जराशोकक्लमापेता निरातङ्का शिवा शुभा
वेश्मासनवती रम्या दिव्यपादपशोभिता

MN DUTT: 01-241-003

जराशोकक्लमापेता निरातङ्का शिवा शुभा
वेश्मासनवती रम्या दिव्यपादपशोभिता

M. N. Dutt: It dispels decrepitude, grief, fatigue, and fear; it is beneficial and auspicious, it is furnished with rooms and seats, it is charming and adorned with celestials trees.

BORI CE: 02-007-004

तस्यां देवेश्वरः पार्थ सभायां परमासने
आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत

MN DUTT: 01-241-004

तस्यां देवेश्वरः पार्थ सभायां परमासने
आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत

M. N. Dutt: O son of Pritha, O descendant of Bharata, in that Sabha sits on an excellent seat the lord of the celestialss with his wife Sachi who is the embodiment of beauty and wealth.

BORI CE: 02-007-005

बिभ्रद्वपुरनिर्देश्यं किरीटी लोहिताङ्गदः
विरजोम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह

MN DUTT: 01-241-005

बिभ्रद् वपुरनिर्देश्यं किरीटी लोहिताङ्गदः
विरजोऽम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह

M. N. Dutt: With an indescribable vague from, with a crown on his head, with bright bracelets on the upper arms, attired in pure white robes, and adorned with many colored garlands, he sits there with Beauty, Fame and Glory by his side.

BORI CE: 02-007-006

तस्यामुपासते नित्यं महात्मानं शतक्रतुम्
मरुतः सर्वतो राजन्सर्वे च गृहमेधिनः
सिद्धा देवर्षयश्चैव साध्या देवगणास्तथा

MN DUTT: 01-241-006

तस्यामुपासते नित्यं महात्मानं शतक्रतुम्
मरुतः सर्वशो राजन् सर्वे च गृहमेधिनः

M. N. Dutt: There daily wait upon that illustrious deity of one thousand sacrifices (Indra) all the Marutas that lead the life of house holders,

Corresponding verse not found in BORI CE

MN DUTT: 01-241-007

सिद्धा देवर्षयश्चैव साध्या देवगणास्तथा
मरुत्वन्तश्च सहिता भास्वन्तो हेममालिनः

M. N. Dutt: The Siddhas, the celestials Rishi, the Sadhyas the celestialss, and celestialss, and the bright complexioned Marutas adorned with golden garlands;

BORI CE: 02-007-007

एते सानुचराः सर्वे दिव्यरूपाः स्वलंकृताः
उपासते महात्मानं देवराजमरिंदमम्

MN DUTT: 01-241-008

एते सानुचराः सर्वे दिव्यरूपाः स्वलंकृताः
उपासते महात्मानं देवराजमरिंदमम्

M. N. Dutt: These with their followers all possessing celestials forms and adorned with ornaments always wait upon and worship the illustrious chastiser of foes, the lord of the celestialss.

BORI CE: 02-007-008

तथा देवर्षयः सर्वे पार्थ शक्रमुपासते
अमला धूतपाप्मानो दीप्यमाना इवाग्नयः
तेजस्विनः सोमयुजो विपापा विगतक्लमाः

MN DUTT: 01-241-009

तथा देवर्षयः सर्वे पार्थ शक्रमुपासते
अमला धूतपाप्मानो दीप्यमाना इवाग्नयः

M. N. Dutt: O son of Pritha, there wait upon Shakra (Indra) all the celestials Rishis of pure soul, all as the fire, and all whose sins are completely washed off,

Corresponding verse not found in BORI CE

MN DUTT: 01-241-010

तेजस्विनः सोमसुतो विशोका विगतज्वराः
पराशरः पर्वतश्च तथा सावर्णिगालवौ

M. N. Dutt: All that are energetic, without grief of any kind, and without any fever (of anxiety), all performers of performers of Soma sacrifice. Parashara, Parvata, Savarni, Galava.

BORI CE: 02-007-009

पराशरः पर्वतश्च तथा सावर्णिगालवौ
शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः

MN DUTT: 01-241-010

तेजस्विनः सोमसुतो विशोका विगतज्वराः
पराशरः पर्वतश्च तथा सावर्णिगालवौ

MN DUTT: 01-241-011

शङ्खच लिखितश्चैव तथा गौरशिरा मुनिः
दुर्वासाः क्रोधनः श्येनस्तथा दीर्घतमा मुनिः
पवित्रपाणिः सावर्णिर्याज्ञवल्क्योऽथ भालुकिः
उद्दालकः श्वेतकेतुस्ताण्ड्यो भाण्डायनिस्तथा
हविष्मांश्च गरिष्ठश्च हरिश्चन्द्रश्च पार्थिवः
हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः
वातस्कन्धो विशाखश्च विधाता काल एव च
करालदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुकः

M. N. Dutt: All that are energetic, without grief of any kind, and without any fever (of anxiety), all performers of performers of Soma sacrifice. Parashara, Parvata, Savarni, Galava. Shankha, Likhita the Rishi Gaurashira, Durvasa, Krodhana, Shyena, the Rishi Dirghatama, Pavitrapani, Savarni, Yajnavalkya, Bhaluki, Uddalka, Svetaketu, Tandya, Bhandayani, Havishman, Garishtha, King Harishchandra, Hridhya, Udarashandilya, Parashara, Krishivala, Vataskandha, Vishakha, Vidhata, Kala, Karaladanta, Tvashta, Vishvakarma, and Tumburu.

BORI CE: 02-007-010

दुर्वासाश्च दीर्घतपा याज्ञवल्क्योऽथ भालुकिः
उद्दालकः श्वेतकेतुस्तथा शाट्यायनः प्रभुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-007-011

हविष्मांश्च गविष्ठश्च हरिश्चन्द्रश्च पार्थिवः
हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः

BORI CE: 02-007-012

वातस्कन्धो विशाखश्च विधाता काल एव च
अनन्तदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुरुः

MN DUTT: 01-241-011

शङ्खच लिखितश्चैव तथा गौरशिरा मुनिः
दुर्वासाः क्रोधनः श्येनस्तथा दीर्घतमा मुनिः
पवित्रपाणिः सावर्णिर्याज्ञवल्क्योऽथ भालुकिः
उद्दालकः श्वेतकेतुस्ताण्ड्यो भाण्डायनिस्तथा
हविष्मांश्च गरिष्ठश्च हरिश्चन्द्रश्च पार्थिवः
हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः
वातस्कन्धो विशाखश्च विधाता काल एव च
करालदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुकः

M. N. Dutt: Shankha, Likhita the Rishi Gaurashira, Durvasa, Krodhana, Shyena, the Rishi Dirghatama, Pavitrapani, Savarni, Yajnavalkya, Bhaluki, Uddalka, Svetaketu, Tandya, Bhandayani, Havishman, Garishtha, King Harishchandra, Hridhya, Udarashandilya, Parashara, Krishivala, Vataskandha, Vishakha, Vidhata, Kala, Karaladanta, Tvashta, Vishvakarma, and Tumburu.

BORI CE: 02-007-013

अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः
ईशानं सर्वलोकस्य वज्रिणं समुपासते

BORI CE: 02-007-014

सहदेवः सुनीथश्च वाल्मीकिश्च महातपाः
समीकः सत्यवांश्चैव प्रचेताः सत्यसंगरः

BORI CE: 02-007-015

मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः
मरुत्तश्च मरीचिश्च स्थाणुश्चात्रिर्महातपाः

BORI CE: 02-007-016

कक्षीवान्गौतमस्तार्क्ष्यस्तथा वैश्वानरो मुनिः
मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्यदः
संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान्

BORI CE: 02-007-017

दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती
अर्थो धर्मश्च कामश्च विद्युतश्चापि पाण्डव

BORI CE: 02-007-018

जलवाहास्तथा मेघा वायवः स्तनयित्नवः
प्राची दिग्यज्ञवाहाश्च पावकाः सप्तविंशतिः

BORI CE: 02-007-019

अग्नीषोमौ तथेन्द्राग्नी मित्रोऽथ सवितार्यमा
भगो विश्वे च साध्याश्च शुक्रो मन्थी च भारत

MN DUTT: 01-241-012

अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः
ईशानं सर्वलोकस्य वज्रिणं समुपासते
सहदेवः सुनीथश्च वाल्मीकिश्च महातपाः
शमीकः सत्यवाक् चैव प्रचेताः सत्यसंगरः
मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः
मरुत्तश्च मरीचिश्च स्थाणुश्चात्र महातपाः
कक्षीवान् गौतमस्तार्श्वस्तथा वैश्वानरो मुनिः
मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्मयः
संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान्
दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती

MN DUTT: 01-241-013

अर्थो धर्मश्च कामश्च विद्युतश्चैव पाण्डव
जलवाहस्तथा मेघा वायवः स्तनयित्नवः

MN DUTT: 01-241-014

प्राची दिग् यज्ञवाहाश्च पावकाः सप्तविंशतिः
अग्नीषोमौ तथेन्द्राग्नी मित्रश्च सवितार्यमा

MN DUTT: 01-241-015

भगो विश्वे च साध्याश्च गुरुः शुक्रस्तथैव च
विश्वावसुश्चित्रसेनः सुमनस्तरुणस्तथा

M. N. Dutt: Some born of women, some not born of women; some living on air, some on fire, (all these Rishis) worship the wielder of thunder (Indra), the lord of all the world. Sahadeva, Sunitha, the greatly ascetic Valmiki, Shamika of truthful speech promise keeping Prachetas, Meghatithi, Vamadeva, Pulastya, Pulaha, and Kratu Marutta, Marichi, greatly ascetic Sthanu Kakshivan, Goutama, Tarkshya, the Rishi Vaishvanara, the Rishi Kalakavrikshiya, Ashravya, Hiranmaya, Samvartta, Devahavya, greatly powerful Vishvaksena, Kanwa, Katyayana, Garga, Kaushika-(all these) and the celestials waters and plants, faith, Intelligence and the goddess of learning, Dharma, Artha and Kama also lightning, clouds charged with rains, the winds, all the loud-sounding forces of heaven. The eastern point, the twenty seven fires conveying the sacrificial Ghee, Agni, Soma, the fire of Indra, Mitra, Savitri and Aryama. Bhaga, Vishva, the Sadhyas, the preceptor (Brihaspati), Shukra, Vishvavasu, Chitrasena, Sumana, Taruna.

BORI CE: 02-007-020

यज्ञाश्च दक्षिणाश्चैव ग्रहाः स्तोभाश्च सर्वशः
यज्ञवाहाश्च ये मन्त्राः सर्वे तत्र समासते

MN DUTT: 01-241-016

यज्ञाश्च दक्षिणाश्चैवं ग्रहास्ताराश्च भारत
यज्ञवाहश्च ये मन्त्राः सर्वे तत्र समासते

M. N. Dutt: The sacrificial Dakshinas (gifts to Brahmanas), the planets, the starts, the Mantras which are uttered in sacrifices, O descendant of Bharata, all these are present there.

BORI CE: 02-007-021

तथैवाप्सरसो राजन्गन्धर्वाश्च मनोरमाः
नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि
रमयन्ति स्म नृपते देवराजं शतक्रतुम्

BORI CE: 02-007-022

स्तुतिभिर्मङ्गलैश्चैव स्तुवन्तः कर्मभिस्तथा
विक्रमैश्च महात्मानं बलवृत्रनिषूदनम्

MN DUTT: 01-241-017

तथैवाप्सरसो राजन् गन्धर्वाश्च मनोरमाः
नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि
रमयन्ति स्म नृपते देवराजं शतक्रतुम्
स्तुतिभिर्मङ्गलैश्चैव स्तुवन्तः कर्मभिस्तथा
विक्रमैश्च महात्मानं बलवृत्रनिषूदनम्
ब्रह्मराजर्षयश्चैव सर्वे देवर्षयस्तथा

M. N. Dutt: O king, many charming Apsaras and Gandharvas gratify there the lord of the celestialss, Shatakratu, (Indra) with their various kinds of dances and vocal and instrumental music, with the practice of auspicious rites, and with the exhibition of many skillful feats. They gratify there the illustrious slayer of Vitra and Vala with their various skill. The Brahmana Rishis, all the royal and celestials sages,

BORI CE: 02-007-023

ब्रह्मराजर्षयः सर्वे सर्वे देवर्षयस्तथा
विमानैर्विविधैर्दिव्यैर्भ्राजमानैरिवाग्निभिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-241-018

विमानैर्विविधैर्दिव्यैर्दीप्यमाना इवाग्नयः
स्रग्विणो भूषिताः सर्वे यान्ति चायान्ति चापरे

M. N. Dutt: As effulgent as fire, adorned with garlands and ornaments often come to and go from that celestials assembly-hall riding on various kinds of celestials cars.

BORI CE: 02-007-024

स्रग्विणो भूषिताश्चान्ये यान्ति चायान्ति चापरे
बृहस्पतिश्च शुक्रश्च तस्यामाययतुः सह

MN DUTT: 01-241-018

विमानैर्विविधैर्दिव्यैर्दीप्यमाना इवाग्नयः
स्रग्विणो भूषिताः सर्वे यान्ति चायान्ति चापरे

MN DUTT: 01-241-019

बृहस्पतिश्च शुक्रश्च नित्यमास्तां हि तत्र वै
एते चान्ये च बहवो महात्मानो यतव्रताः

M. N. Dutt: As effulgent as fire, adorned with garlands and ornaments often come to and go from that celestials assembly-hall riding on various kinds of celestials cars. Brihaspati and Shukra are always present there on the occasions. These and many other illustrious Rishis of rigid vows.

BORI CE: 02-007-025

एते चान्ये च बहवो यतात्मानो यतव्रताः
विमानैश्चन्द्रसंकाशैः सोमवत्प्रियदर्शनाः
ब्रह्मणो वचनाद्राजन्भृगुः सप्तर्षयस्तथा

MN DUTT: 01-241-020

विमानैश्चन्द्रसंकाशैः सोमवत्प्रियदर्शनाः
ब्रह्मणः सदृशा राजन् भृगुः सप्तर्षयस्तथा

M. N. Dutt: O king, Bhrigu and the seven Rishis who are equal to Brahma himself, use always to come to and go from that assembly-hall, riding on cars as beautiful as the car of Soma.

BORI CE: 02-007-026

एषा सभा मया राजन्दृष्टा पुष्करमालिनी
शतक्रतोर्महाराज याम्यां शृणु ममानघ

MN DUTT: 01-241-021

एषा सभा मया राजन् दृष्टा पुष्करमालिनी
शतक्रतोर्महाबाहो याम्यामपि सभां शृणु

M. N. Dutt: O king, I have seen this Sabha, named Pushkaramalini of the deity of one thousand sacrifices (Indra). Here about the assembly-hall of Yama. now

Home | About | Back to Book 02 Contents | ← Chapter 6 | Chapter 8 →