Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 011

BORI CE: 02-011-001

नारद उवाच
पुरा देवयुगे राजन्नादित्यो भगवान्दिवः
आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः

MN DUTT: 01-245-002

पुरा देवयुगे राजन्नादित्यो भगवान् दिवः
आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः

M. N. Dutt: O king, in the Deva Yuga of old, the illustrious deity, Aditya, came down from heaven and roamed at ease over the world of men.

BORI CE: 02-011-002

चरन्मानुषरूपेण सभां दृष्ट्वा स्वयंभुवः
सभामकथयन्मह्यं ब्राह्मीं तत्त्वेन पाण्डव

MN DUTT: 01-245-003

चरन् मानुषरूपेण सभां दृष्ट्वा स्वयम्भुवः
स तामकथयन्मह्यं ब्राह्मीं तत्त्वेन पाण्डव

M. N. Dutt: O son of Pandu, having seen (before) the Sabha of the Self-created (Brahma), he roamed (on earth) in human form, wishing to see what could be seen here. On that occasion he spoke to me,

BORI CE: 02-011-003

अप्रमेयप्रभां दिव्यां मानसीं भरतर्षभ
अनिर्देश्यां प्रभावेन सर्वभूतमनोरमाम्

MN DUTT: 01-245-004

अप्रमेयां सभां दिव्यां मानसीं भरतर्षभ
अनिर्देश्यां प्रभावेण सर्वभूतमनोरमाम्

M. N. Dutt: O best of the Bharata race, about that celestials Sabha (of the Grandsire) which is immeasurable and immaterial and which delights the heart of every creature by its splendour.

BORI CE: 02-011-004

श्रुत्वा गुणानहं तस्याः सभायाः पाण्डुनन्दन
दर्शनेप्सुस्तथा राजन्नादित्यमहमब्रुवम्

MN DUTT: 01-245-005

श्रुत्वा गुणानहं तस्यां सभायाः पाण्डवर्षभ
दर्शनेप्सुस्तथा राजन्नादित्यमिदमब्रवम्

M. N. Dutt: O best of the Pandavas, hearing the merits of that Sabha, I became desirous of seeing it. O king, I then spoke thus to Aditya.

BORI CE: 02-011-005

भगवन्द्रष्टुमिच्छामि पितामहसभामहम्
येन सा तपसा शक्या कर्मणा वापि गोपते

BORI CE: 02-011-006

औषधैर्वा तथा युक्तैरुत वा मायया यया
तन्ममाचक्ष्व भगवन्पश्येयं तां सभां कथम्

MN DUTT: 01-245-006

भगवन् द्रष्टुमिच्छामि पितामहसभां शुभाम्
येन वा तपसा शक्या कर्मणा वापि गोपते
औषधैर्वा तथा युक्तैरुत्तमा पापनाशिनी
तन्ममाचक्ष्व भगवन् पश्येयं तां सभा यथा

M. N. Dutt: "O illustrious one, I desire to see the sacred Sabha of the Grandsire. O exalted one, O lord of light, tell me by what ascetic penances, by what acts, by what charms, and by what rites, I may be able to see that sincleansing excellent Sabha."

Corresponding verse not found in BORI CE

MN DUTT: 01-245-007

स तन्मम वचः श्रुत्वा सहस्रांशुर्दिवाकरः
प्रोवाच भरतश्रेष्ठ व्रतं वर्षसहस्रिकम्
ब्रह्मव्रतमुपास्स्व त्वं प्रयतेनान्तरात्मना
ततोऽहं हिमवत्पृष्ठे समारब्धो महाव्रतम्

M. N. Dutt: O best of the Bharata race, hearing my words, the deity of one thousand eyes, the god of day (Aditya) replied, "Observe with mind rapt in meditation the Brahma-vow extending for a period of one thousand years." There upon I commenced that great vow on the breast of the Himalayas.

BORI CE: 02-011-007

ततः स भगवान्सूर्यो मामुपादाय वीर्यवान्
अगच्छत्तां सभां ब्राह्मीं विपापां विगतक्लमाम्

MN DUTT: 01-245-008

ततः स भगवान् सूर्यो मामुपादाय वीर्यवान्
आगच्छत् तां सभां ब्राह्मीं विपाप्मा विगतक्लमः

M. N. Dutt: (When I completed my vow), then the illustrious and powerful and sinless Surya who knows no fatigue came and took me to the Sabha of Brahma.

BORI CE: 02-011-008

एवंरूपेति सा शक्या न निर्देष्टुं जनाधिप
क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा

MN DUTT: 01-245-009

एवंरूपेति सा शक्या न निर्देष्टुं नराधिप
क्षणेन हि बिभर्त्यन्यदनिर्दैश्यं वपुस्तथा

M. N. Dutt: O king, none is able to describe it by saying “It is such"; for it assumes an indescribable form with a moment.

BORI CE: 02-011-009

न वेद परिमाणं वा संस्थानं वापि भारत
न च रूपं मया तादृग्दृष्टपूर्वं कदाचन

MN DUTT: 01-245-010

न वेद परिमाणं वा संस्थानं चापि भारत
न च रूपं मया तादृग् दृष्टपूर्वं कदाचन

M. N. Dutt: O descendant of Bharata, it is impossible to indicate its dimensions or shape. I have never seen any this like it before.

BORI CE: 02-011-010

सुसुखा सा सभा राजन्न शीता न च घर्मदा
न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्त्युत

MN DUTT: 01-245-011

सुसुखा सा सदा राजन् न शीता न च धर्मदा
न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्त्युत

M. N. Dutt: O king, it ever contributes to the happiness of those that live within it. It is neither cold nor hot; hanger, thirst and all kinds of uneasiness disappear from one as soon as one enters into it.

BORI CE: 02-011-011

नानारूपैरिव कृता सुविचित्रैः सुभास्वरैः
स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा

BORI CE: 02-011-012

अति चन्द्रं च सूर्यं च शिखिनं च स्वयंप्रभा
दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम्

MN DUTT: 01-245-012

नानारूपैरिव कृता मणिभिः सा सुभास्वरैः
स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा
दिव्यैर्नानाविधैर्भावैर्भासद्भिरमितप्रभैः
अति चन्द्रं च सूर्यं च शिखिनं च स्वयम्प्रभा
दीप्यते नाकपृष्ठस्था भर्सयन्तीव भास्करम्

M. N. Dutt: It is made of brilliant gems of many kinds, it does not seem to be supported on any pillars, it knows no deterioration, it is eternal. That self effulgent Sabha seems to surpass the moon, the sun, and the fire by its numerous matchless and blazing celestials indications.

BORI CE: 02-011-013

तस्यां स भगवानास्ते विदधद्देवमायया
स्वयमेकोऽनिशं राजँल्लोकाँल्लोकपितामहः

BORI CE: 02-011-014

उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम्
दक्षः प्रचेताः पुलहो मरीचिः कश्यपस्तथा

MN DUTT: 01-245-013

तस्यां स भगवानास्ते विदधद् देवमायया
स्वयमेकोऽनिशं राजन् सर्वलोकपितामहः
उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम्
दक्षः प्रचेताः पुलहो मरीचिः कश्यपः प्रभुः

M. N. Dutt: O king, in this (Sabha) sits the supreme deity, the Grandsire of all created things, having himself alone created everything, having himself alone created every thing by his own Maya. Daksha, Pracheta, Pulaha, Marichi, Lord Kashyapa,

BORI CE: 02-011-015

भृगुरत्रिर्वसिष्ठश्च गौतमश्च तथाङ्गिराः
मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-245-014

भृगुरत्रिर्वसिष्ठच गौतमोऽथ तथाङ्गिराः
पुलस्त्यश्च क्रुतश्चैव प्रहादः कर्दमस्तथा
अथर्वाङ्गिरसश्चैव बालखिल्या मरीचिपाः
मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही

M. N. Dutt: Bhrigu, Atri, Vasishtha, Gautama, Angirasa, Pulastya, Kratu, Prahlada, Kardama, the Prajapati, Angirasa of the Atharva, Veda, the Balkhilyas, the Marichipas, Mind, Space Knowledge, Air, Heat water, Earth.

BORI CE: 02-011-016

शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च भारत
प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः

MN DUTT: 01-245-015

शब्दस्पर्शी तथा रूपं रसो गन्धश्च भारत
प्रकृतिश्च विकारच यच्चान्यत् कारणं भुवः

M. N. Dutt: Sound, Touch, Form, Taste, Scent, Nature, the Modes, the Elemental and Prime causes of the world, O descendant of Bharata, (all these sit there).

Corresponding verse not found in BORI CE

MN DUTT: 01-245-016

अगस्त्यश्च महातेजा मार्कण्डेयश्च वीर्यवान्
जगमदग्निर्भरद्वाजः संवर्तश्च्यवनस्तथा
दुर्वासाश्च महाभाग ऋष्यशृङ्गश्च धार्मिकः
सनत्कुमारो भगवान् योगाचार्यो महातपाः
असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित्
ऋषभो जितशत्रुश्च महावीर्यस्तथा मणिः

M. N. Dutt: The greatly effulgent Agastya, the great ascetic Markandeya, Jamadagni, Bharadvaja, Samvarata, Chyavana, the illustrious Durvasa, the pious Rishyashringa, the high souled Sanatkumara, who is a great ascetic and the preceptor of Yoga, Asita, Devala, Jaigishavya, learned in all truths, Rishabha, Ajitsatan, greatly resplendent Mani,

Corresponding verse not found in BORI CE

MN DUTT: 01-245-017

आयुर्वेदस्तथाष्टाङ्गो देरवांस्तत्र भारत
चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान्

M. N. Dutt: The Science of Healing with its eight branches, all these in their personified forms, O descendant of Bharata, wait there (in that assembly-hall). Moon with stars and constellations, sun with its rays.

BORI CE: 02-011-017

चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान्
वायवः क्रतवश्चैव संकल्पः प्राण एव च

BORI CE: 02-011-018

एते चान्ये च बहवः स्वयंभुवमुपस्थिताः
अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः

MN DUTT: 01-245-017

आयुर्वेदस्तथाष्टाङ्गो देरवांस्तत्र भारत
चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान्

MN DUTT: 01-245-018

वायवः क्रतवश्चैव संकल्पः प्राण एव च
मूर्तिमन्तो महात्मानो महाव्रतपरायणाः
एते चान्ये च बहवो ब्रह्माणं समुपस्थिताः
अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः

M. N. Dutt: The Science of Healing with its eight branches, all these in their personified forms, O descendant of Bharata, wait there (in that assembly-hall). Moon with stars and constellations, sun with its rays. Declaration of purpose in sacrifices, the Ritual principles, these illustrious and vow observing beings in their personified forms, and many others too numerous to mention, all wait upon Brahma. Artha Dharma, Kama, Joy, Aversion, Asceticism and Peace of Mind,

BORI CE: 02-011-019

आयान्ति तस्यां सहिता गन्धर्वाप्सरसस्तथा
विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः

MN DUTT: 01-245-019

आयान्ति तस्यां सहिता गन्धर्वाप्सरसां गणाः
विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः

M. N. Dutt: With them come the twenty seven different tribes of the Gandharvas and of the Apsaras and others also, and also the Lokapalas,

BORI CE: 02-011-020

शुक्रो बृहस्पतिश्चैव बुधोऽङ्गारक एव च
शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च

BORI CE: 02-011-021

मन्त्रो रथंतरश्चैव हरिमान्वसुमानपि
आदित्याः साधिराजानो नानाद्वंद्वैरुदाहृताः

MN DUTT: 01-245-020

शुक्रो बृहस्पतिश्चैव बुधोऽङ्गारक एव च
शनैश्चरच राहुश्च ग्रहाः सर्वे तथैव च
मन्त्रो स्थन्तरं चैव हरिमान् वसुमानपि
आदित्याः साधिराजानो नामद्वन्द्वैरुदाहृताः

M. N. Dutt: Shukra, Brihaspati, Budha, Angaraka, Shani, Rahu, and the other planets the Mantras, the special Mantras, Hasimaat, Vasumat, Adityas with Indra, the two Agnis,

BORI CE: 02-011-022

मरुतो विश्वकर्मा च वसवश्चैव भारत
तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ

BORI CE: 02-011-023

ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव
अथर्ववेदश्च तथा पर्वाणि च विशां पते

MN DUTT: 01-245-021

मरुतो विश्वकर्मा च वसवश्चैव भारत
तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ
ऋग्वेदः सामवेदश्च यजुर्वेदच पाण्डव
अथर्ववेदश्च तथा सर्वशास्त्राणि चैव ह

M. N. Dutt: The Vishvakarma, the Vasus, the Pitris, all kinds of sacrificial libations, the four Vedas, namely Rig, Sama, Yaju and Atharva, all Sciences and branches of learning,

BORI CE: 02-011-024

इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः
ग्रहा यज्ञाश्च सोमश्च दैवतानि च सर्वशः

MN DUTT: 01-245-022

इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः
ग्रहा यज्ञाश्च सोमश्च देवताचापि सर्वशः

M. N. Dutt: Histories and all minor branches of learning, all the Vedangas, the Planets, the Sacrifices, the Soma, all the celestials,

BORI CE: 02-011-025

सावित्री दुर्गतरणी वाणी सप्तविधा तथा
मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा

MN DUTT: 01-245-023

सावित्री दुर्गतरणी वाणी सप्तविधा तथा
मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा

M. N. Dutt: Savitri, the seven kinds of Speech, Understanding, Patience, Memory, Wisdom, Intelligence, Fame, Forgiveness,

BORI CE: 02-011-026

सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा
भाष्याणि तर्कयुक्तानि देहवन्ति विशां पते

MN DUTT: 01-245-024

सामानि स्तुतिगीतानि गाथाश्च विविधास्तथा
भाष्याणि तर्कयुक्तानि देहवन्ति विशाम्पते
नाटका विविधाः काव्याः कथाख्यायिककारिकाः
तत्र तिष्ठन्ति ते पुण्या ये चान्ये गुरुपूजकाः

M. N. Dutt: The hymns of the Sama Veda, the Science of hymns, various kinds of verses and songs, various commentaries with arguments, various dramas, poems and stories, abridged glosses, these and other holy worshipers of Brahma, all in their personified forms, O king, stay there,

BORI CE: 02-011-027

क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च
अर्धमासाश्च मासाश्च ऋतवः षट्च भारत

BORI CE: 02-011-028

संवत्सराः पञ्चयुगमहोरात्राश्चतुर्विधाः
कालचक्रं च यद्दिव्यं नित्यमक्षयमव्ययम्

BORI CE: 02-011-029

अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा
कालका सुरभिर्देवी सरमा चाथ गौतमी

MN DUTT: 01-245-025

क्षणा लवा मुहूर्ताश्च दिवारात्रिस्तथैव च
अर्धमासाश्च मासाश्च ऋतवः षट् च भारत
संवत्सराः पञ्च युगमहोरात्रश्चतुर्विधः
कालचक्रं च तद् दिव्यं नित्यमक्षयमव्ययम्
धर्मचक्रं तथा चापि नित्यमास्ते युधिष्ठिर
अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा
कालिका सुरभी देवी सरमा चाथ गौतमी

M. N. Dutt: O descendant of Bharata, O Yudhishthira, Kshanas, Lavas, Muhurattas (part of time), the day, the night, the fortnights, the months, the six seasons, the years, the Yugas, the four kinds of days. and nights, the eternal, indestructible, and undeteriorating, excellent Wheel of Time, the Wheel of Virtue, all of them stay there. Aditi, Diti, Danu, Shurasas, Vinata, Ira, Kalika, Shurabhidevi, Sarama, Gautami,

Corresponding verse not found in BORI CE

MN DUTT: 01-245-026

प्रभा कश्च वै देव्यौ देवतानां च मातरः
रुद्राणी श्रीश्च लक्ष्मीश्च भद्रा षष्ठी तथापराः

M. N. Dutt: Prabha, Kadru, all these goddesses, the mothers of the celestials, Rudrani, Sree, Lakshmi, Bhadra,

Corresponding verse not found in BORI CE

MN DUTT: 01-245-027

पृथ्वी गां गता देवी ह्रीः स्वाहा कीतिरेव च
सुरा देवी शची चैव तथा पुष्टिररुन्धती
संवृत्तिराशा नियति: सृष्टिर्देवी रतिस्तथा
एताश्चान्याश्च वै देव्य उपतस्थुः प्रजापतिम्

M. N. Dutt: Shashthi, the earth, Ganga, Hri, Svaha, Krita, Shura, Sachi, Pushti, Arundhati, Samvriti, Asha, Niyati, Srishti, Rati, these and other goddesses wait upon the Prajapati (Brahma).

BORI CE: 02-011-030

आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि
विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः

MN DUTT: 01-245-028

आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि
विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः

M. N. Dutt: The Adityas, the Vasus, the Rudras, the Marutas, the Ashvinis, the Vishvadevas, the Sadhyas, the Pitris, all possessing the speed of mind, (wait upon the Grandsire).

Corresponding verse not found in BORI CE

MN DUTT: 01-245-029

पितॄणां च गणान् विद्धि सप्तैव पुरुषर्षभ
मूर्तिमन्तो हि चत्वारस्त्रयश्चाप्यशरीरिणः

M. N. Dutt: O best of men, know that there are seven classes of Pitris, of which four classes have embodied forms, the three remaining classes have no forms.

Corresponding verse not found in BORI CE

MN DUTT: 01-245-030

वैराजाश्च महाभागा अग्निष्वात्ताश्च भारत
गार्हपत्या नाकचराः पितरो लोकविश्रुताः

M. N. Dutt: O descendant of Bharata, it is well known amongst men that the illustrious Vairajas, Agnishvattas and Garhapatyas (three classes of the Pitris) roam in heaven.

Corresponding verse not found in BORI CE

MN DUTT: 01-245-031

सोमपा एकशृङ्गाश्च चतुर्वेदाः कलास्तथा
एते चतुर्पु वर्णेषु पूज्यन्ते पितरो नृप

M. N. Dutt: O king, the Sompas, the Ekashringas, the Chaturvedas, and the Kalas (the four classes of the Pitris) are always worshipped amongst the four orders of men (namely Brahmanas, Kshatriyas, Vaishyas and Shudras).

Corresponding verse not found in BORI CE

MN DUTT: 01-245-032

एतैराप्यायितैः पूर्वं सोमश्चाप्याय्यते पुनः
त एते पितरः सर्वे प्रजापतिमुपस्थिताः

M. N. Dutt: Being first gratified by Soma, these (Pitris) gratify Soma next. All these Pitris wait upon the Prajapati.

Corresponding verse not found in BORI CE

MN DUTT: 01-245-033

उपासते च संहृष्टा ब्रह्माणममितौजसम्
राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा

M. N. Dutt: They cheerfully worship the immeasurably effulgent Brahma. The Rakshasas, the Pishachas, the Danavas, the Guhyakas,

BORI CE: 02-011-031

राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा
सुपर्णनागपशवः पितामहमुपासते

MN DUTT: 01-245-033

उपासते च संहृष्टा ब्रह्माणममितौजसम्
राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा

MN DUTT: 01-245-034

नागाः सुपर्णाः पशवः पितामहमुपासते
स्थावरा जङ्गमाश्चैव महाभूतास्तथापरे

M. N. Dutt: They cheerfully worship the immeasurably effulgent Brahma. The Rakshasas, the Pishachas, the Danavas, the Guhyakas, The Nagas, the birds, the various other animals, all other mobile and immobile great beings, worship the Grandsire.

Corresponding verse not found in BORI CE

MN DUTT: 01-245-035

पुरंदश्च देवेन्द्रो वरुणो धनदो यमः
महादेवः सहोमोऽत्र सदा गच्छति सर्वशः

M. N. Dutt: The lord of the celestials, Purandara (Indra), Varuna, Kubera, Yama, Mahadeva with Uma (his wife), all often go there (to that Sabha).

BORI CE: 02-011-032

देवो नारायणस्तस्यां तथा देवर्षयश्च ये
ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा

BORI CE: 02-011-033

यच्च किंचित्त्रिलोकेऽस्मिन्दृश्यते स्थाणुजङ्गमम्
सर्वं तस्यां मया दृष्टं तद्विद्धि मनुजाधिप

MN DUTT: 01-245-036

महासेनश्च राजेन्द्र सदोपास्ते पितामहम्
देवो नारायणस्तस्यां तथा देवर्षयश्च ये
ऋषयो बालखिल्याश्च योनिजायोनिचास्तथा
यच्च किंचित् त्रिलोकेऽस्मिन् दृश्यते स्थाणु जङ्गमम्
सर्वं तस्यां मया दृष्टमिति विद्धि नराधिप

M. N. Dutt: O king of kings, Mahasena also worship the Grandsire, know, O king, that Narayana himself, the celestials Rishis, the Rishis named Balkhilyas, all beings born of females or not born of females, nay whatever else is seen in the three worlds, mobile and immobile, were all seen by me there in that assembly-hall (of Brahma).

BORI CE: 02-011-034

अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसाम्
प्रजावतां च पञ्चाशदृषीणामपि पाण्डव

MN DUTT: 01-245-037

अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम्
प्रजावतां च पञ्चाशदृशीणामपि पाण्डव

M. N. Dutt: O son of Pandu, eighty thousand Rishis who have gained complete control over their sexual passions, and fifty thousand Rishis who have begotten offspring were also seen by me there.

BORI CE: 02-011-035

ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः
प्रणम्य शिरसा तस्मै प्रतियान्ति यथागतम्

MN DUTT: 01-245-038

ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः
प्रणम्य शिरसा तस्मै सर्वे यान्ति यथाऽऽगतम्

M. N. Dutt: All the dwellers of heaven see him (Brahma) there at their pleasure, and worshipping him by bowing down their heads all go back to the place from which they come.

BORI CE: 02-011-036

अतिथीनागतान्देवान्दैत्यान्नागान्मुनींस्तथा
यक्षान्सुपर्णान्कालेयान्गन्धर्वाप्सरसस्तथा

BORI CE: 02-011-037

महाभागानमितधीर्ब्रह्मा लोकपितामहः
दयावान्सर्वभूतेषु यथार्हं प्रतिपद्यते

BORI CE: 02-011-038

प्रतिगृह्य च विश्वात्मा स्वयंभूरमितप्रभः
सान्त्वमानार्थसंभोगैर्युनक्ति मनुजाधिप

MN DUTT: 01-245-039

अतिथीनागतान् देवान् दैत्यान् नागांस्तथा द्विजान्
यक्षान् सुपर्णान् कालेयान् गन्धर्वाप्सरसस्तथा
महाभागानमितधीब्रह्मा लोकपितामहः
दयावान् सर्वभूतेषु यथार्ह प्रतिपद्यते
प्रतिगृह्य तु विश्वात्मा सवयम्भूरमितद्युतिः
सान्त्वमानार्थसम्भोगैर्युनक्ति मनुजाधिप

M. N. Dutt: O king of men, the immeasurably intelligent Brahma, the Grandsire of all created things, the self-reacted Supreme Deity of immeasurable effulgence, is ever kind equally on all creatures, honours each as each deserves and gratifies with sweet speech gifts of wealth and other enjoyable things all those Devas, Daityas, the Nagas, the Yakshas, the Brahmanas, the birds, the Kaleyas, the Gandharvas, the Apsaras and all other illustrious beings that come to him as his guests.

BORI CE: 02-011-039

तथा तैरुपयातैश्च प्रतियातैश्च भारत
आकुला सा सभा तात भवति स्म सुखप्रदा

MN DUTT: 01-245-040

तथा तैरुपयातैश्च प्रतियद्भिश्च भारत
आकुला सा सभा तात भवति स्म सुखप्रदा

M. N. Dutt: o descendant of Bharata, O child that charming Sabha is always being agitated with crowds of beings coming and going.

BORI CE: 02-011-040

सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता
ब्राह्म्या श्रिया दीप्यमाना शुशुभे विगतक्लमा

MN DUTT: 01-245-041

सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता
ब्राझ्या श्रिया दीप्यमाना शुशुभे विगतक्लमा

M. N. Dutt: Filled with every splendour and worshipped by the Brahmarshis, that celestials Sabha, the dispeller of all fatigue and misery, looks extremely beautiful, it being brightened with the wealth of Brahma.

BORI CE: 02-011-041

सा सभा तादृशी दृष्टा सर्वलोकेषु दुर्लभा
सभेयं राजशार्दूल मनुष्येषु यथा तव

MN DUTT: 01-245-042

सा सभा तादृशी दृष्टा मया लोकेषु दुर्लभा
सभेयं राजशार्दूलं मनुष्येषु यथा तव

M. N. Dutt: O best of kings, as your Sabha is matchless in the world of men, so is matchless in all the worlds that Sabha which was seen by me before.

BORI CE: 02-011-042

एता मया दृष्टपूर्वाः सभा देवेषु पाण्डव
तवेयं मानुषे लोके सर्वश्रेष्ठतमा सभा

MN DUTT: 01-245-043

एता मया दृष्टपूर्वाः सभा देवेषु भारत
सभेयं मानुषे लोके सर्वश्रेष्ठतमा तव

M. N. Dutt: O descendant of Bharata, I saw these Sabhas before in the region of the celestials. Your this Sabha is the foremost in the world of men.

BORI CE: 02-011-043

युधिष्ठिर उवाच
प्रायशो राजलोकस्ते कथितो वदतां वर
वैवस्वतसभायां तु यथा वदसि वै प्रभो

MN DUTT: 01-246-001

युधिष्ठिर उवाच प्रायशो राजलोकस्ते कथितो वदतां वर
वैवस्वतसभायां तु यथा वदसि मे प्रभो

M. N. Dutt: Yudhishthira said O best of eloquent men, O lord, from your descriptions it appears that all the monarchs (of the earth) are in the Sabha of the son of Vaivasvata (Yama).

BORI CE: 02-011-044

वरुणस्य सभायां तु नागास्ते कथिता विभो
दैत्येन्द्राश्चैव भूयिष्ठाः सरितः सागरास्तथा

MN DUTT: 01-246-002

वरुणस्य सभायां तु नागास्ते कथिता विभो
दैत्येन्द्राश्चापि भूयिष्ठाः सरितः सागरास्तथा

M. N. Dutt: O lord, you have said that in the Varuna's Sabha are the Nagas, the chief Daityas, the rivers, and the oceans,

BORI CE: 02-011-045

तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा
गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः

MN DUTT: 01-246-003

तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा
गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः

M. N. Dutt: And in that of the lord of wealth (Kubera) the Yakshas, Guhyakas, Guhyakas, Rakshasas, Gandharvas, Apsaras, and the exalted Vishvadeva (Shiva).

BORI CE: 02-011-046

पितामहसभायां तु कथितास्ते महर्षयः
सर्वदेवनिकायाश्च सर्वशास्त्राणि चैव हि

MN DUTT: 01-246-004

पितामहसभायां तु कथितास्ते महर्षयः
सर्वे देवनिकायाश्च सर्वशास्त्राणि चैव ह

M. N. Dutt: You have said that in the Sabha of the Grandsire are the great Rishis, all the celestials, and all the Shastras.

BORI CE: 02-011-047

शतक्रतुसभायां तु देवाः संकीर्तिता मुने
उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः

MN DUTT: 01-246-005

शक्रस्य तु सभायां तु देवाः संकीर्तिता मुने
उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः

M. N. Dutt: O Rishi, you have said that in the Sabha of Shakra (Indra) are the celestials, the Gandharvas and the various great Rishis.

BORI CE: 02-011-048

एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने
कथितस्ते सभानित्यो देवेन्द्रस्य महात्मनः

MN DUTT: 01-246-006

एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने
कथितस्ते सभायां वै देवेन्द्रस्य महात्मनः

M. N. Dutt: O great Rishi, you have said that one king namely the royal sage Harishchandra, is in the Sabha of the illustrious lord of the celestials.

BORI CE: 02-011-049

किं कर्म तेनाचरितं तपो वा नियतव्रतम्
येनासौ सह शक्रेण स्पर्धते स्म महायशाः

MN DUTT: 01-246-007

किं कर्म तेनाचरितं तपो वा नियतव्रतः
येनासौ सह शक्रेण स्पर्द्धते सुमहायशाः

M. N. Dutt: What act, what asceticism, what steady vows were performed by that greatly famous (king) that he has alone become equal to Indra? are

BORI CE: 02-011-050

पितृलोकगतश्चापि त्वया विप्र पिता मम
दृष्टः पाण्डुर्महाभागः कथं चासि समागतः

MN DUTT: 01-246-008

पितृलोकगतश्चैव त्वया विप्र पिता मम
दृष्टः पाण्डुर्महाभागः कथं वापि समागतः

M. N. Dutt: O Brahmana, how did you meet with my father, the illustrious Pandu, now living in the region of the Pitris?

BORI CE: 02-011-051

किमुक्तवांश्च भगवन्नेतदिच्छामि वेदितुम्
त्वत्तः श्रोतुमहं सर्वं परं कौतूहलं हि मे

MN DUTT: 01-246-009

किमुक्तवांश्च भगवंस्तन्ममाचक्ष्व सुव्रतः
त्वत्तः श्रोतुं सर्वमिदं परं कौतूहलं हि मे

M. N. Dutt: O exalted one, O Rishi of excellent vows, what did he tell you? Tell me all. I am filled with great curiosity to hear all this.

BORI CE: 02-011-052

नारद उवाच
यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो
तत्तेऽहं संप्रवक्ष्यामि माहात्म्यं तस्य धीमतः

MN DUTT: 01-246-010

नारद उवाच यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो
तत् तेऽहं सम्प्रवक्ष्यामि माहात्म्यं तस्य धीमतः

M. N. Dutt: Narada said O king of kings, O lord, I shall tell you all about the greatness of the greatly intelligent Harishchandra which you ask me to narrate.

BORI CE: 02-011-053

स राजा बलवानासीत्सम्राट्सर्वमहीक्षिताम्
तस्य सर्वे महीपालाः शासनावनताः स्थिताः

MN DUTT: 01-246-011

(इक्ष्वाकूणां कुले जातस्त्रिशङ्कुर्नाम पार्थिवः
अयोध्याधिपतिर्वीरो विश्वामित्रेण संस्थितः
तस्य सत्यवती नाम पत्नी केकयवंशजा
तस्यां गर्भः समभवद् धर्मेण कुरुनन्दन
सा च काले महाभागा जन्ममासं प्रविश्य वै
कुमारं जनयामास हरिश्चन्द्रमकल्मषम्
वै राजा हरिश्चन्द्रस्त्रैशङ्कव इति स्मृतः
) स राजा बलवानासीत् सम्राट् सर्वमहीक्षिताम्
तस्य सर्वे महीपालाः शासनावनताः स्थिताः

M. N. Dutt: That king (Harishchandra) was very powerful and an Emperor over all the monarchs of the earth. All the kings of the world were under his sway.

BORI CE: 02-011-054

तेनैकं रथमास्थाय जैत्रं हेमविभूषितम्
शस्त्रप्रतापेन जिता द्वीपाः सप्त नरेश्वर

MN DUTT: 01-246-012

तेनैकं रथमास्थाय जैत्रं हेमविभूषितम्
शस्त्रप्रतापेन जिता द्वीपाः सप्त जनेश्वर

M. N. Dutt: O king of men, riding alone on his car adorned with gold, he conquered all the seven islands (of the world) by the prowess of his weapons.

BORI CE: 02-011-055

स विजित्य महीं सर्वां सशैलवनकाननाम्
आजहार महाराज राजसूयं महाक्रतुम्

MN DUTT: 01-246-013

स निर्जित्यमहीं कृत्स्ना सशैलवनकाननाम्
आजहार महाराज राजसूयं महाक्रतुम्

M. N. Dutt: O great king, having conquered the whole of the earth with her mountains, forests and woods, he made preparation to perform a great Rajasuya sacrifice.

BORI CE: 02-011-056

तस्य सर्वे महीपाला धनान्याजह्रुराज्ञया
द्विजानां परिवेष्टारस्तस्मिन्यज्ञे च तेऽभवन्

MN DUTT: 01-246-014

तस्य सर्वे महीपाला धनान्याजह्वराज्ञया
द्विजानां परिवेष्टारस्तस्मिन् यज्ञे च तेऽभवन्

M. N. Dutt: All the monarchs at his command brought wealth to that sacrifice. They became the distributors of food to the Brahmanas in that sacrifice.

BORI CE: 02-011-057

प्रादाच्च द्रविणं प्रीत्या याजकानां नरेश्वरः
यथोक्तं तत्र तैस्तस्मिंस्ततः पञ्चगुणाधिकम्

MN DUTT: 01-246-015

प्रादाच्च द्रविणं प्रीत्या याचकानां नरेश्वरः
यथोक्तवन्तस्ते तस्मिंस्ततः पञ्चगुणाधिकम्

M. N. Dutt: The king (Harishchandra) in that sacrifice cheerfully gave away to the sacrificial Brahmanas wealth five times more than what each asked.

BORI CE: 02-011-058

अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तथा
प्रासर्पकाले संप्राप्ते नानादिग्भ्यः समागतान्

MN DUTT: 01-246-016

अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तदा
प्रसर्पकाले सम्प्राप्ते नानादिग्भ्यः समागतान्

M. N. Dutt: At the conclusion of the sacrifice, the king gratified the Brahmanas that assembled there from various quarters with large presents of various kinds of wealth.

BORI CE: 02-011-059

भक्ष्यैर्भोज्यैश्च विविधैर्यथाकामपुरस्कृतैः
रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम्
तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत्

MN DUTT: 01-246-017

भक्ष्यभोज्यैश्च विविधैर्यथाकामपुरस्कृतैः
रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम्
तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत्

M. N. Dutt: Having been gratified by various kinds of food and enjoyable things given to them to their fill and by the heaps of jewels distributed amongst them, the Brahmanas said: “The king Harishchandra has became superior to all the kings in energy and in renown".

BORI CE: 02-011-060

एतस्मात्कारणात्पार्थ हरिश्चन्द्रो विराजते
तेभ्यो राजसहस्रेभ्यस्तद्विद्धि भरतर्षभ

MN DUTT: 01-246-018

एतस्मात् कारणाद् राजन् हरिश्चन्द्रो विराजते
तेभ्यो राजसहस्रेभ्यस्तद् विद्धि भरतर्षभा

M. N. Dutt: O king, O best of the Bharata race, know that for this reason, Harishchandra has shone more brightly than thousands of other kings.

BORI CE: 02-011-061

समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान्
अभिषिक्तः स शुशुभे साम्राज्येन नराधिप

MN DUTT: 01-246-019

समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान्
अभिषिक्तश्च शुशुभे साम्राज्येन नराधिप

M. N. Dutt: O king, having concluded his great sacrifice, the mighty Harishchandra, being installed in his Empire, looked resplendent.

BORI CE: 02-011-062

ये चान्येऽपि महीपाला राजसूयं महाक्रतुम्
यजन्ते ते महेन्द्रेण मोदन्ते सह भारत

MN DUTT: 01-246-020

ये चान्ये च महीपाला राजसूयं महाक्रतुम्
यजन्ते ते सहेन्द्रेण मोदन्ते भरतर्षभ

M. N. Dutt: O best of the Bharata race, all the kings that perform the great Rajasuya sacrifices pass their time in bliss in company with Indra.

BORI CE: 02-011-063

ये चापि निधनं प्राप्ताः संग्रामेष्वपलायिनः
ते तत्सदः समासाद्य मोदन्ते भरतर्षभ

MN DUTT: 01-246-021

ये चापि निधनं प्राप्ताः संग्रामेष्वपलायिनः
ते तत् सदनमासाद्य मोदन्ते भरतर्षभ

M. N. Dutt: O best of the Bharata race, those kings, that give their lives on the field of battle without turning their backs, go to the abode (of Indra) and pass their time in felicity.

BORI CE: 02-011-064

तपसा ये च तीव्रेण त्यजन्तीह कलेवरम्
तेऽपि तत्स्थानमासाद्य श्रीमन्तो भान्ति नित्यशः

MN DUTT: 01-246-022

तपसा ये च तीव्रण त्यजन्तीह कलेवरम्
तत् स्थानं समासाद्य श्रीमन्तो भान्ति नित्यशः

M. N. Dutt: Those also that give up their lives after undergoing severe ascetic penances go to the same region and shine brightly there for ages.

BORI CE: 02-011-065

पिता च त्वाह कौन्तेय पाण्डुः कौरवनन्दनः
हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः

MN DUTT: 01-246-023

पिता च त्वाऽऽह कौन्तेय पाण्डुः कौरवनन्दन
हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः

M. N. Dutt: O son of Kunti, O descendant of Kuru, seeing the good fortune of Harishchandra and being much astonished at it, your father Pandu has told you something (through me).

Corresponding verse not found in BORI CE

MN DUTT: 01-246-024

विज्ञाय मानुषं लोकमायान्तं मां नराधिप
प्रोवाच प्रणतो भूत्वा वदेथास्त्वं युधिष्ठिरम्

M. N. Dutt: O king of men, knowing that I was coming to the world of men, he bowed to me and said, "Tell this to Yudhishthira,

BORI CE: 02-011-066

समर्थोऽसि महीं जेतुं भ्रातरस्ते वशे स्थिताः
राजसूयं क्रतुश्रेष्ठमाहरस्वेति भारत

MN DUTT: 01-246-025

समर्थोऽसि महीं जेतुं भ्रातरस्ते स्थिता वशे
राजसूयं क्रतुश्रेष्ठमाहरस्वेति भारत

M. N. Dutt: That he can subjugate the whole earth as his brothers are obedient to him". O descendant of Bharata, he said, “Let him perform the great Rajasuya sacrifice.

Corresponding verse not found in BORI CE

MN DUTT: 01-246-026

त्वयीष्टवति पुत्रेऽहं हरिश्चन्द्रवदाशु वै
मोदिष्ये बहुलाः शश्वत् समाः शक्रस्य संसदि

M. N. Dutt: He is my son, if he performs that sacrifice, I can go like Harishchandra to the region of Indra and pass my time there in everlasting bliss in company with Indra in his Sabha."

Corresponding verse not found in BORI CE

MN DUTT: 01-246-027

एवं भवतु वक्ष्येऽहं तव पुत्रं नराधिपम्
भूलोकं यदि गच्छेयमिति पाण्डुमथाब्रवम्

M. N. Dutt: O king, I told him thus (in reply), “If I go to the world of men, I shall speak to your son." I have told you what Pandu told me.

BORI CE: 02-011-067

तस्य त्वं पुरुषव्याघ्र संकल्पं कुरु पाण्डव
गन्तारस्ते महेन्द्रस्य पूर्वैः सह सलोकताम्

MN DUTT: 01-246-028

पुरुषव्याघ्र संकल्पं कुरु पाण्डव
गन्तासि त्वं महेन्द्रस्य पूर्वैः सह सलोकताम्

M. N. Dutt: O best of men, O son of Pandu, accomplish then the intentions of your father. If you do this, you will go with your ancestors to the region of Indra.

BORI CE: 02-011-068

बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान्
छिद्राण्यत्र हि वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः

MN DUTT: 01-246-029

तस्य त्वं बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान्
छिद्राण्यस्य तु वाञ्छन्ति यज्ञना ब्रह्मराक्षसाः

M. N. Dutt: O king, it is said that this sacrifice is full of many obstacles. The Brahma Rakshasas who always harm sacrifices search for holes when this sacrifice is begun.

BORI CE: 02-011-069

युद्धं च पृष्ठगमनं पृथिवीक्षयकारकम्
किंचिदेव निमित्तं च भवत्यत्र क्षयावहम्

MN DUTT: 01-246-030

युद्धं च क्षत्रशमनं पृथिवीक्षयकारणम्
किंचिदेव निमित्तं च भवत्यत्र क्षयावहम्

M. N. Dutt: On the commencement of such a sacrifice a war may break out which may destroy the Kshatriyas, and which may be the cause of the total destruction of the whole world. A slight obstacle (to it) may cause the ruin of the whole earth.

BORI CE: 02-011-070

एतत्संचिन्त्य राजेन्द्र यत्क्षमं तत्समाचर
अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे
भव एधस्व मोदस्व दानैस्तर्पय च द्विजान्

MN DUTT: 01-246-031

एतत् संचिन्त्य राजेन्द्र यत् क्षेमं तत् समाचर
अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे

M. N. Dutt: O king of kings, reflecting on all this, do what is beneficial to you. Be always watchful in protecting the four orders (of your subjects).

BORI CE: 02-011-071

एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि
आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति

MN DUTT: 01-246-032

भव एधस्व मोदस्व धनैस्तर्पय च द्विजान्
एतत् ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि
आपृच्छे त्वां गमिष्यामि दाशार्हनगरी प्रति

M. N. Dutt: Grow in prosperity, enjoy felicity gratify the Brahmans with wealth. I have thus answered in detail all that you have asked me. With your permission, I shall now go towards the city of the Dasharahas (Dwarka).

BORI CE: 02-011-072

वैशंपायन उवाच
एवमाख्याय पार्थेभ्यो नारदो जनमेजय
जगाम तैर्वृतो राजन्नृषिभिर्यैः समागतः

MN DUTT: 01-246-033

वैशम्पायन उवाच एवमाख्याय पार्थेभ्यो नारदो जनमेजय
जगाम तैर्वृतो राजनृषिभिर्यैः समागतः

M. N. Dutt: Vaishampayana said O Janamejaya, O king, having said this to the son of Pritha, Narada went away with those Rishis with whom he had come.

BORI CE: 02-011-073

गते तु नारदे पार्थो भ्रातृभिः सह कौरव
राजसूयं क्रतुश्रेष्ठं चिन्तयामास भारत

MN DUTT: 01-246-034

गते तु नारदे पार्थो भ्रातृभिः सह कौरवः
राजसूयं क्रतुश्रेष्ठं चिन्तयामास पार्थिवः

M. N. Dutt: O descendants of Kuru, on the departure of Narada, the King (Yudhishthira), the son of Pritha, began to think with his brothers (how to perform) that best of sacrifice Rajasuya.

Home | About | Back to Book 02 Contents | ← Chapter 10 | Chapter 12 →