Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 019

BORI CE: 02-019-001

वासुदेव उवाच
एष पार्थ महान्स्वादुः पशुमान्नित्यमम्बुमान्
निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः

MN DUTT: 01-255-001

वासुदेव उवाच एष पार्थ महान् भाति पशुमान् नित्यमम्बुमान्
निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः

M. N. Dutt: Krishna said O Partha, behold the great city of Magadha standing in all its beauty. It is full of cattle and other beasts of burden; its stock of water is inexhaustive; it is adorned with fine mansions; and it is (entirely) free from all dangers.

BORI CE: 02-019-002

वैहारो विपुलः शैलो वराहो वृषभस्तथा
तथैवर्षिगिरिस्तात शुभाश्चैत्यकपञ्चमाः

MN DUTT: 01-255-002

वैहारो विपुलः शैलो वराहो वृषभस्तथा
तथा ऋषिगिरिस्तात शुभाश्चैत्यकपञ्चमाः

M. N. Dutt: The five large hills, namely Vaihara, Varaha, Vrishabha, Rishigiri and the beautiful fifth hill Chaityaka.

BORI CE: 02-019-003

एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः
रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम्

MN DUTT: 01-255-003

एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः
रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम्

M. N. Dutt: These five hills, all with high peaks and with tall trees with cool shades, all being connected with one another, seem jointly to protect the city of Girivraja.

BORI CE: 02-019-004

पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोरमैः
निगूढा इव लोध्राणां वनैः कामिजनप्रियैः

MN DUTT: 01-255-004

पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोहरैः
निगूढा इव लोध्राणां वनैः कामिजनप्रियैः

M. N. Dutt: They are concealed by the forest of charming and fragrant Lodhra trees with their branches covered with flowers.

BORI CE: 02-019-005

शूद्रायां गौतमो यत्र महात्मा संशितव्रतः
औशीनर्यामजनयत्काक्षीवादीन्सुतानृषिः

MN DUTT: 01-255-005

शूद्रायां गौतमो यत्र महात्मा संशितव्रतः
औशीनर्यामजनयत् काक्षीवाद्यान् सुतान् मुनिः

M. N. Dutt: This was the place where the illustrious Gotama of the rigid vows begot on the daughter of Ushinara, s Shudra woman Kakshivana and other famous sons.

BORI CE: 02-019-006

गौतमः क्षयणादस्मादथासौ तत्र वेश्मनि
भजते मागधं वंशं स नृपाणामनुग्रहात्

MN DUTT: 01-255-006

गौतमः प्रणयात् तस्माद् यथासौ तत्र सद्मनि
भजते मागधं वंशं स नृपाणामनुग्रहात्

M. N. Dutt: The race sprung from such a man as Goutama worships the sway of ordinary human race, it shows the great kindness of Goutama towards kings.

BORI CE: 02-019-007

अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः
गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन

MN DUTT: 01-255-007

अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः
गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन

M. N. Dutt: O Arjuna, it was here that in olden times the powerful kings of Anga, Vanga and other countries came to the hermitage of Goutama and lives in joy and happiness.

BORI CE: 02-019-008

वनराजीस्तु पश्येमाः प्रियालानां मनोरमाः
लोध्राणां च शुभाः पार्थ गौतमौकःसमीपजाः

MN DUTT: 01-255-008

वनराजीस्तु पश्येमाः पिप्पलानां मनोरमाः
पार्थ गौतमौकः समीपजाः

M. N. Dutt: O Partha, behold the charming forest of Pipalas and beautiful Lodhras standing near the place where Goutama lived.

BORI CE: 02-019-009

अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ
स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः

MN DUTT: 01-255-009

अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ
स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः

M. N. Dutt: Here were the abodes of the chastisers of foes, the Nagas, Arbuda, Chakrapani and Swastika, and also that of the excellent Naga, called Mani.

BORI CE: 02-019-010

अपरिहार्या मेघानां मागधेयं मणेः कृते
कौशिको मणिमांश्चैव ववृधाते ह्यनुग्रहम्

MN DUTT: 01-255-010

अपिहरार्या मेघानां मागधा मनुना कृताः
कौशिको मणिमांश्चैव चक्राते चाप्यनुग्रहम्

M. N. Dutt: Manu himself had made the country of the Magadhas to be free from draught Kaushika and Maniman also have favoured and blessed this country.

Corresponding verse not found in BORI CE

MN DUTT: 01-255-011

एवं प्राप्य पुरं रम्यं दुराधर्षं समन्ततः
अर्थसिद्धिं त्वनुपमा जरासंधोऽभिमन्यते

M. N. Dutt: Having secured such a charming and impregnable city, Jarasandha does not fear to accomplish all his unrivalled purposes. We shall, however, today humble his pride by attacking him.

BORI CE: 02-019-011

अर्थसिद्धिं त्वनपगां जरासंधोऽभिमन्यते
वयमासादने तस्य दर्पमद्य निहन्म हि

BORI CE: 02-019-012

वैशंपायन उवाच
एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः
वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं पुरम्

BORI CE: 02-019-013

तुष्टपुष्टजनोपेतं चातुर्वर्ण्यजनाकुलम्
स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजम्

BORI CE: 02-019-014

तेऽथ द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम्
बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः

MN DUTT: 01-255-011

एवं प्राप्य पुरं रम्यं दुराधर्षं समन्ततः
अर्थसिद्धिं त्वनुपमा जरासंधोऽभिमन्यते

MN DUTT: 01-255-012

वयमासादने तस्य दर्पमद्य हरेमहि
वैशम्पायन उवाच एवमुक्तवा ततः सर्वे भ्रातरो विपुलौजसमः

MN DUTT: 01-255-013

वार्ष्णेयः पाण्डवौ चैव प्रतस्थुर्मागधं पुरम्
हृष्टपुष्टजनोपेतं चातुर्वर्ण्यसमाकुलम्

MN DUTT: 01-255-014

स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजम्
ततो द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम्
बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः
मगधानां सुरुचिरं चैत्यकान्तं समाद्रवन्

M. N. Dutt: Having secured such a charming and impregnable city, Jarasandha does not fear to accomplish all his unrivalled purposes. We shall, however, today humble his pride by attacking him. Vaishampayana said Having said this, those brothers of matchless effulgence the Varshneya (Krishna) and the two Pandavas (Bhima and Arjuna) entered the city of Magadha. Then they went towards the impregnable city of Girivraja, full of cheerful and well-fed inhabitants belonging to all the four orders of men. The city was ever enlivened with perennial festivities. Going to the gate of the city (they did not enter through it); the brothers pierced the heart of the high Chaityaka (hill) which was ever worshipped by there of Brihadratha and by the citizens (of Girivraja), the hill that delighted the hearts of all the Magadhas.

BORI CE: 02-019-015

यत्र माषादमृषभमाससाद बृहद्रथः
तं हत्वा माषनालाश्च तिस्रो भेरीरकारयत्

BORI CE: 02-019-016

आनह्य चर्मणा तेन स्थापयामास स्वे पुरे
यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः

BORI CE: 02-019-017

मागधानां सुरुचिरं चैत्यकान्तं समाद्रवन्
शिरसीव जिघांसन्तो जरासंधजिघांसवः

MN DUTT: 01-255-015

यत्र मांसादमृषभमाससाद बृहद्रथः
तं हत्वा मासतालाभिस्तिस्रो भेरीरकारयत्
स्वपुरे स्थापयामास तेन चानह्य चर्मणा
यत्र ताः प्राणदन् भेर्यो दिव्यपुष्पावचूर्णिताः
भङ्क्त्वा भेरीत्रयं तेऽपि चैत्यप्राकारमाद्रवन्
द्वारतोऽभिमुखाः सर्वे ययुर्नानाऽऽयुधास्तदा
मागधानां सुरुचिरं चैत्यकं तं समाद्रवन्
शिरसीव समाघ्नन्तो जरासंधं जिघांसवः

M. N. Dutt: Here (on this Chaityaka hill) Brihadratha had killed a cannibal, called Rishava,. Having killed the monster, he caused three drums to be made of his skin. He then kept these drums in his city. They were such that if once played upon their sound lasted for full one month. The brothers (Krishna & c.) broke down the Chaityaka, ever charming to all the people, at the place where these drums, covered with celestials flowers, sent forth their continuous sound. Desirous Desirous as they as they were to kill Jarasandha, they seemed to place their feet on the head of their foe by their this act.

BORI CE: 02-019-018

स्थिरं सुविपुलं शृङ्गं सुमहान्तं पुरातनम्
अर्चितं माल्यदामैश्च सततं सुप्रतिष्ठितम्

BORI CE: 02-019-019

विपुलैर्बाहुभिर्वीरास्तेऽभिहत्याभ्यपातयन्
ततस्ते मागधं दृष्ट्वा पुरं प्रविविशुस्तदा

MN DUTT: 01-255-016

स्थिरं सुविपुलं शृङ्गं सुमहत् तत् पुरातनम्
अर्चितं गन्धमाल्यैश्च सततं सुप्रतिष्ठितम्
विपुलैर्बाहुभिर्वीरास्तेऽभिहत्याभ्यपातयन्
ततस्ते मागधं हृष्टाः पुरं प्रविविशुस्तदा

M. N. Dutt: Attacking with their powerful arms that immovable, huge, high, old and famous peak, ever worshipped with perfumes and garlands, those heroes broke it down. They then with joyful hearts entered the city.

Corresponding verse not found in BORI CE

MN DUTT: 01-255-017

एतस्मिन्नेव काले तु ब्राह्मणा वेदपारगाः
दृष्ट्वा तु दुर्निमित्तानि जरासंधमदर्शयन्

M. N. Dutt: At that very time the Veda-knowing Brahmanas inhabiting the city saw many evil omens which they duly reported to Jarasandha.

BORI CE: 02-019-020

एतस्मिन्नेव काले तु जरासंधं समर्चयन्
पर्यग्नि कुर्वंश्च नृपं द्विरदस्थं पुरोहिताः

MN DUTT: 01-255-017

एतस्मिन्नेव काले तु ब्राह्मणा वेदपारगाः
दृष्ट्वा तु दुर्निमित्तानि जरासंधमदर्शयन्

MN DUTT: 01-255-018

पर्यग्न्यकुर्वश्च नृपं द्विरदस्थं पुरोहिताः
ततस्तच्छान्तये राजा जरासंधः प्रतापवान्
दीक्षितो नियमस्थोऽसावुपवासपरोऽभवत्

M. N. Dutt: At that very time the Veda-knowing Brahmanas inhabiting the city saw many evil omens which they duly reported to Jarasandha. The priest made the king mount on an elephant; and he then sanctified him by whirling lighted woods about him. The greatly powerful king Jarasandha commenced a fasting with proper vows to wards off these evils.

BORI CE: 02-019-021

स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः
युयुत्सवः प्रविविशुर्जरासंधेन भारत

MN DUTT: 01-255-019

स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः
युयुत्सवः प्रविविशुर्जरासंधेन भारत

M. N. Dutt: O descendant of Bharata, they (the brothers) in the meantime, unarmed and with their bare arms as their only weapons, entered the city in the guise of Snataka Brahmanas in order to fight with Jarasandha.

BORI CE: 02-019-022

भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम्
स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम्

MN DUTT: 01-255-020

भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम्
स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम्

M. N. Dutt: They saw many beautiful shops, full of v...ious eataoles and garlands, every shop swelling with every article and every wealth that man can ever desire.

BORI CE: 02-019-023

तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः
राजमार्गेण गच्छन्तः कृष्णभीमधनंजयाः

MN DUTT: 01-255-021

तां तु दृष्ट्वा समृद्धि ते वीथ्यां तस्यां नरोत्तमाः
राजमार्गेण गच्छन्तः कृष्णभीमधनंजयाः
बलाद् गृहीत्वा माल्यानि मालाकारान्महाबलाः

M. N. Dutt: Seeing the great wealth of those shops, those best of men, Krishna, Bhima and Dhananjaya (Arjuna), proceeded along the public streets. Those greatly powerful heroes snatched garlands from the flower vendors.

BORI CE: 02-019-024

बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाः
विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-019-025

निवेशनमथाजग्मुर्जरासंधस्य धीमतः
गोवासमिव वीक्षन्तः सिंहा हैमवता यथा

BORI CE: 02-019-026

शैलस्तम्भनिभास्तेषां चन्दनागुरुभूषिताः
अशोभन्त महाराज बाहवो बाहुशालिनाम्

BORI CE: 02-019-027

तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्धानिवोद्गतान्
व्यूढोरस्कान्मागधानां विस्मयः समजायत

MN DUTT: 01-255-022

विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः
निवेशनमथाजग्मुर्जरासंधस्य धीमतः
गोवासमिव वीक्षन्तः सिंहा हैमवता यथा
शालस्तम्भनिभास्तेषां चन्दनागुरुरूषिताः
अशोभन्त महाराज बाहवो युद्धशालिनाम्
तान् दृष्ट्वा द्विरदप्रख्याशालस्कन्धानिवोद्गतान्
व्यूढोरस्कान् मागधानां विस्मयः: समपद्यत

M. N. Dutt: Having attired in robes of various colours and adorned with garlands and earrings, the heroes entered the palace of the greatly intelligent Jarasandha as Himalayan lions longingly look at the pen of cattle. The arms of those warriors, smeared sandal and aloe paste, looked like the trunks of Sala trees, O great king, when the people of Magadha saw those heroes with necks and broad as those of Sala trees and with wide chests, they began to be very much astonished.

BORI CE: 02-019-028

ते त्वतीत्य जनाकीर्णास्तिस्रः कक्ष्या नरर्षभाः
अहंकारेण राजानमुपतस्थुर्महाबलाः

MN DUTT: 01-255-023

तेत्वतीत्य जनाकीर्णाः कक्षास्तिस्रो नरर्षभाः
अहंकारेण राजानमुपतस्थुर्गतव्यथाः

M. N. Dutt: Passing through three rooms crowded with men those best of men, with pride and cheerfulness came to the king.

BORI CE: 02-019-029

तान्पाद्यमधुपर्कार्हान्मानार्हान्सत्कृतिं गतान्
प्रत्युत्थाय जरासंध उपतस्थे यथाविधि

MN DUTT: 01-255-024

तान् पाद्यमधुपर्कार्हान् गवार्हान् सत्कृतिं गतान्
प्रत्युत्थाय जरासंध उपतस्थे यथाविधि
उवाच चैतान् राजासौ स्वागतं वोऽस्त्विति प्रभुः
मौनमासीत् तदा पार्थभीमयोर्जनमेजय

M. N. Dutt: Jarasandha rose up in haste saying “Welcome to you”. He received his visitors with proper ceremonies, with water to wash their feet, with honey, with Arghya, with gift of kine and with the other forms of respect. O Janamejaya, both Partha and Bhima remained silent.

BORI CE: 02-019-030

उवाच चैतान्राजासौ स्वागतं वोऽस्त्विति प्रभुः
तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-255-025

तेषां मध्ये महाबुद्धिः कृष्णो वचनमब्रवीत्
वक्तुं नायाति राजेन्द्र एतयोर्नियमस्थयोः

M. N. Dutt: Amongst them the greatly intelligent Krishna thus spoke to him, “O king of kings, these two are observing a vow. They will not therefore speak.

Corresponding verse not found in BORI CE

MN DUTT: 01-255-026

अर्वानिशीथात् परतस्त्वया सार्धं वदिष्यतः
यज्ञागारे स्थापयित्वा राजा राजगृहं गतः

M. N. Dutt: They will remain silent till midnight. After that hour they will talk with you." The king quartered them in the sacrificial apartments, and he then went to his own royal apartments.

BORI CE: 02-019-031

स्नातकान्ब्राह्मणान्प्राप्ताञ्श्रुत्वा स समितिंजयः
अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत

MN DUTT: 01-255-027

ततोऽर्धरात्रे सम्प्राप्ते यातो यत्र स्थिता द्विजाः
तस्य ह्येतद् व्रतं राजन् बभूव भुवि विश्रुतम्
स्नातकान् ब्राह्मणान् प्राप्ताञ्छ्रुत्वा स समितिंजयः
अत्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत

M. N. Dutt: O king, at midnight he(Jarasandha) came to the place where the Brahmanas (Krishna & c.) were. O descendant of Bharata, that ever victorious king observed the vow which was known all over the earth that as soon as he should hear of the arrival of any Snataka Brahmanas in his palace-even if it be midnight, he would immediately come out and grant them an interview.

BORI CE: 02-019-032

तांस्त्वपूर्वेण वेषेण दृष्ट्वा नृपतिसत्तमः
उपतस्थे जरासंधो विस्मितश्चाभवत्तदा

MN DUTT: 01-255-028

तांस्त्वपूर्वेण वेषेण दृष्ट्वा स नृपसत्तमः
उपतस्थे जरासंधो विस्मिताश्चाभवत् तदा

M. N. Dutt: Seeing the strange attire (of his guests), that best of kings, Jarasandha, be came, very much astonished, but he waited upon them with all respect.

BORI CE: 02-019-033

ते तु दृष्ट्वैव राजानं जरासंधं नरर्षभाः
इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम

MN DUTT: 01-255-029

ते तु दृष्ट्वैव राजानं जरासंधं नरर्षभाः
इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम

M. N. Dutt: O best of the Bharata race, seeing the king Jarasandha, those best of men, those slayers of foes (Krishna etc.) thus spoke to him,

BORI CE: 02-019-034

स्वस्त्यस्तु कुशलं राजन्निति सर्वे व्यवस्थिताः
तं नृपं नृपशार्दूल विप्रैक्षन्त परस्परम्

MN DUTT: 01-255-030

स्वस्त्यस्तु कुशलं राजनिति तत्र व्यवस्थिताः
तं नृपं नृपशार्दूल प्रेक्षमाणाः परस्परम्

M. N. Dutt: "O king, let salvation be attained by you without any difficulty.” And O best of king, having said this to the king, they stood looking at one another.

BORI CE: 02-019-035

तानब्रवीज्जरासंधस्तदा यादवपाण्डवान्
आस्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान्

MN DUTT: 01-255-031

तानब्रवीज्जरासंधस्तथा पाण्डवयादवान्
आस्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान्

M. N. Dutt: O king of kings, then Jarasandha said to the Pandavas (Bhima and Arjuna) and the Yadava (Krishna), who were all disguised as Brahmanas, “Take your seat.”

BORI CE: 02-019-036

अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः
संप्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः

MN DUTT: 01-255-032

अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः
सम्प्रदीप्तास्त्रयो लक्ष्या महाध्वर इवाग्नयः

M. N. Dutt: Blazing forth in their own beauty like the three fires of a great sacrifice, these three best of men then took their seats.

BORI CE: 02-019-037

तानुवाच जरासंधः सत्यसंधो नराधिपः
विगर्हमाणः कौरव्य वेषग्रहणकारणात्

BORI CE: 02-019-038

न स्नातकव्रता विप्रा बहिर्माल्यानुलेपनाः
भवन्तीति नृलोकेऽस्मिन्विदितं मम सर्वशः

BORI CE: 02-019-039

ते यूयं पुष्पवन्तश्च भुजैर्ज्याघातलक्षणैः
बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ

MN DUTT: 01-255-033

तानुवाच जरासंधः सत्यसंधो नराधिपः
बिगर्हमाणः कौरव्य वेषग्रहणवैकृतान्
न स्नातकव्रता विप्रा बहिर्माल्यानुलेपनाः
भवन्तीति नृलोकेऽस्मिन् विदितं मम सर्वशः
के यूयं पुष्पवन्तश्च भुजाकृतलक्षणैः

MN DUTT: 01-255-034

बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ
एवं विरागवसना बहिर्माल्यानुलेपनाः

M. N. Dutt: O descendant of Kuru, the firmly truthful king Jarasandha spoke to them thus, “It is wellknown to me that no where in the whole world the Brahmanas engaged in observing the Snataka vows ever adorn themselves with garlands or with fragrant paste. Who are you then, thus adorned with flowers and with hands that bear the marks of the bow-string? Attired in ascetic robes and adorned unseasonably with flowers and fragrant paste, you give me to understand that you are Brahmanas, though you bear all the signs of the Kshatriyas. Tell me truly who you are. Truth adorns (even) kings.

BORI CE: 02-019-040

एवं विरागवसना बहिर्माल्यानुलेपनाः
सत्यं वदत के यूयं सत्यं राजसु शोभते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-019-041

चैत्यकं च गिरेः शृङ्गं भित्त्वा किमिव सद्म नः
अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्बिषात्

MN DUTT: 01-255-035

चैत्यकस्य गिरेः शृङ्गं भित्त्वा किमिह छद्मना
अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्बिषात्

M. N. Dutt: Breaking down the peak of the Chaityaka hill, why in disguise have you entered (the city) by the other ways than the gates without fearing the royal anger?

BORI CE: 02-019-042

कर्म चैतद्विलिङ्गस्य किं वाद्य प्रसमीक्षितम्
वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-255-036

वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः
कर्म चैतद् विलिङ्गस्थं किं वोऽद्य प्रसमीक्षितम्

M. N. Dutt: The prowess of a Brahmana rests mainly in his speech. Your action does not suit the order you profess to belong. Tell me what is your object today.

BORI CE: 02-019-043

एवं च मामुपस्थाय कस्माच्च विधिनार्हणाम्
प्रणीतां नो न गृह्णीत कार्यं किं चास्मदागमे

MN DUTT: 01-255-037

एवं च मामुपास्थाय कस्माच्च विधिनार्हणाम्
प्रतीतां नानुगृहणीत कार्य किं वास्मदागमे

M. N. Dutt: Though you have arrived by such an improper way, why do you not accept the worship, I offer to you? What is your object in coming to me?

BORI CE: 02-019-044

एवमुक्तस्ततः कृष्णः प्रत्युवाच महामनाः
स्निग्धगम्भीरया वाचा वाक्यं वाक्यविशारदः

MN DUTT: 01-255-038

एवमुक्ते ततः कृष्णः प्रत्युवाच महामनाः
स्निग्धगम्भीरया वाचा वाक्यं वाक्यविशारदः

M. N. Dutt: Having been thus addressed, the high minded Krishna, well-skilled in speech, thus replied to him in a calm and grave voice.

Corresponding verse not found in BORI CE

MN DUTT: 01-255-039

श्रीकृष्ण उवाच स्नातकान् ब्राह्मणान् राजन् विद्ध्यस्मांस्त्वं नराधिप
स्नातकव्रतिनो राजन् ब्राह्मणाः क्षत्रिया विशः

M. N. Dutt: Krishna said O king, know us for Snataka Brahmanas. O king of men, O monarch, Brahmanas, Kshatriyas and Vaishyas are all competent to observe the Snataka vow.

BORI CE: 02-019-045

स्नातकव्रतिनो राजन्ब्राह्मणाः क्षत्रिया विशः
विशेषनियमाश्चैषामविशेषाश्च सन्त्युत

MN DUTT: 01-255-039

श्रीकृष्ण उवाच स्नातकान् ब्राह्मणान् राजन् विद्ध्यस्मांस्त्वं नराधिप
स्नातकव्रतिनो राजन् ब्राह्मणाः क्षत्रिया विशः

MN DUTT: 01-255-040

विशेषनियमाश्चैषामविशेषाश्च सन्त्युज
विशेषवांश्च सततं क्षत्रियः श्रियमृच्छति

M. N. Dutt: Krishna said O king, know us for Snataka Brahmanas. O king of men, O monarch, Brahmanas, Kshatriyas and Vaishyas are all competent to observe the Snataka vow. This vow has both special and general rules. A Kshatriya who observes this vow with special rules always obtains (great) prosperity.

BORI CE: 02-019-046

विशेषवांश्च सततं क्षत्रियः श्रियमर्छति
पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-019-047

क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान्
अप्रगल्भं वचस्तस्य तस्माद्बार्हद्रथे स्मृतम्

MN DUTT: 01-255-041

पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम्
क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान्
अप्रगल्भं वचस्तस्य तस्माद् बार्हद्रथेरितम्

M. N. Dutt: Persons who adorn themselves with flowers always gain prosperity, therefore we have adorned ourselves with flowers. The Kshatriyas are powerful in their prowess of arms and in the prowess of speech. O son of Brihadratha it is therefore the speeches of the Kshatriyas are never audacious.

BORI CE: 02-019-048

स्ववीर्यं क्षत्रियाणां च बाह्वोर्धाता न्यवेशयत्
तद्दिदृक्षसि चेद्राजन्द्रष्टास्यद्य न संशयः

MN DUTT: 01-255-042

स्ववीर्यं क्षत्रियाणां तु बाह्वोर्धाता न्यवेशयत्
तद् दिदृक्षसि चेद् राजन् द्रष्टास्यद्य न संशयः

M. N. Dutt: O king, the creator has placed his own energy in the arms of the Kshatriya. If you desire to see it, you will certainly see it today.

BORI CE: 02-019-049

अद्वारेण रिपोर्गेहं द्वारेण सुहृदो गृहम्
प्रविशन्ति सदा सन्तो द्वारं नो वर्जितं ततः

MN DUTT: 01-255-043

अद्वारेण रिपोर्गेहं द्वारेण सुहृदो गृहान्
प्रविशन्ति नरा धीरा द्वाराण्येतानि धर्मतः

M. N. Dutt: The intelligent men enter the house of the enemy through a way which is not the general gate; but in the house of a friend they enter by the right gate. This is the rule of the ordinance.

BORI CE: 02-019-050

कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम्
प्रतिगृह्णीम तद्विद्धि एतन्नः शाश्वतं व्रतम्

MN DUTT: 01-255-044

कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम्
प्रतिगृह्णीम तद् विद्धि एतन्नः शाश्वतं व्रतम्

M. N. Dutt: O king, know that this is our eternal vow that having entered the house of the enemy for the purpose of accomplishing an object, we do not accept the worship offered by him.

Home | About | Back to Book 02 Contents | ← Chapter 18 | Chapter 20 →