Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 017

BORI CE: 02-017-001

राक्षस्युवाच
जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी
तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम्

MN DUTT: 01-252-001

राक्षस्युवाच जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी
तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम्

M. N. Dutt: The Rakshasi said O king of kings, be blessed, I am a Rakshasas woman, called Jara. I am capable of going everywhere at will. Worshipped by all, I live in your house in joy.

Corresponding verse not found in BORI CE

MN DUTT: 01-252-002

गृहे गृहे मनुष्याणां नित्यं तिष्ठामि राक्षसी
गृहदेवीति नाम्ना वै पुरा सृष्टा स्वयंभुवा

M. N. Dutt: I am a Rakshasi who always wander from house to house of men. I was formerly created by the self-create (Brahma) and was named Grihadevi (household goddess).

Corresponding verse not found in BORI CE

MN DUTT: 01-252-003

दानवानां विनाशाय स्थापिता दिव्यरूपिणी
यो मां भक्त्या लिखेत् कुड्ये सपुत्रां यौवनान्विताम्

गृहे तस्य भवेद् वृद्धिरन्यथा क्षयमाप्नुयात्
त्वद्गृहे तिष्ठमानाहं पूजिताहं सदा विभो
लिखिता चैव कुड्येषु पुत्रैर्बहुभिरावृता
गन्धपुष्पैस्तथा धूपैर्भक्ष्यभोज्यैः सुपूजिता

M. N. Dutt: I was endued with celestials beauty and I was placed (in the world) for the destruction of the Danavas. He, who with devotion paints on the walls (of his house) and likeness of myself who am young and who have children, must have prosperity in his house. He, who does not do it, must meet with decay and destruction. O lord, a likeness of myself surrounded by many children, is painted on the walls of your house. Placed their, I am daily worshipped with scents, flowers, incense, edibles and various objects of enjoyments.

BORI CE: 02-017-002

साहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप
तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिक

MN DUTT: 01-252-004

साहं प्रत्युपकारार्थं चिन्तयाम्यनिशं तव
तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिक

M. N. Dutt: Therefore, O virtuous man, I always think of doing some good to you. It happened that I chanced to see the fragments of the body of you son.

BORI CE: 02-017-003

संश्लेषिते मया दैवात्कुमारः समपद्यत
तव भाग्यैर्महाराज हेतुमात्रमहं त्विह

MN DUTT: 01-252-005

संश्लेषिते मया दैवात् कुमारः समपद्यत
तव भाग्यान्महाराज हेतुमात्रमहं त्विह

M. N. Dutt: On my accidentally uniting them, a boy was born. O great king, it has so happened only out of your good fortune. I have been mere an instrument (in reviving the child).

Corresponding verse not found in BORI CE

MN DUTT: 01-252-006

मेरुं वा खादितुं शक्ता किं पुनस्त्व बालकम्
गृहसम्पूजनात् तुष्ट्या मया प्रत्यर्पितस्तव

M. N. Dutt: I can swallow (even) the mountain of Meru, what I speak of your child. I am gratified with the worship that I receive in your house; therefore the child is returned to you,

BORI CE: 02-017-004

कृष्ण उवाच
एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत
स गृह्य च कुमारं तं प्राविशत्स्वगृहं नृपः

MN DUTT: 01-252-007

श्रीकृष्ण उवाच एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत
स संगृह्य कुमारं तं प्रविवेश गृहं नृपः

M. N. Dutt: Krishna said O king having said this, she disappeared there and then. Obtaining the child the king then entered his own house.

BORI CE: 02-017-005

तस्य बालस्य यत्कृत्यं तच्चकार नृपस्तदा
आज्ञापयच्च राक्षस्या मागधेषु महोत्सवम्

MN DUTT: 01-252-008

तस्य बालस्य यत् कृत्यं तच्चकार नृपस्तदा
आज्ञापयच्च राक्षस्या मगधेषु महोत्सवम्

M. N. Dutt: The 'king then caused all the rites and ceremonies of infancy to be performed on the child; he ordered a festival to be observed in Magadha (by his subjects) in honour of the Rakshasas woman.

BORI CE: 02-017-006

तस्य नामाकरोत्तत्र प्रजापतिसमः पिता
जरया संधितो यस्माज्जरासंधस्ततोऽभवत्

MN DUTT: 01-252-009

तस्य नामाकरोच्चैव पितामहसम: पिता
जरया संधितो यस्माज्जरासंधो भवत्वयम्

M. N. Dutt: The father (the king) who was equal to the Grandsire, then bestowed a name on that child. As the (fragments of the body of the child) was united by Jara, he was named Jarasandha.

BORI CE: 02-017-007

सोऽवर्धत महातेजा मगधाधिपतेः सुतः
प्रमाणबलसंपन्नो हुताहुतिरिवानलः

MN DUTT: 01-252-010

सोऽवर्धत महातेजा मगधाधिपतेः सुतः
प्रमाणबलसम्पन्नो हुताहुतिरिवानलः
मातापित्रोर्नन्दिकरः शुक्लपक्षे यथा शशी

M. N. Dutt: The greatly powerful son of the Magadha king begin to grow up in bulk and in strength, like a fire into which libations of Ghee have been poured. He delighted the heart of his father and mother, increasing day by day like the moon in the white-fortnight.

BORI CE: 02-017-008

कस्यचित्त्वथ कालस्य पुनरेव महातपाः
मगधानुपचक्राम भगवांश्चण्डकौशिकः

MN DUTT: 01-253-001

श्रीकृष्ण उवाच कस्यचित् त्वथ कालस्य पुनरेव महातपाः
मगधेषूपचक्राम भगवांश्चण्डकौशिकः

M. N. Dutt: Krishna said Sometime after, the great ascetic the illustrious Chandakaushika came again to the kingdom of Magadha

BORI CE: 02-017-009

तस्यागमनसंहृष्टः सामात्यः सपुरःसरः
सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः

MN DUTT: 01-253-002

तस्यागमनसंहृष्टः सामात्यः पुरःसरः
सभार्य: सह पुत्रेण निर्जगाम बृहद्रथः

M. N. Dutt: Being overjoyed at the arrival of the Rishi, Brihadratha with his ministers, priest, his son and wives went out to receive him.

BORI CE: 02-017-010

पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत
स नृपो राज्यसहितं पुत्रं चास्मै न्यवेदयत्

MN DUTT: 01-253-003

पाद्यार्थ्याचमनीयैस्तमर्चयामास भारत
स नृपो राज्यसहितं पुत्रं तस्मै न्यवेदयत्

M. N. Dutt: O descendant of Bharata, worshipping the Rishi with water to wash his feet and with Arghya, the king offered him his on with the whole of his kingdom.

BORI CE: 02-017-011

प्रतिगृह्य तु तां पूजां पार्थिवाद्भगवानृषिः
उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना

MN DUTT: 01-253-004

प्रतिगृह्य च तां पूजां पार्थिवाद् भगवानृषिः
उवाच मागधं राजन् प्रहृष्टेनान्तरात्मना

M. N. Dutt: O king, the illustrious Rishi accepted the worship of the king and thus spoke to the king of Magadha with a delightful heart.

BORI CE: 02-017-012

सर्वमेतन्मया राजन्विज्ञातं ज्ञानचक्षुषा
पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति

MN DUTT: 01-253-005

सर्वमेतन्मया ज्ञातं राजन् दिव्येन चक्षुषा
पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति

M. N. Dutt: O king, everything is known to me thought my spiritual sight. O king of kings, hear what this your son will be.

Corresponding verse not found in BORI CE

MN DUTT: 01-253-006

अस्य रूपं च सत्त्वं च बलमूर्जितमेव च
एष श्रिया समुदितः पुत्रस्तव न संशयः
प्रापयिष्यति तत् सर्वं विक्रमेण समन्वितः
अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः

M. N. Dutt: (Hear also) what will be his beauty, excellence, strength and courage. There is not the least doubt that your this son will grow in prosperity and will obtain them, endued as he is with great prowess. No king will be able to equal your greatly powerful son in prowess,

Corresponding verse not found in BORI CE

MN DUTT: 01-253-007

पततो वैनतेयस्य गतिमन्ये यथा खगाः
विनाशमुपयास्यन्ति ये चास्य परिपन्थिनः

M. N. Dutt: As other birds, can never equal the speed of Vainata's son (Garuda). All those that will stand in his way will meet with certain destruction.

BORI CE: 02-017-013

अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः
देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते
न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः

MN DUTT: 01-253-008

देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते
न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः

M. N. Dutt: O king, as the river can make no impression on the mountain, so the weapons hurled upon him even by the celestials will not be able to make any impression on him.

BORI CE: 02-017-014

सर्वमूर्धाभिषिक्तानामेष मूर्ध्नि ज्वलिष्यति
सर्वेषां निष्प्रभकरो ज्योतिषामिव भास्करः

MN DUTT: 01-253-009

सर्वमूर्धाभिषिक्तानामेष मूनि ज्वलिष्यति
प्रभाहरोऽयं सर्वेषां ज्योतिषामिव भास्करः

M. N. Dutt: He will blaze forth above the heads of all that wear crowns on their heads. Like the sun he will rob all other kings of their splendour.

BORI CE: 02-017-015

एनमासाद्य राजानः समृद्धबलवाहनाः
विनाशमुपयास्यन्ति शलभा इव पावकम्

MN DUTT: 01-253-010

एनमासाद्य राजानः समृद्धबलवाहनाः
विनाशमुपयास्यन्ति शलभा इव पावकम्

M. N. Dutt: The kings who are rich in their armies and troops will meet with destruction at the hand of your son like insects in the fire.

BORI CE: 02-017-016

एष श्रियं समुदितां सर्वराज्ञां ग्रहीष्यति
वर्षास्विवोद्धतजला नदीर्नदनदीपतिः

MN DUTT: 01-253-011

एष श्रियः समुदिताः सर्वराज्ञां ग्रहीष्यति
वर्षास्विवोदीर्णजला नदीनदनदीपतिः

M. N. Dutt: He will seize the growing prosperity of all the kings, as the ocean receives the rivers swollen with the waters of the rainy season.

BORI CE: 02-017-017

एष धारयिता सम्यक्चातुर्वर्ण्यं महाबलः
शुभाशुभमिव स्फीता सर्वसस्यधरा धरा

MN DUTT: 01-253-012

एष धारयिता सम्यक् चातुर्वण्र्यं महाबलः
शुभाशुभमिव स्फीता सर्वसस्यधरा धरा

M. N. Dutt: As the wide earth bears all kinds of produce and supports those that are both good and bad, your this greatly powerful son will support all the people of the four orders.

BORI CE: 02-017-018

अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः
सर्वभूतात्मभूतस्य वायोरिव शरीरिणः

MN DUTT: 01-253-013

अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः
सर्वभूतात्मभूतस्य वायोरिव शरीरिणः

M. N. Dutt: All the kings will remain obedient to him, as all embodied beings remain obedient to the wind, which is as dear to beings as the self.

BORI CE: 02-017-019

एष रुद्रं महादेवं त्रिपुरान्तकरं हरम्
सर्वलोकेष्वतिबलः स्वयं द्रक्ष्यति मागधः

MN DUTT: 01-253-014

एष रुद्र महादेवं त्रिपुरान्तकरं हरम्
सर्वलोकेष्वतिबलः साक्षाद् द्रक्ष्यति मागधः

M. N. Dutt: This Magadha prince, this mightiest of all mighty men in the world, will see with his physical eyes the god of gods, Rudra, the slayer of Tripura, Hara.”

BORI CE: 02-017-020

एवं ब्रुवन्नेव मुनिः स्वकार्यार्थं विचिन्तयन्
विसर्जयामास नृपं बृहद्रथमथारिहन्

MN DUTT: 01-253-015

एवं ब्रुवन्नेव मुनिः सवकार्यमिव चिन्तयन्
विसर्जयामास नृपं बृहद्रथमथारिहन्

M. N. Dutt: Having said this, the Rishi, thinking of his own business, dismissed that layer of foes, the king Brihadratha.

BORI CE: 02-017-021

प्रविश्य नगरं चैव ज्ञातिसंबन्धिभिर्वृतः
अभिषिच्य जरासंधं मगधाधिपतिस्तदा
बृहद्रथो नरपतिः परां निर्वृतिमाययौ

MN DUTT: 01-253-016

प्रविश्य नगरीं चापि ज्ञातिसम्बन्धिभिर्वृतः
अभिषिच्य जरासंधं मगधाधिपतिस्तदा

M. N. Dutt: The Magadha king then re-entered his capital; and summoning all his friends and relatives, he installed Jarasandha on the throne.

BORI CE: 02-017-022

अभिषिक्ते जरासंधे तदा राजा बृहद्रथः
पत्नीद्वयेनानुगतस्तपोवनरतोऽभवत्

MN DUTT: 01-253-017

बृहद्रथो नरपतिः परां निर्वृतिमाययौ
अभिषिक्ते जरासंधे तदा राजा बृहद्रथः
पत्नीद्वयेनानुगतस्तपोवनचरोऽभवत्

M. N. Dutt: The king Brihadratha became greatly disgusted with all worldly pleasures. After the installation of Jarasandha, the king Brihadratha followed by his two waives went into a forest to lead the life of an ascetic.

BORI CE: 02-017-023

तपोवनस्थे पितरि मातृभ्यां सह भारत
जरासंधः स्ववीर्येण पार्थिवानकरोद्वशे

MN DUTT: 01-253-018

ततो वनस्थे पितरि मात्रोश्चैव विशाम्पते
जरासंध स्ववीर्येण पार्थिवानकरोद् वशे

M. N. Dutt: O king, after his father and mother had retired into the forest, Jarasandha brought numerous kings under his sway by his velour.

BORI CE: 02-017-024

अथ दीर्घस्य कालस्य तपोवनगतो नृपः
सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः

MN DUTT: 01-253-019

वैशम्पायन उवाच अथ दीर्घस्य कालस्य तपोवनचरो नृपः
सभार्यः स्वर्गमगमत् तपस्तप्त्वा बृहद्रथः

M. N. Dutt: Vaishampayana said Having lived for a long time in the forest and practiced asceticism, (the king) Brihadratha ascended to heaven with his wives.

Corresponding verse not found in BORI CE

MN DUTT: 01-253-020

जरासंधोऽपि नृपतिर्यथोक्तं कौशिकेन तत्
वरप्रदानमखिलं प्राप्य राज्यमपालयत्

M. N. Dutt: As told by Kaushika, the king Jarasandha received the boons and ruled the kingdom after obtaining the (sovereignty of the) whole world.

Corresponding verse not found in BORI CE

MN DUTT: 01-253-021

निहते वासुदेवेन तदा कंसे महीपतौ
जातो वै वैरनिर्बन्धः कृष्णेन सह तस्य वै

M. N. Dutt: Sometime after, when the king Kansa was killed by Vasudeva (Krishna), an enmity arose between him and Krishna.

Corresponding verse not found in BORI CE

MN DUTT: 01-253-022

भ्रामयित्वा शतगुणमेकोनं येन भारत
गदा क्षिप्ता बलवता मागधेन गिरिव्रजात्

M. N. Dutt: O descendant of Bharata, the greatly powerful king of Magadha whirled a club ninety nine times and he hurled it towards Mathura from Girivraja (his capital).

Corresponding verse not found in BORI CE

MN DUTT: 01-253-023

तिष्ठतो मथुरायां वै कृष्णस्याद्भुतकर्मणः
एकोनयोजनशते सा पपात गदा शुभा

M. N. Dutt: Krishna of wonderful deeds was then living in Mathura. That excellent club fell at a distance of ninety-nine Yojanas.

Corresponding verse not found in BORI CE

MN DUTT: 01-253-024

दृष्ट्वा पौरैस्तदा सम्यग् गदा चैव निवेदिता
गदावसानं तत् ख्यातं मथुरायाः समीपतः

M. N. Dutt: Seeing well all the circumstances the citizens (of Mathura) all went to Krishna and told him all about the fall of the club. The place where the club fell was near Mathura, and it was known by the name of Gadavasana.

BORI CE: 02-017-025

तस्यास्तां हंसडिभकावशस्त्रनिधनावुभौ
मन्त्रे मतिमतां श्रेष्ठौ युद्धशास्त्रविशारदौ

MN DUTT: 01-253-025

तस्यास्तां हंसडिम्भकावशस्त्रनिधनावुभौ
मन्त्रे मतिमतां श्रेष्ठौ नीतिशास्त्रे विशारदौ

M. N. Dutt: He (Jarasandha) had two supporters named Hansa and Dimbhaka, both incapable of being killed by any weapons, both were learned in the science of politics and morality, and both were in counsel foremost of all intelligent men.

BORI CE: 02-017-026

यौ तौ मया ते कथितौ पूर्वमेव महाबलौ
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः

MN DUTT: 01-253-026

यौ तौ मया ते कथितौ पूर्वमेव महाबलौ
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः

M. N. Dutt: I have already told you before every thing about these two greatly powerful heroes. My opinion is that these two heroes and Jarasandha were more than a match for the three worlds.

BORI CE: 02-017-027

एवमेष तदा वीर बलिभिः कुकुरान्धकैः
वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः

MN DUTT: 01-253-027

एवमेव तदा वीर बलिभिः कुकुरान्धकैः
वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः

M. N. Dutt: O hero, O great king, it was for this reason that the powerful Akrura, Andhaka and Vrishni tribes, acting from policy, did not fight with him (Jarasandha).

Home | About | Back to Book 02 Contents | ← Chapter 16 | Chapter 18 →