Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 009

BORI CE: 02-009-001

नारद उवाच
युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा
प्रमाणेन यथा याम्या शुभप्राकारतोरणा

MN DUTT: 01-243-001

नारद उवाच युधिष्ठिर सभा दिव्या वरुणस्यामितप्रभा
प्रमाणेन यथा याम्या शुभप्राकारतोरणा

M. N. Dutt: Narada said O Yudhishthira, the celestials Sabha of Varuna is matchless. Its dimension is exactly like that of Yama. It is adorned with white walls and arches.

BORI CE: 02-009-002

अन्तःसलिलमास्थाय विहिता विश्वकर्मणा
दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता

MN DUTT: 01-243-002

अन्त:सलिलमास्थाय विहिता विश्वकर्मणा
दिव्यै रत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता

M. N. Dutt: It is built by Vishvakarma under the waters, it is surrounded on all sides by many celestials trees made of gems and jewels and producing excellent fruits and flowers.

BORI CE: 02-009-003

नीलपीतासितश्यामैः सितैर्लोहितकैरपि
अवतानैस्तथा गुल्मैः पुष्पमञ्जरिधारिभिः

MN DUTT: 01-243-003

नीलपीतासिदश्यामैः सितैलॊहितकैरपि
अवतानैस्तथा गुल्मैर्मञ्जरीजालधारिभिः

M. N. Dutt: Many plants with blue, yellow, black, dark, white and red blossoms has formed themselves into excellent bowers.

BORI CE: 02-009-004

तथा शकुनयस्तस्यां नानारूपा मृदुस्वराः
अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः

MN DUTT: 01-243-004

तथा शकुनयस्तस्यां विचित्रा मधुरस्वराः
अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः

M. N. Dutt: Hundreds and thousands of beautiful and variegated birds of various species always pour forth their melodies within them.

BORI CE: 02-009-005

सा सभा सुखसंस्पर्शा न शीता न च घर्मदा
वेश्मासनवती रम्या सिता वरुणपालिता

BORI CE: 02-009-006

यस्यामास्ते स वरुणो वारुण्या सह भारत
दिव्यरत्नाम्बरधरो भूषणैरुपशोभितः

MN DUTT: 01-243-005

सा सभा सुखसंस्पर्शा न शीता न च धर्मदा
वेश्मासनवती रम्या सिता वरुणपालिता
यस्यामास्ते स वरुणो वारण्या च समन्वितः
दिव्यरत्नाम्बरधरो दिव्याभरणभूषितः

M. N. Dutt: That Sabha is very delightful, it is neither cold nor hot. It is ruled by Varuna, and it consists many rooms furnished with many charming seats. Here sits Varuna with his queen (Varuni) adorned with celestials ornaments and jewels.

BORI CE: 02-009-007

स्रग्विणो भूषिताश्चापि दिव्यमाल्यानुकर्षिणः
आदित्यास्तत्र वरुणं जलेश्वरमुपासते

MN DUTT: 01-243-006

स्रग्विणो दिव्यगन्धाश्च दिव्यगन्धानुलेपनाः
आदित्यास्तत्र वरुणं जलेश्वरमुपासते

M. N. Dutt: Adorned with celestials garlands, perfumed with celestials scents and besmeared with paste of celestials fragrance, the Adityas wait there upon the lord of waters Varuna.

BORI CE: 02-009-008

वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा
कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान्

BORI CE: 02-009-009

कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ
मणिमान्कुण्डलधरः कर्कोटकधनंजयौ

BORI CE: 02-009-010

प्रह्लादो मूषिकादश्च तथैव जनमेजयः
पताकिनो मण्डलिनः फणवन्तश्च सर्वशः

BORI CE: 02-009-011

एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर
उपासते महात्मानं वरुणं विगतक्लमाः

BORI CE: 02-009-012

बलिर्वैरोचनो राजा नरकः पृथिवींजयः
प्रह्लादो विप्रचित्तिश्च कालखञ्जाश्च सर्वशः

MN DUTT: 01-243-007

वासुकिस्तक्षश्चैव नागचैरावतस्तथा
कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान्
कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहको
मणिमान् कुण्डधारश्च कर्कोटकधनंजयौ
पाणिमान् कुण्डधारश्च बलवान् पृथिवीपते
प्रह्लादो मूषिकादश्च तथैव जनमेजयः
पताकिनो मण्डलिनः फणावन्तश्च सर्वशः
एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर
उपासते महात्मानं वरुणं विगतक्लमाः
बलिर्वैरोचनो राजा नरकः पृथिवींजयः
प्रह्लादो विप्रचित्तिश्च कालखञ्जाश्च दानवाः

M. N. Dutt: O Lord of the earth, Vasuki, Takshaka, the Naga, named Airavata, Krishna, Lohita, Padma, the powerful Chitra, the Nagas called Kambalas, Ashvatara, Dhritarashtra, Balahaka, Maniman, Kundadhara, Karkate, Dhananjaya, Paniman, the powerful Kundaka, Pralhada, Mushikada, Janamejaya, all having auspicious marks and Mandalas and board hoods, these and many other Nagas, O Yudhishthira, wait without any anxiety upon the illustrious Varuna. O king, the son of Virochana, Bali, the subjugator of the earth, Naraka.

BORI CE: 02-009-013

सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिः स्वनः
घटोदरो महापार्श्वः क्रथनः पिठरस्तथा

BORI CE: 02-009-014

विश्वरूपः सुरूपश्च विरूपोऽथ महाशिराः
दशग्रीवश्च वाली च मेघवासा दशावरः

BORI CE: 02-009-015

कैटभो विटटूतश्च संह्रादश्चेन्द्रतापनः
दैत्यदानवसंघाश्च सर्वे रुचिरकुण्डलाः

MN DUTT: 01-243-008

सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिस्ततः
घटोदरो महापार्श्वः क्रथनः पिद्दरस्तथा
विश्वरूपः स्वरूपश्च विरूपोऽथ महाशिराः
दशग्रीवश्च वाली च मेघवासा दशावरः
टिट्टिभो विटभूतश्च संहादश्चेन्द्रतापनः
दैत्यदानवसङ्घाश्च सर्वे रुचिरकुण्डलाः

M. N. Dutt: Sangradha, Viprachitti, those Danavas, called Kalakhanja, Suhanu, Durmukha, Shankha, Sumana, Sumati, Ghatodara, Mahaparshva, Krathana, Pithara, Vishvarupa, Svarupa, Virupa, Mahashira, Dasagriva, Bali, Meghavara,, Dasavara, Tittibha, Vitabhuta, Sanghrada, Indratapana, these Daityas and Danavas all adorned with ear-rings.

BORI CE: 02-009-016

स्रग्विणो मौलिनः सर्वे तथा दिव्यपरिच्छदाः
सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः

BORI CE: 02-009-017

ते तस्यां वरुणं देवं धर्मपाशस्थिताः सदा
उपासते महात्मानं सर्वे सुचरितव्रताः

BORI CE: 02-009-018

तथा समुद्राश्चत्वारो नदी भागीरथी च या
कालिन्दी विदिशा वेण्णा नर्मदा वेगवाहिनी

BORI CE: 02-009-019

विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती
इरावती वितस्ता च सिन्धुर्देवनदस्तथा

MN DUTT: 01-243-009

स्रग्विणो मौलिनश्चैव तथा दिव्यपरिच्छदाः
सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः
ते तस्यां वरुणं देवं धर्मपाशधरं सदा
उपासते महात्मानं सर्वे सुचरितव्रताः
तथा समुद्राश्चत्वारो नदी भागीरथी च सा
कालिन्दी विदिशा वेणा नर्मदा वेगवाहिनी
विपाशा च शतदुश्च चन्द्रभागा सरस्वती
इरावती वितस्ता च सिन्धुर्देवनदी तथा
गोदावरी कृष्णवेणा कावेरी च सरिद्वरा
किम्पुना च विशल्या च तथा वैतरणी नदी
तृतीया ज्येष्ठिला चैव शोणश्चापि महानदः
चर्मण्वती तथा चैव पर्णाशा च महानदी
सरयूरवत्याथ लागली च सरिद्वरा
करतोया तथात्रेयी लौहित्यश्च महानदः
लङ्घत्ती गोमती चैव संध्या त्रिःस्रोतसी तथा
एताश्चान्याश्च राजेन्द्र सुतीर्था लोकविश्रुताः

M. N. Dutt: Floral garlands and crowns and attired in celestials robes, all blessed with boons and possessed of great bravery and immortality all well-conducted and of excellent vows, wait upon the illustrious Varuna, the wielder of the noose (as his weapon). O king, there (wait upon him) the four oceans, the rivers Bhagirathi, the Kalindi, the Vidisha, the Vena, the rapid Narmada, the Vipasha, the Shatadru, the Chandrabhaga, the Sarasvati, the Iravati, the Vitasta, the Sindhu, the Devanadi, the Godavari, the Krishnavena, the queen of river, Kaveri, the Kimpuna, the Vishalya, the Vaitarini, the Tritiya, the Jyesthila, the great river Parnasha, the Sarayu, the Varavatya, that queen of rivers the Langali, the Karatoya, the Atreyi, the red Mahanada, the Laghanti, the Gomati, the Sandhya, and the Trisrotasi, these and many others, all scared and famous pilgrimages,

BORI CE: 02-009-020

गोदावरी कृष्णवेण्णा कावेरी च सरिद्वरा
एताश्चान्याश्च सरितस्तीर्थानि च सरांसि च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-009-021

कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर
पल्वलानि तडागानि देहवन्त्यथ भारत

BORI CE: 02-009-022

दिशस्तथा मही चैव तथा सर्वे महीधराः
उपासते महात्मानं सर्वे जलचरास्तथा

BORI CE: 02-009-023

गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः
स्तुवन्तो वरुणं तस्यां सर्व एव समासते

MN DUTT: 01-243-010

सरितः सर्वतश्चान्यास्तीर्थानि च सरांसि च
कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर
पल्वलानि तडागानि देहवन्त्यथ भारत
दिशस्तथा मही चैव तथा सर्वे महीधराः
उपासते महात्मानं सर्वे जलचरास्तथा
गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः

MN DUTT: 01-243-011

स्तुवन्तो वरुणं तस्यां सर्व एव समासते
महीधरा रत्नवन्तो रसा ये च प्रतिष्ठिताः

M. N. Dutt: All other rivers, scared Tirthas, lakes wells, springs, tanks, large and small, all in their personified forms, the points of heavens, the earth, all the mountains, every species of aquatic animals, O Yudhishthira, O descendant of Bharata, all these wait upon the illustrious (Varuna). The Gandharvas and the Apsaras, experts in vocal and instrumental music. Wait there upon Varuna singing his eulogistic songs. All the mountains, that are rich in jewels and that are charming,

BORI CE: 02-009-024

महीधरा रत्नवन्तो रसा येषु प्रतिष्ठिताः
सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-243-012

कथयन्तः सुमधुराः कथास्तत्र समासते
वारुणश्च तथा मन्त्री सुनाभः पर्युपासते
पुत्रपौत्रैः परिवृतो गोनाम्ना पुष्करेण च
सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते

M. N. Dutt: Are present there engaged in sweet conversation. Varuna's minister named Sunabha, surrounded by his and grandsons, wait upon him along with the Pushkara Tirtha, called “Go". All these in their personified forms worship that deity Varuna.

BORI CE: 02-009-025

एषा मया संपतता वारुणी भरतर्षभ
दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु

MN DUTT: 01-243-013

एषा मया सम्पतता वारुणी भरतर्षभ
दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु

M. N. Dutt: O best of the Bharata race, such is the charming assembly-hall of Varuna that I saw before in my travel. Here now about the assembly-hall of Kubera. sons

Home | About | Back to Book 02 Contents | ← Chapter 8 | Chapter 10 →