Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 018

BORI CE: 02-018-001

वासुदेव उवाच
पतितौ हंसडिभकौ कंसामात्यौ निपातितौ
जरासंधस्य निधने कालोऽयं समुपागतः

MN DUTT: 01-254-001

वासुदेव उवाच पतितौ हंसडिम्भकौ कंसश्च सगणो हतः
जरासंधस्य निधने कालोऽयं समुपागतः

M. N. Dutt: Krishna said Hansa and Dimbhaka have fallen Kansa also with his followers has been killed; the time has, therefore, come for killing Jarasandha.

BORI CE: 02-018-002

न स शक्यो रणे जेतुं सर्वैरपि सुरासुरैः
प्राणयुद्धेन जेतव्यः स इत्युपलभामहे

MN DUTT: 01-254-002

न शक्योऽसौ रणे जेतुं सर्वैरपि सुरासुरैः
बाहुयुद्धेन जेतव्यः स इत्युपलभामहे

M. N. Dutt: He is incapable of being vanquished in battle by all the celestials and the Asuras. Therefore, my opinion is to defeat him in a single combat.

BORI CE: 02-018-003

मयि नीतिर्बलं भीमे रक्षिता चावयोर्जुनः
साधयिष्याम तं राजन्वयं त्रय इवाग्नयः

MN DUTT: 01-254-003

मयि नीतिर्बलं भीमे रक्षिता चावयोर्जयः
मागधं साधयिष्याम इष्टिं त्रय इवाग्नयः

M. N. Dutt: In me is policy, and in Bhima is strength, and we are both protected by Arjuna. We shall vanquish the Magadha king like three (sacrifice) fires.

BORI CE: 02-018-004

त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः
न संदेहो यथा युद्धमेकेनाभ्युपयास्यति

MN DUTT: 01-254-004

त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः
न संदेहो यथा युद्धमेकेनाप्युपयास्यति

M. N. Dutt: If we three go secretly to that king, there is no doubt he will be engaged in a single combat with one of us.

BORI CE: 02-018-005

अवमानाच्च लोकस्य व्यायतत्वाच्च धर्षितः
भीमसेनेन युद्धाय ध्रुवमभ्युपयास्यति

MN DUTT: 01-254-005

अवमानाच्च लोभाच्च बाहुवीर्याच्च दर्पितः
भीमसेनेन युद्धाय ध्रुवमप्युपयास्यति

M. N. Dutt: From the fear of disgrace, from covetousness, and from the pride of strength of arms, he will certainly challenge Bhima to a single combat.

BORI CE: 02-018-006

अलं तस्य महाबाहुर्भीमसेनो महाबलः
लोकस्य समुदीर्णस्य निधनायान्तको यथा

MN DUTT: 01-254-006

अलं तस्य महाबाहुर्भीमसेनो महाबलः
लोकस्य समुदीर्णस्य निधनायान्तको यथा

M. N. Dutt: Like death himself who kills a person however proud he might be, the mighty armed and the greatly powerful Bhima will surely bring about the destruction of the king (Jarasandha).

BORI CE: 02-018-007

यदि ते हृदयं वेत्ति यदि ते प्रत्ययो मयि
भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे

MN DUTT: 01-254-007

यदि मे हृदयं वेत्सि यदि ते प्रत्ययो मयि
भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे

M. N. Dutt: If you know my heart, if you have any faith in me, then without any further loss of time, give me as a pledge Bhima and Arjuna.

BORI CE: 02-018-008

वैशंपायन उवाच
एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः
भीमपार्थौ समालोक्य संप्रहृष्टमुखौ स्थितौ

MN DUTT: 01-254-008

वैशम्पायन उवाच एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः
भीमार्जुनौ समालोक्य सम्प्रहृष्टमुखौ स्थितौ

M. N. Dutt: Vaishampayana said Having been thus addressed by that exalted being (Krishna), and having seen Bhima and Arjuna standing there with cheerful face, Yudhishthira thus replied.

BORI CE: 02-018-009

अच्युताच्युत मा मैवं व्याहरामित्रकर्षण
पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वयम्

MN DUTT: 01-254-009

युधिष्ठिर उवाच अच्युताच्युत मा मैवं व्याहरामित्रकर्शन
पाण्डवानां भवान् नाथो भवन्तं चाश्रिता वयम्

M. N. Dutt: Yudhishthira said O Achyuta, O chastiser of foes, do not say so, You are the lord of the Pandavas. We are all dependent on you.

BORI CE: 02-018-010

यथा वदसि गोविन्द सर्वं तदुपपद्यते
न हि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी

MN DUTT: 01-254-010

यथा वदसि गोविन्द सर्वं तदुपपद्यते
न हि त्वमग्रतस्तेषां येषां लक्ष्मी: पराङ्मुखी

M. N. Dutt: O Govinda, what you say is (always) consistent with wise counsel. You never lead those on whom Lakshmi (the goddess of prosperity) has turned her back.

BORI CE: 02-018-011

निहतश्च जरासंधो मोक्षिताश्च महीक्षितः
राजसूयश्च मे लब्धो निदेशे तव तिष्ठतः

MN DUTT: 01-254-011

निहतश्च जरासंधो मोक्षिताश्च महीक्षितः
राजसूयश्च मे लब्धो निदेशे तव तिष्ठतः

M. N. Dutt: I am, who always at your command, consider that Jarasandha is already killed, that the kings kept prisoner by him have already been liberated and that the Rajasuya sacrifice is already accomplished by me.

BORI CE: 02-018-012

क्षिप्रकारिन्यथा त्वेतत्कार्यं समुपपद्यते
मम कार्यं जगत्कार्यं तथा कुरु नरोत्तम

MN DUTT: 01-254-012

क्षिप्रमेव यथा त्वेतत् कार्यं समुपपद्यते
अप्रमत्तो जगन्नाथ तथा कुरु नरोत्तम

M. N. Dutt: O lord of the universe, O best of men, act soon with care in such a way as this task may be accomplished.

BORI CE: 02-018-013

त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे
धर्मकामार्थरहितो रोगार्त इव दुर्गतः

MN DUTT: 01-254-013

त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे
धर्मकामार्थरहितो रोगात इव दुःखितः

M. N. Dutt: Like a sorrowful man afflicted with disease and like a man without Dharma, Artha and Kama, I dare not live without you.

BORI CE: 02-018-014

न शौरिणा विना पार्थो न शौरिः पाण्डवं विना
नाजेयोऽस्त्यनयोर्लोके कृष्णयोरिति मे मतिः

MN DUTT: 01-254-014

न शौरिणा विना पार्थो न शौरिः पाण्डवं विना
नाजेयोऽस्त्यनयोलोक कृष्णयोरिति मे मतिः

M. N. Dutt: Partha (Arjuna) cannot live without Shauri (Krishna), and Shauri cannot live without Partha. My opinion is that there is nothing unconquerable by these two, namely Shauri and Partha.

BORI CE: 02-018-015

अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः
युवाभ्यां सहितो वीरः किं न कुर्यान्महायशाः

MN DUTT: 01-254-015

अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः
युवाभ्यां सहितो वीरः किं न कुर्यान्महायशाः

M. N. Dutt: This handsome Vrikodara (Bhima) is the foremost of all strong men. Greatly famous as he is, what may not be achieved by him with you.

BORI CE: 02-018-016

सुप्रणीतो बलौघो हि कुरुते कार्यमुत्तमम्
अन्धं जडं बलं प्राहुः प्रणेतव्यं विचक्षणैः

MN DUTT: 01-254-016

सुप्रणीतो बलौधो हि कुरुते कार्यमुत्तमम्
अंधं बलं जडं प्राहुः प्रणेतव्यं विचक्षणैः
:

M. N. Dutt: Troops when led properly do excellent service. The wise men say that troops without a leader is useless. Therefore, troops should be (always) led by experienced leaders.

BORI CE: 02-018-017

यतो हि निम्नं भवति नयन्तीह ततो जलम्
यतश्छिद्रं ततश्चापि नयन्ते धीधना बलम्

MN DUTT: 01-254-017

यतो हि निम्नं भवति नयन्ति हि ततो जलम्
यतश्छिद्रं ततश्चापि नयन्ते धीवरा जलम्

M. N. Dutt: The wise always conduct the water to place that are low. The fisherman take the water through the place where there are holes.

BORI CE: 02-018-018

तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम्
वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये

MN DUTT: 01-254-018

तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम्
वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये

M. N. Dutt: We shall, therefore, try to accomplish our object by following the leadership of Govinda (Krishna), who is learned in the science of politics, and whose fame has spread all over the world.

BORI CE: 02-018-019

एवं प्रज्ञानयबलं क्रियोपायसमन्वितम्
पुरस्कुर्वीत कार्येषु कृष्ण कार्यार्थसिद्धये

MN DUTT: 01-254-019

एवं प्रज्ञानयबलं क्रियोपायसमन्वितम्
पुरस्कुर्वीत कार्येषु कृष्णं कार्यार्थसिद्धये

M. N. Dutt: If one desires to have a successful end of his purpose, he should always place Krishna at the head, he is the foremost of all men whose strength consists in wisdom and policy; he is the man who possesses the knowledge of both the means and the methods.

BORI CE: 02-018-020

एवमेव यदुश्रेष्ठं पार्थः कार्यार्थसिद्धये
अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनंजयम्
नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति

MN DUTT: 01-254-020

एवमेव यदुश्रेष्ठ यावत्कार्यार्थसिद्धये
अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनंजयम्
नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति

M. N. Dutt: For the accomplishment of our purpose, let the son of Pritha (Arjuna) follow the best of the Yadava, Krishna and let Bhima follow Dhananjaya (Arjuna). Policy, victory and prowess will bring about success in a matter requiring velour.

BORI CE: 02-018-021

एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः
वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति

MN DUTT: 01-254-021

वैशम्पायन उवाच एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः
वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति

M. N. Dutt: Vaishampayana said Having been thus addressed (by Yudhishthira) all the three brothers, the two Pandavas and the Varshneya (Krishna), all possessing great prowess, started for the kingdom of Magadha.

BORI CE: 02-018-022

वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदान्
आच्छाद्य सुहृदां वाक्यैर्मनोज्ञैरभिनन्दिताः

MN DUTT: 01-254-022

वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदम्
आच्छाद्य सुहृदां वाक्यैर्मनोहरभिनन्दिताः

M. N. Dutt: They were attired in the grab of Snataka Brahmanas of effulgent bodies; they were blessed by the agreeable speeches of friends and relatives, (when they started).

BORI CE: 02-018-023

अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यवाससाम्
रविसोमाग्निवपुषां भीममासीत्तदा वपुः

MN DUTT: 01-254-023

अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यतेजसाम्
रविसोमाग्निवपुषां दीप्तमासीत् तदा वपुः

M. N. Dutt: They possessed great prowess, and their bodies were like the sun, the moon and the fire. Being inflamed by the wrath wrath for the persecution that was perpetrated by Jarasandha on their relatives), their bodies now looked more blazing than before.

BORI CE: 02-018-024

हतं मेने जरासंधं दृष्ट्वा भीमपुरोगमौ
एककार्यसमुद्युक्तौ कृष्णौ युद्धेऽपराजितौ

MN DUTT: 01-254-024

हतं मेने जरासंधं दृष्ट्वा भीमपुरोगमौ
एककार्यसमुद्यन्तौ कृष्णौ युद्धेऽपराजितौ

M. N. Dutt: Seeing the two Krishnas (Krishna and Arjuna) who are invincible in battle, and seeing Bhima at their head, all the three bent upon performing the same act, the people considered that Jarasandha was already killed.

BORI CE: 02-018-025

ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तने
धर्मार्थकामकार्याणां कार्याणामिव निग्रहे

MN DUTT: 01-254-025

ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तिनौ
धर्मकामार्थलोकानां कार्याणां च प्रवर्तकौ

M. N. Dutt: The illustrious pair (Krishna and Arjuna) were the masters that directed the every operation of the universe; they directed all acts relating Dharma, Artha and Kama.

BORI CE: 02-018-026

कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम्
रम्यं पद्मसरो गत्वा कालकूटमतीत्य च

MN DUTT: 01-254-026

कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम्
रम्यं पद्मसरो गत्वा कालकूटमतीत्य च

M. N. Dutt: Having started from the Kuru country, they passed through the Kurujangala. They then arrived at the (lake) Padmasara, whence they went to the Kalakuta (mountains). Crossing it,

BORI CE: 02-018-027

गण्डकीयां तथा शोणं सदानीरां तथैव च
एकपर्वतके नद्यः क्रमेणैत्य व्रजन्ति ते

MN DUTT: 01-254-027

गण्डकी च महाशोणं सदानीरां तथैव च
एकपर्वतके नद्यः क्रमेणैत्याव्रजन्त ते

M. N. Dutt: They (finally) crossed the (rivers) Gandaki, the Sadanira and the Ekaparavata and others rivers, all these (rivers) taking either rise from the same mountain.

BORI CE: 02-018-028

संतीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान्
अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम्

MN DUTT: 01-254-028

उत्तीर्य सरयूं रम्यां दृष्ट्वा पूर्वांच कोसलान्
अतीत्य जग्मुर्मिथिलां पश्यन्तो विपुला नदीः

M. N. Dutt: They then crossed the charming Sarayu and saw the eastern Kosalas. Crossing through it, they went to Mithila; and then crossing the rivers Mala and Charmanvati,

BORI CE: 02-018-029

उत्तीर्य गङ्गां शोणं च सर्वे ते प्राङ्मुखास्त्रयः
कुरवोरश्छदं जग्मुर्मागधं क्षेत्रमच्युताः

MN DUTT: 01-254-029

अतीत्य गङ्गां शोणं च त्रयस्ते प्राङ्मुखास्तदा
कुशचीरच्छदा जग्मुर्मागधं क्षेत्रमच्युताः

M. N. Dutt: The Ganges, and the Shone, they proceeded eastwards, Going to the heart of the Kusamva (country), the matchlessly effulgent heroes arrived at Magadha.

BORI CE: 02-018-030

ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम्
गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम्

MN DUTT: 01-254-030

ते शश्वद् गोधनाकीर्णमम्बुमन्तं शुभदुमम्
गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम्

M. N. Dutt: Getting on the (hill) Goratha, they saw the city of the Magadha king, full of kine, wealth and water. It was very beautiful with the trees that stood everywhere in it.

Home | About | Back to Book 02 Contents | ← Chapter 17 | Chapter 19 →