Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 008

BORI CE: 02-008-001

नारद उवाच
कथयिष्ये सभां दिव्यां युधिष्ठिर निबोध ताम्
वैवस्वतस्य यामर्थे विश्वकर्मा चकार ह

MN DUTT: 01-242-001

नारद उवाच कथयिष्ये सभां याम्यां युधिष्ठिर निबोध ताम्
वैवस्वतस्य यां पार्थ विश्वकर्मा चकार ह

M. N. Dutt: Narada said O Yudhishthira, I shall now describe the assembly-hall of Yama, the son of Vaivasvata. O son of Pritha, it was built by Vishvakarma; hear all about it.

BORI CE: 02-008-002

तैजसी सा सभा राजन्बभूव शतयोजना
विस्तारायामसंपन्ना भूयसी चापि पाण्डव

BORI CE: 02-008-003

अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामचारिणी
नैवातिशीता नात्युष्णा मनसश्च प्रहर्षिणी

MN DUTT: 01-242-002

तैजसी सा सभा राजन् बभूव शतयोजना
विस्तारायामसम्पन्ना भूयसी चापि पाण्डव
अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामरूपिणी
नातिशीता च चात्युष्णा मनसश्च प्रहर्षिणी

M. N. Dutt: O king, that effulgent Sabha covers an area of one hundred Yojanas. O son of Pandu, it possesses the splendour of the sun; it yields every thing that one may desire to have from it. It is neither very cold nor very hot. It delights the heart.

BORI CE: 02-008-004

न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम्
न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत

MN DUTT: 01-242-003

न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम्
न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत

M. N. Dutt: There is no grief, and no decrepitude, no hunger, no thirst; nor there was any thing disagreeable, nor there was any kind of wretchedness of distress. There can be no fatigue or any kind of evil-feelings in that Sabha.

BORI CE: 02-008-005

सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः
रसवच्च प्रभूतं च भक्ष्यभोज्यमरिंदम

BORI CE: 02-008-006

पुण्यगन्धाः स्रजस्तत्र नित्यपुष्पफलद्रुमाः
रसवन्ति च तोयानि शीतान्युष्णानि चैव ह

BORI CE: 02-008-007

तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः
यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते

BORI CE: 02-008-008

ययातिर्नहुषः पूरुर्मान्धाता सोमको नृगः
त्रसदस्युश्च तुरयः कृतवीर्यः श्रुतश्रवाः

BORI CE: 02-008-009

अरिप्रणुत्सुसिंहश्च कृतवेगः कृतिर्निमिः
प्रतर्दनः शिबिर्मत्स्यः पृथ्वक्षोऽथ बृहद्रथः

BORI CE: 02-008-010

ऐडो मरुत्तः कुशिकः सांकाश्यः सांकृतिर्भवः
चतुरश्वः सदश्वोर्मिः कार्तवीर्यश्च पार्थिवः

BORI CE: 02-008-011

भरतस्तथा सुरथः सुनीथो नैषधो नलः
दिवोदासोऽथ सुमना अम्बरीषो भगीरथः

BORI CE: 02-008-012

व्यश्वः सदश्वो वध्र्यश्वः पञ्चहस्तः पृथुश्रवाः
रुषद्गुर्वृषसेनश्च क्षुपश्च सुमहाबलः

BORI CE: 02-008-013

रुषदश्वो वसुमनाः पुरुकुत्सो ध्वजी रथी
आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः

BORI CE: 02-008-014

औशीनरः पुण्डरीकः शर्यातिः शरभः शुचिः
अङ्गोऽरिष्टश्च वेनश्च दुःषन्तः संजयो जयः

BORI CE: 02-008-015

भाङ्गास्वरिः सुनीथश्च निषधोऽथ त्विषीरथः
करंधमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः

MN DUTT: 01-242-004

सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः
सारवच्च प्रभूतं च भक्ष्यं भोज्यमरिंदम
लेह्यं चोष्यं च पेयं च हृद्यं स्वादु मनोहरम्
पुण्डगन्धाः स्रजस्तस्य नित्यं कामफला दुमाः

MN DUTT: 01-242-005

रसवन्ति च तोयानि शीतान्युष्णानि चैव हि
तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः

MN DUTT: 01-242-006

यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते
ययातिनहुषः पूरुर्मान्धाता सोमको नृगः

MN DUTT: 01-242-007

त्रसदस्युश्च राजर्षिः कृतवीर्यः श्रुतश्रवाः
अरिष्टनेमिः सिद्धश्च कृतवेगः कृतिर्निमिः
प्रतर्दनः शिबिर्मत्स्यः पृथुलाक्षो बृहद्रथः
वार्तो मरुत्तः कुशिकः सांकाश्यः सांकृतिव॒वः
चतुरश्वः सदश्वोर्मि: कार्तवीर्यश्च पार्थिवः
भरतः सुरथश्चैव सुनीथो निशद्दो नलः
दिवोदासश्च सुमना अम्बरीषो भगीरथः
व्यश्वः सदश्वो वध्यश्वः पृथुवेगः पृथुश्रवाः
पृषदश्वो वसुमनाः क्षुपश्च सुमहाबलः
रुषदुर्वृषसेनश्च पुरुकुत्सो ध्वजी रथी
आर्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः
औशीनरिः पुण्डरीकः शर्यातिः शरभः शुचिः
अङ्गोऽरिष्टश्च वेनश्च दुष्यन्तः सृञ्जयो जयः
भाङ्गासुरिः सुनीथश्च निषधोऽथ वहीनरः
करन्धमो बाह्निक्श्च सुद्युम्नो बलवान् मधुः
ऐलो मरुत्तश्च तथा बलवान् पृथिवीपतिः
कपोतरोमा तृणकः सहदेवार्जुनौ तथा
व्यश्वः साश्वः कृशाश्वश्च शशाबिन्दुश्च पार्थिवः
राजा दशरथश्चैव ककुत्स्थोऽथ प्रवर्धनः
अलर्कः कक्षसेनश्च गयो गौराश्व एव च
जामदग्नयश्च रामश्च नाभागसगरौ तथा
भूरिद्युम्नो महाश्वश्च पृथाश्वो जनकस्तथा
राजा वैन्यो वारिसेनः पुरुजिज्जनमेजयः
ब्रह्मदत्तस्त्रिगर्तश्च राजोपरिचरस्तथा
इन्द्रद्युम्नो भीमजानुलॊरपृष्ठोऽनघो लयः
पद्मोऽथ मुचुकन्दश्च भूरिद्युम्नः प्रसेनजित्
अरिष्टनेमिः सुद्युम्नः पृथुलाश्वोऽष्टकस्तथा
शतं मत्स्या नृपतयः शतं नीपाः शतं गयाः

M. N. Dutt: O chastiser of foes, every object of desire, celestials or human, is to be found in that hall; all kinds of enjoyable articles as also sweet, juicy, agreeable and delicious things that are likeable, suckable or drinkable are all there in profusion. The garlands that are there are of the most delicious fragrance, and the trees that stand (around it) yield whatever fruits are desired. There are both cold and hot water, they are all sweet and agreeable. There sit holy royal sages and stainless Brahmana Rishis. O child, they all cheerfully wait upon Yama, the son of Vaivasvata. Yayati, Nahusha, Puru, Mandhata, Somaka, Nriga. The royal sage Trasadasyu, Kritavirya, Shrutashrava, Arishtanemi, Siddha, Kritavega, Kriti, Nimi, Pratardana, Shibi, Matsya, Prithulaksha, Brihadratha, Vartta, Marutta, Kushika, Sankashya, Sankriti, Dhruva, Chaturashva, Sadashvormi, the king Kirtavirya, Bharata, Shuratha, Sunitha, Nishatha, Nala, Devodasa, Sumana, Ambrisha, Bhagiratha, Vyashva, Sadashva, Badhyashva, Prithuvega, Prithushrava, Prishadashva, Vasumana, Kshupa, and Sumahabala, Rushadru, Vrishasena, Purukutsa, Dhvaji Rishi, Arshtishena, Dilipa, the high-souled Ushinara, Aushinari, Pundarika, Sharyati, Sharabha, Suchi, Anga, Arishta, Vena, Dushyania, Srinjaya, Jaya, Bhangasuri, Sunitha, Nishada, Vahinara, Karandhama, Valhika, Sudyumna, the powerful Madhu, Aila the powerful king of the earth Maruta, Kapotaroma, Trinaka, Sahadeva, Arjuna, Vyashva, Sashva, Krishashva, the king Shashabindu, the sons of Dasharatha Rama and Lakshmana, Pravardhana, Alarka, Kakshasena, Gaya, Gaurashva, the son of Jamadagni (Parashu) Rama, Nabhaga, Sagara, Bhuridyumna, Mahashva, Prithashva, Janaka, King Vaindhya, Varisena, Purujit, Janamejaya, Brahmadatta, Trigarta, the king Uparichara, Indradyumna, Bhimajanu, Gaurapristha, Nala, Goya, Padma, Muchukunda, Bhuridyumna, Prasenajit, Arishtanemi, Sudyumna, Prithulashva, Ashtaka, one hundred kings of the Matsya race, one hundred of the Nipa, and one hundred of the Gaya race.

BORI CE: 02-008-016

कपोतरोमा तृणकः सहदेवार्जुनौ तथा
रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-008-017

अलर्कः कक्षसेनश्च गयो गौराश्व एव च
जामदग्न्योऽथ रामोऽत्र नाभागसगरौ तथा

BORI CE: 02-008-018

भूरिद्युम्नो महाश्वश्च पृथ्वश्वो जनकस्तथा
वैन्यो राजा वारिषेणः पुरुजो जनमेजयः

MN DUTT: 01-242-007

त्रसदस्युश्च राजर्षिः कृतवीर्यः श्रुतश्रवाः
अरिष्टनेमिः सिद्धश्च कृतवेगः कृतिर्निमिः
प्रतर्दनः शिबिर्मत्स्यः पृथुलाक्षो बृहद्रथः
वार्तो मरुत्तः कुशिकः सांकाश्यः सांकृतिव॒वः
चतुरश्वः सदश्वोर्मि: कार्तवीर्यश्च पार्थिवः
भरतः सुरथश्चैव सुनीथो निशद्दो नलः
दिवोदासश्च सुमना अम्बरीषो भगीरथः
व्यश्वः सदश्वो वध्यश्वः पृथुवेगः पृथुश्रवाः
पृषदश्वो वसुमनाः क्षुपश्च सुमहाबलः
रुषदुर्वृषसेनश्च पुरुकुत्सो ध्वजी रथी
आर्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः
औशीनरिः पुण्डरीकः शर्यातिः शरभः शुचिः
अङ्गोऽरिष्टश्च वेनश्च दुष्यन्तः सृञ्जयो जयः
भाङ्गासुरिः सुनीथश्च निषधोऽथ वहीनरः
करन्धमो बाह्निक्श्च सुद्युम्नो बलवान् मधुः
ऐलो मरुत्तश्च तथा बलवान् पृथिवीपतिः
कपोतरोमा तृणकः सहदेवार्जुनौ तथा
व्यश्वः साश्वः कृशाश्वश्च शशाबिन्दुश्च पार्थिवः
राजा दशरथश्चैव ककुत्स्थोऽथ प्रवर्धनः
अलर्कः कक्षसेनश्च गयो गौराश्व एव च
जामदग्नयश्च रामश्च नाभागसगरौ तथा
भूरिद्युम्नो महाश्वश्च पृथाश्वो जनकस्तथा
राजा वैन्यो वारिसेनः पुरुजिज्जनमेजयः
ब्रह्मदत्तस्त्रिगर्तश्च राजोपरिचरस्तथा
इन्द्रद्युम्नो भीमजानुलॊरपृष्ठोऽनघो लयः
पद्मोऽथ मुचुकन्दश्च भूरिद्युम्नः प्रसेनजित्
अरिष्टनेमिः सुद्युम्नः पृथुलाश्वोऽष्टकस्तथा
शतं मत्स्या नृपतयः शतं नीपाः शतं गयाः

M. N. Dutt: The royal sage Trasadasyu, Kritavirya, Shrutashrava, Arishtanemi, Siddha, Kritavega, Kriti, Nimi, Pratardana, Shibi, Matsya, Prithulaksha, Brihadratha, Vartta, Marutta, Kushika, Sankashya, Sankriti, Dhruva, Chaturashva, Sadashvormi, the king Kirtavirya, Bharata, Shuratha, Sunitha, Nishatha, Nala, Devodasa, Sumana, Ambrisha, Bhagiratha, Vyashva, Sadashva, Badhyashva, Prithuvega, Prithushrava, Prishadashva, Vasumana, Kshupa, and Sumahabala, Rushadru, Vrishasena, Purukutsa, Dhvaji Rishi, Arshtishena, Dilipa, the high-souled Ushinara, Aushinari, Pundarika, Sharyati, Sharabha, Suchi, Anga, Arishta, Vena, Dushyania, Srinjaya, Jaya, Bhangasuri, Sunitha, Nishada, Vahinara, Karandhama, Valhika, Sudyumna, the powerful Madhu, Aila the powerful king of the earth Maruta, Kapotaroma, Trinaka, Sahadeva, Arjuna, Vyashva, Sashva, Krishashva, the king Shashabindu, the sons of Dasharatha Rama and Lakshmana, Pravardhana, Alarka, Kakshasena, Gaya, Gaurashva, the son of Jamadagni (Parashu) Rama, Nabhaga, Sagara, Bhuridyumna, Mahashva, Prithashva, Janaka, King Vaindhya, Varisena, Purujit, Janamejaya, Brahmadatta, Trigarta, the king Uparichara, Indradyumna, Bhimajanu, Gaurapristha, Nala, Goya, Padma, Muchukunda, Bhuridyumna, Prasenajit, Arishtanemi, Sudyumna, Prithulashva, Ashtaka, one hundred kings of the Matsya race, one hundred of the Nipa, and one hundred of the Gaya race.

BORI CE: 02-008-019

ब्रह्मदत्तस्त्रिगर्तश्च राजोपरिचरस्तथा
इन्द्रद्युम्नो भीमजानुर्गयः पृष्ठो नयोऽनघः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-008-020

पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित्
अरिष्टनेमिः प्रद्युम्नः पृथगश्वोऽजकस्तथा

BORI CE: 02-008-021

शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः
धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः

MN DUTT: 01-242-007

त्रसदस्युश्च राजर्षिः कृतवीर्यः श्रुतश्रवाः
अरिष्टनेमिः सिद्धश्च कृतवेगः कृतिर्निमिः
प्रतर्दनः शिबिर्मत्स्यः पृथुलाक्षो बृहद्रथः
वार्तो मरुत्तः कुशिकः सांकाश्यः सांकृतिव॒वः
चतुरश्वः सदश्वोर्मि: कार्तवीर्यश्च पार्थिवः
भरतः सुरथश्चैव सुनीथो निशद्दो नलः
दिवोदासश्च सुमना अम्बरीषो भगीरथः
व्यश्वः सदश्वो वध्यश्वः पृथुवेगः पृथुश्रवाः
पृषदश्वो वसुमनाः क्षुपश्च सुमहाबलः
रुषदुर्वृषसेनश्च पुरुकुत्सो ध्वजी रथी
आर्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः
औशीनरिः पुण्डरीकः शर्यातिः शरभः शुचिः
अङ्गोऽरिष्टश्च वेनश्च दुष्यन्तः सृञ्जयो जयः
भाङ्गासुरिः सुनीथश्च निषधोऽथ वहीनरः
करन्धमो बाह्निक्श्च सुद्युम्नो बलवान् मधुः
ऐलो मरुत्तश्च तथा बलवान् पृथिवीपतिः
कपोतरोमा तृणकः सहदेवार्जुनौ तथा
व्यश्वः साश्वः कृशाश्वश्च शशाबिन्दुश्च पार्थिवः
राजा दशरथश्चैव ककुत्स्थोऽथ प्रवर्धनः
अलर्कः कक्षसेनश्च गयो गौराश्व एव च
जामदग्नयश्च रामश्च नाभागसगरौ तथा
भूरिद्युम्नो महाश्वश्च पृथाश्वो जनकस्तथा
राजा वैन्यो वारिसेनः पुरुजिज्जनमेजयः
ब्रह्मदत्तस्त्रिगर्तश्च राजोपरिचरस्तथा
इन्द्रद्युम्नो भीमजानुलॊरपृष्ठोऽनघो लयः
पद्मोऽथ मुचुकन्दश्च भूरिद्युम्नः प्रसेनजित्
अरिष्टनेमिः सुद्युम्नः पृथुलाश्वोऽष्टकस्तथा
शतं मत्स्या नृपतयः शतं नीपाः शतं गयाः

MN DUTT: 01-242-008

धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः
शतं च ब्रह्मदत्तानां वीरिणामीरिणां शतम्

M. N. Dutt: The royal sage Trasadasyu, Kritavirya, Shrutashrava, Arishtanemi, Siddha, Kritavega, Kriti, Nimi, Pratardana, Shibi, Matsya, Prithulaksha, Brihadratha, Vartta, Marutta, Kushika, Sankashya, Sankriti, Dhruva, Chaturashva, Sadashvormi, the king Kirtavirya, Bharata, Shuratha, Sunitha, Nishatha, Nala, Devodasa, Sumana, Ambrisha, Bhagiratha, Vyashva, Sadashva, Badhyashva, Prithuvega, Prithushrava, Prishadashva, Vasumana, Kshupa, and Sumahabala, Rushadru, Vrishasena, Purukutsa, Dhvaji Rishi, Arshtishena, Dilipa, the high-souled Ushinara, Aushinari, Pundarika, Sharyati, Sharabha, Suchi, Anga, Arishta, Vena, Dushyania, Srinjaya, Jaya, Bhangasuri, Sunitha, Nishada, Vahinara, Karandhama, Valhika, Sudyumna, the powerful Madhu, Aila the powerful king of the earth Maruta, Kapotaroma, Trinaka, Sahadeva, Arjuna, Vyashva, Sashva, Krishashva, the king Shashabindu, the sons of Dasharatha Rama and Lakshmana, Pravardhana, Alarka, Kakshasena, Gaya, Gaurashva, the son of Jamadagni (Parashu) Rama, Nabhaga, Sagara, Bhuridyumna, Mahashva, Prithashva, Janaka, King Vaindhya, Varisena, Purujit, Janamejaya, Brahmadatta, Trigarta, the king Uparichara, Indradyumna, Bhimajanu, Gaurapristha, Nala, Goya, Padma, Muchukunda, Bhuridyumna, Prasenajit, Arishtanemi, Sudyumna, Prithulashva, Ashtaka, one hundred kings of the Matsya race, one hundred of the Nipa, and one hundred of the Gaya race. One hundred kings of the name of Dhritarashtra, eighty of the name of Janamejaya, one hundred of the name of Brahmadatta, one of the name of Viri and Iri,

BORI CE: 02-008-022

शतं च ब्रह्मदत्तानामीरिणां वैरिणां शतम्
शंतनुश्चैव राजर्षिः पाण्डुश्चैव पिता तव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-242-009

भीष्माणां द्वे शतेऽप्यत्र भीमानां तु तथा शतम्
शतं च प्रतिविन्ध्यानां शतं नागाः शतं हयाः

M. N. Dutt: Two hundred Bhishmas, one hundred Bhimas, one hundred Prativindhya, one hundred Nagas, and one hundred Hayas.

Corresponding verse not found in BORI CE

MN DUTT: 01-242-010

पलाशानां शतं ज्ञेयं शतं काशकुशादयः
शान्तनुश्चैव राजेन्द्र पाण्डुश्चैव पिता तव

M. N. Dutt: One hundred Palashas, one hundred Kashas, and Kushas, the king of kings, Shantanu, your father Pandu.

BORI CE: 02-008-023

उशद्गवः शतरथो देवराजो जयद्रथः
वृषादर्भिश्च राजर्षिर्धाम्ना सह समन्त्रिणा

MN DUTT: 01-242-011

उशङ्गवः शतरथो देवराजो जयद्रथः
वृषदर्भश्च राजर्षिर्बुद्धिमान् सह मन्त्रिभिः

M. N. Dutt: Ushangava, Shataratha, Devaraja, Jayadratha, the wise royal sage Vrishadarbha with his ministers.

BORI CE: 02-008-024

अथापरे सहस्राणि ये गताः शशबिन्दवः
इष्ट्वाश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः

MN DUTT: 01-242-012

अथापरे सहस्राणि ये गताः शशबिन्दवः
इष्टवाश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः

M. N. Dutt: One thousand others of the name of Shashabindu who have died after performing many great horse sacrifices with large Dakshinas;

BORI CE: 02-008-025

एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः
तस्यां सभायां राजर्षे वैवस्वतमुपासते

MN DUTT: 01-242-013

एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः
तस्यां सभायां राजेन्द्र वैवस्वतमुपासते

M. N. Dutt: O king of kings, these holly royal sages, all of great achievements and great knowledge of the Shastras, waited upon the of Vaivasvata, (Yama) in that assembly-hall.

BORI CE: 02-008-026

अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च
यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः

BORI CE: 02-008-027

अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये
स्वधावन्तो बर्हिषदो मूर्तिमन्तस्तथापरे

MN DUTT: 01-242-014

अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च
यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः
अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये
स्वधावन्तो बर्हिषदो मूर्तिमन्तस्तथापरे

M. N. Dutt: Agastya, Matanga, Kala, Mrityu, the performers of sacrifices, the Sadhyas, Yogins, the Pitris, of the classes of Agnishvatta's Fenapa, Ushmapa, Svadhavana and Barhishada, and those other living Pitris.

BORI CE: 02-008-028

कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः
नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः

MN DUTT: 01-242-015

कालचक्रं च साक्षाच्च भगवान् हव्यवाहनः
नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः

M. N. Dutt: The wheel of Time, the illustrious conveyor of sacrificial Ghee (Agni), all sinful men and those that died during winter solstice,

BORI CE: 02-008-029

कालस्य नयने युक्ता यमस्य पुरुषाश्च ये
तस्यां शिंशपपालाशास्तथा काशकुशादयः
उपासते धर्मराजं मूर्तिमन्तो निरामयाः

MN DUTT: 01-242-016

कालस्य नयने युक्ता यमस्य पुरुषाश्च ये
तस्यां शिंशपपालाशास्तथा काशकुशादयः
उपासते धर्मराजं मूर्तिमन्तो जनाधिप
एते चान्ये च बहवः पितृराजसभासदः
न शक्याः परिसंख्यातुं नामभिः कर्मभिस्तथा

M. N. Dutt: Those officers of Yama who have been appointed to count the allotted days of every body and every thing, Shingshapalasha, Kasha, and Kusha trees and all plants in their spiritual form, o king, waited upon Dharmaraja (Yama). These and many others are the Savasadhas (members of the assembly-hall) of the king of the Pitris (Yama). am

BORI CE: 02-008-030

एते चान्ये च बहवः पितृराजसभासदः
अशक्याः परिसंख्यातुं नामभिः कर्मभिस्तथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-008-031

असंबाधा हि सा पार्थ रम्या कामगमा सभा
दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा

MN DUTT: 01-242-017

असम्बाधा हि सा पार्थ रम्या कामगमा सभा
दीर्घकालं तपस्तत्वा निर्मिता विश्वकर्मणा

M. N. Dutt: O son of Pritha, they are so numerous that unable to describe them, either mentioning them by their names or deeds. The Sabha is capable of going everywhere at will, it is wide of extent; it is beautiful. Vishvakarma has built it after long continued asceticism.

BORI CE: 02-008-032

प्रभासन्ती ज्वलन्तीव तेजसा स्वेन भारत
तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः

BORI CE: 02-008-033

शान्ताः संन्यासिनः सिद्धाः पूताः पुण्येन कर्मणा
सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः

MN DUTT: 01-242-018

ज्वलन्ती भासमाना च तेजसा स्वेन भारत
तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः
शान्ताः संन्यासिनः शुद्धाः पूताः पुण्येन कर्मणा
सर्वे भास्वरदेहाश्च सर्वे च विरजोऽम्बराः

M. N. Dutt: O descendant of Bharata, it is resplendent with its own effulgence. It is visited by the ascetics of severe penances, of excellent vows, of truthful speech, of pure and peaceful mind, and of heart sanctified by holy deeds, all of shining bodies and all attired in spotless robes,

BORI CE: 02-008-034

चित्राङ्गदाश्चित्रमाल्याः सर्वे ज्वलितकुण्डलाः
सुकृतैः कर्मभिः पुण्यैः परिबर्हैर्विभूषिताः

MN DUTT: 01-242-019

चित्राङ्गदाचित्रमाल्याः सर्वे ज्वलितकुण्डलाः
सुकृतैः कर्मभिः पुण्यैः पारिबहेच भूषिताः

M. N. Dutt: All adorned in bracelets and garlands, with ear-rings of burnished gold, and with their own holy acts and with the marks of their orders.

BORI CE: 02-008-035

गन्धर्वाश्च महात्मानः शतशश्चाप्सरोगणाः
वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः

MN DUTT: 01-242-020

गन्धर्वाश्च महात्मानः सङ्घशश्चाप्सरोगणाः
वादित्रं नृत्यगीतं य हास्यं लास्यं च सर्वशः

M. N. Dutt: Many illustrious Gandharvas and many Apsaras fill all parts of it with both instrumental and vocal music, and with sounds of dances and laughter.

BORI CE: 02-008-036

पुण्याश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः
दिव्यानि माल्यानि च तामुपतिष्ठन्ति सर्वशः

MN DUTT: 01-242-021

पुणायश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः
दिव्यानि चैव माल्यानि उपतिष्ठन्ति नित्यशः

M. N. Dutt: O son of Pritha, sacred perfumes and sweet sounds and the celestials garlands are all there in crowds.

BORI CE: 02-008-037

शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम्
उपासते महात्मानं रूपयुक्ता मनस्विनः

MN DUTT: 01-242-022

शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम्
उपासते महात्मानं रूपयुक्ता मनस्विनः

M. N. Dutt: Hundreds of thousand of virtuous men of celestials beauty and great wisdom always waits upon and worship the illustrious lord of all created beings.

BORI CE: 02-008-038

ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः
वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम्

MN DUTT: 01-242-023

ईदृशी सा सभा राजन् पितृराज्ञो महात्मनः
वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम्

M. N. Dutt: O king, such is the assembly-hall of the illustrious king of the Pitris (Yama). I shall now describe the Sabha of Varuna, named Pushkaramalini

Home | About | Back to Book 02 Contents | ← Chapter 7 | Chapter 9 →