Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 020

BORI CE: 02-020-001

जरासंध उवाच
न स्मरेयं कदा वैरं कृतं युष्माभिरित्युत
चिन्तयंश्च न पश्यामि भवतां प्रति वैकृतम्

MN DUTT: 01-256-001

जरासंध उवाच न स्मरामि कदा वैरं कृतं युष्माभिरित्युत
चिन्तयंश्च न पश्यामि भवतां प्रति वैकृतम्

M. N. Dutt: Jarasandha said I do not recollect when I have ever done you any injury. After careful reflection, I cannot recollect the injury I have done you.

BORI CE: 02-020-002

वैकृते चासति कथं मन्यध्वं मामनागसम्
अरिं विब्रूत तद्विप्राः सतां समय एष हि

MN DUTT: 01-256-002

वैकृते वासति कथं मन्यध्वं मामनागसम्
अरिं वै ब्रूत हे विप्राः सतां समय एष हि

M. N. Dutt: O Brahmanas, when I have never done you any harm, why do you consider me, who am innocent, as your enemy? Tell me truly, for this is the rule followed by the honest.

BORI CE: 02-020-003

अथ धर्मोपघाताद्धि मनः समुपतप्यते
योऽनागसि प्रसृजति क्षत्रियोऽपि न संशयः

BORI CE: 02-020-004

अतोऽन्यथाचरँल्लोके धर्मज्ञः सन्महाव्रतः
वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च

MN DUTT: 01-256-003

अथ धर्मोपघाताद्धि मनः समुपतप्यते
योऽनागसि प्रसजति क्षत्रियो हि न संशयः
अतोऽन्यथा चरँल्लोके धर्मज्ञः सन् महारथः
वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च

M. N. Dutt: If injury is done to one's Dharma and Artha, the mind feels pain. Even a great carwarrior, well versed in all the precepts of morality, gets the fate of sinners and falls off from prosperity, if he injures an innocent man.

BORI CE: 02-020-005

त्रैलोक्ये क्षत्रधर्माद्धि श्रेयांसं साधुचारिणाम्
अनागसं प्रजानानाः प्रमादादिव जल्पथ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-256-004

त्रैलोक्ये क्षत्रधर्मो हि श्रेयान् वै साधुचारिणाम्
नान्यं धर्मं प्रशंसन्ति ये च धर्मविदो जनाः

M. N. Dutt: For honest men the practices of the Kshatriyas are the best in the three worlds. The men that are learned in the precepts of virtue praise nothing else (then the practices of the Kshatriyas).

Corresponding verse not found in BORI CE

MN DUTT: 01-256-005

तस्य मेऽद्य स्थितस्येह स्वधर्मे नियतात्मनः
अनागसं प्रजानां च प्रमादादिव जल्पथ

M. N. Dutt: I adhere to the practices of my order with a steadily soul. I never injure any of my subjects. In bringing this charge against me, it appears you speck in error.

BORI CE: 02-020-006

वासुदेव उवाच
कुलकार्यं महाराज कश्चिदेकः कुलोद्वहः
वहते तन्नियोगाद्वै वयमभ्युत्थितास्त्रयः

MN DUTT: 01-256-006

श्रीकृष्ण उवाच कुलकार्यं महाबाहो कश्चिदेकः कुलोद्वहः
वहते यस्तन्नियोगाद् वयमभ्युद्यतास्त्वयि

M. N. Dutt: Krishna said O mighty-armed (hero), there is one who upholds the dignity of a (royal) line. We have come against you at his command.

BORI CE: 02-020-007

त्वया चोपहृता राजन्क्षत्रिया लोकवासिनः
तदागः क्रूरमुत्पाद्य मन्यसे किं त्वनागसम्

MN DUTT: 01-256-007

त्वया चोपहृता राजन् क्षत्रिया लोकवासिनः
तदागः क्रूरमुत्पाद्य मन्यसे किमनागसम्

M. N. Dutt: O king, the Kshatriyas of the world have been brought captive by you. Having done this cruel wrong, how do you consider yourself innocent?

BORI CE: 02-020-008

राजा राज्ञः कथं साधून्हिंस्यान्नृपतिसत्तम
तद्राज्ञः संनिगृह्य त्वं रुद्रायोपजिहीर्षसि

MN DUTT: 01-256-008

राजा राज्ञः कथं साधून् हिंस्यानृपतिसत्तम
तद् राज्ञः संनिगृह्य त्वं रुद्रायोपजिहीर्षसि

M. N. Dutt: O best of kings, how can a man, being a king himself, act cruelly against other virtuous kings? After persecuting them, you want to offer them as sacrifices to Rudra.

BORI CE: 02-020-009

अस्मांस्तदेनो गच्छेत त्वया बार्हद्रथे कृतम्
वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः

MN DUTT: 01-256-009

अस्मांस्तदेनो गच्छेद्धि कृतं वार्हद्रथ त्वया
वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः

M. N. Dutt: O son of Brihadratha, this sin, committed by you, may even touch us. We practise virtue, and we are capable of protecting virtue.

BORI CE: 02-020-010

मनुष्याणां समालम्भो न च दृष्टः कदाचन
स कथं मानुषैर्देवं यष्टुमिच्छसि शंकरम्

MN DUTT: 01-256-010

मनुष्याणां समालम्भो न च दृष्टः कदाचन
स कथं मानुषैर्देवं यष्टुमिच्छसि शङ्करम्

M. N. Dutt: The slaughter of human beings as sacrifice to the gods is never seen. Why do you then desire to sacrifice human beings to the god Sankara?

BORI CE: 02-020-011

सवर्णो हि सवर्णानां पशुसंज्ञां करिष्यति
कोऽन्य एवं यथा हि त्वं जरासंध वृथामतिः

MN DUTT: 01-256-011

सवर्णो हि सवर्णानां पशुसंज्ञां करिष्यसि
कोऽन्य एव यथा हि त्वं जरासंध वृथामतिः

M. N. Dutt: You are calling all men belonging to your own orders as beasts. O Jarasandha, foolish as you are, who else is capable of doing it?

Corresponding verse not found in BORI CE

MN DUTT: 01-256-012

यस्यां यस्यामवस्थायां यद्यत् कर्म करोति यः
तस्यां तस्यामवस्थायां तत्फलं समवाप्नुयात्

M. N. Dutt: Whatever actions are performed by a man under whatever circumstances, he gets the fruits of those those actions under whatever circumstances they may be performed.

BORI CE: 02-020-012

ते त्वां ज्ञातिक्षयकरं वयमार्तानुसारिणः
ज्ञातिवृद्धिनिमित्तार्थं विनियन्तुमिहागताः

MN DUTT: 01-256-013

ते त्वां ज्ञातिक्षयकरं वयमार्तानुसारिणः
ज्ञातिवृद्धिनिमित्तार्थं विनिहन्तुमिहागताः

M. N. Dutt: We are desirous of helping all distiessed people. For the Prosperity of our race, we have come here to kill you, the slayer of our relatives.

BORI CE: 02-020-013

नास्ति लोके पुमानन्यः क्षत्रियेष्विति चैव यत्
मन्यसे स च ते राजन्सुमहान्बुद्धिविप्लवः

MN DUTT: 01-256-014

नास्ति लोके पुमानन्यः क्षत्रियेष्विति चैव तत्
मन्यसे स च ते राजन् सुमहान् बुद्धिविप्लवः

M. N. Dutt: O king, you consider there is not a Kshatriya equal to you in the world; it is a great error of your judgement.

BORI CE: 02-020-014

को हि जानन्नभिजनमात्मनः क्षत्रियो नृप
नाविशेत्स्वर्गमतुलं रणानन्तरमव्ययम्

MN DUTT: 01-256-015

को हि जानन्नभिजनमात्मवान् क्षत्रियो नृप
नाविशेत् स्वर्गमतुलं रणानन्तरमव्ययम्

M. N. Dutt: O king, what Kshatriya is there who, possessing greatness of mind and recollecting the dignity of his own parentage, would not ascend the unrivalled heaven by falling on the field of battle?

BORI CE: 02-020-015

स्वर्गं ह्येव समास्थाय रणयज्ञेषु दीक्षिताः
यजन्ते क्षत्रिया लोकांस्तद्विद्धि मगधाधिप

MN DUTT: 01-256-016

स्वर्गं ह्येव समास्थाय रणयज्ञेषु दीक्षिताः
जयन्ति क्षत्रिया लोकांस्तद् विद्धि मनुजर्षभ

M. N. Dutt: O best of men, know that Kshatriyas, being installed in the sacrifice of war with the view of heaven before them, conquer the whole world.

BORI CE: 02-020-016

स्वर्गयोनिर्जयो राजन्स्वर्गयोनिर्महद्यशः
स्वर्गयोनिस्तपो युद्धे मार्गः सोऽव्यभिचारवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-256-017

स्वर्गयोनिर्महद् ब्रह्म स्वर्गयोनिर्महद् यशः
स्वर्गयोनिस्तपो युद्धे मृत्युः सोऽव्यभिचारवान्

M. N. Dutt: The study of Brahma, great fame ascetic penances and death in battle are acts that lead men to heaven. The attainment of heaven by the three other acts may be uncertain, but death in battle has heaven for its certain result.

BORI CE: 02-020-017

एष ह्यैन्द्रो वैजयन्तो गुणो नित्यं समाहितः
येनासुरान्पराजित्य जगत्पाति शतक्रतुः

MN DUTT: 01-256-018

एष न्द्रिो वैजयन्तो गुणैर्नित्यं समाहितः
येनासुरान् पराजित्य जगत् पाति शतक्रतुः

M. N. Dutt: It is graced with many merits; it is through this, Shatakratu (Indra) has became what he is; he rules the universe by vanquishing the Asuras.

BORI CE: 02-020-018

स्वर्गमास्थाय कस्य स्याद्विग्रहित्वं यथा तव
मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितैः

MN DUTT: 01-256-019

स्वर्गमार्गाय कस्य स्याद् विग्रहो वै यथा तव
मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितः

M. N. Dutt: Fighting with you is the certain path to heaven, for you are proud of your prowess of arms and of the excessive might of your large Magadha army.

BORI CE: 02-020-019

मावमंस्थाः परान्राजन्नास्ति वीर्यं नरे नरे
समं तेजस्त्वया चैव केवलं मनुजेश्वर

MN DUTT: 01-256-020

मावमंस्थाः परान् राजन्नस्ति वीर्यं नरे नरे
समं तेजस्त्वया चैव विशिष्टं वा नरेश्वर

M. N. Dutt: O king, do not disregard others; velour exists in every man. O king of men, there are men whose velour is equal or superior to yours.

BORI CE: 02-020-020

यावदेव न संबुद्धं तावदेव भवेत्तव
विषह्यमेतदस्माकमतो राजन्ब्रवीमि ते

MN DUTT: 01-256-021

यावदेतदसम्बुद्धं तावदेव भवेत् तव
विषह्यमेतदस्माकमतो राजन् ब्रवीमि ते

M. N. Dutt: So long it is not known (to the world) so long only you are famous. O king, I tell you, your prowess can be borne by us.

BORI CE: 02-020-021

जहि त्वं सदृशेष्वेव मानं दर्पं च मागध
मा गमः ससुतामात्यः सबलश्च यमक्षयम्

MN DUTT: 01-256-022

जहि त्वं सदृशेष्वेव मानं दर्पं च मागध
मा गमः ससुतामात्य सबलश्च यमक्षयम्

M. N. Dutt: O Magadha king, throw away your superiority and pride in the presence of those that are your equals. Do not go to the abode of Yama with your sons, ministers, and troops.

BORI CE: 02-020-022

दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः
श्रेयसो ह्यवमन्येह विनेशुः सबला नृपाः

MN DUTT: 01-256-023

दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः
श्रेयसो ह्यवमन्येह विनेशुः सबला नृपाः

M. N. Dutt: Dambhodhva, Kartavirya, Uttara, and Brihadratha, all these kings met with their destruction, along with all their troops for disregarding their superiors.

BORI CE: 02-020-023

मुमुक्षमाणास्त्वत्तश्च न वयं ब्राह्मणब्रुवाः
शौरिरस्मि हृषीकेशो नृवीरौ पाण्डवाविमौ

MN DUTT: 01-256-024

युयुक्षमाणास्त्वत्तो हि न वयं ब्राह्मणा ध्रुवम्
शौरिरस्मि हृषिकेशो नृवीरौ पाण्डवाविमौ
अनयोर्मातुलेयं च कृष्णं मां विद्धि ते रिपुम्

M. N. Dutt: We are desirous of liberating the captive monarchs from you. Know that we are certainly not Brahmanas. I am Hrishikesha Shauri, and these two are the Pandavas.

BORI CE: 02-020-024

त्वामाह्वयामहे राजन्स्थिरो युध्यस्व मागध
मुञ्च वा नृपतीन्सर्वान्मा गमस्त्वं यमक्षयम्

MN DUTT: 01-256-025

त्वामाह्वयामहे राजन् स्थिरो युध्यस्व मागध
मुञ्च वा नृपतीन् सर्वान् गच्छ वा त्वं यमक्षयम्

M. N. Dutt: O king, O monarch of the Magadha kingdom, we challenge you (to a. single combat). Fight with us with steadiness. Either liberate the kings (now kept prisoner by you) or go the abode of Yama.

BORI CE: 02-020-025

जरासंध उवाच
नाजितान्वै नरपतीनहमादद्मि कांश्चन
जितः कः पर्यवस्थाता कोऽत्र यो न मया जितः

MN DUTT: 01-256-026

जरासंध उवाच नाजितान् वै नरपतीनहमाददि कांश्चन
अजितः पर्यवस्थाता कोऽत्र यो न मया जितः

M. N. Dutt: Jarasandha said I never make a king prisoner without first defeating him. Who is kept prisoner here who has not been defeated (by me)?

BORI CE: 02-020-026

क्षत्रियस्यैतदेवाहुर्धर्म्यं कृष्णोपजीवनम्
विक्रम्य वशमानीय कामतो यत्समाचरेत्

MN DUTT: 01-256-027

क्षत्रियस्यैतदेवाहुर्धर्म्य कृष्णोपजीवनम्
विक्रम्य वशमानीय कामतो यत् समाचरेत्

M. N. Dutt: O Krishna, it has been said that the duty of the Kshatriya is to bring others under his sway by displaying his own prowess, and then to treat them in the way he likes.

BORI CE: 02-020-027

देवतार्थमुपाकृत्य राज्ञः कृष्ण कथं भयात्
अहमद्य विमुञ्चेयं क्षात्रं व्रतमनुस्मरन्

MN DUTT: 01-256-028

देवतार्थमुपाहत्य राज्ञः कृष्ण कथं भयात्
अहमद्य विमुच्येयं क्षात्रं व्रतमनुस्मरन्

M. N. Dutt: O Krishna, recollecting the duty of a Kshatriya, how can I from fear to day liberate the kings collected by me for the purpose of the god?

BORI CE: 02-020-028

सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः
द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगपत्पृथगेव वा

MN DUTT: 01-256-029

सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः
द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगपत् पृथगेव वा

M. N. Dutt: I am ready to fight with troops against troops placed in a battle array, or alone against (you) one, two or three, either at the sometime or separately.

BORI CE: 02-020-029

वैशंपायन उवाच
एवमुक्त्वा जरासंधः सहदेवाभिषेचनम्
आज्ञापयत्तदा राजा युयुत्सुर्भीमकर्मभिः

MN DUTT: 01-256-030

वैशम्पायन उवाच एवमुक्त्वा जरासंधः सहदेवाभिषेचनम्
आज्ञापयत् तदा राजा युयुत्सुर्भीमकर्मभिः

M. N. Dutt: Vaishampayana said Having said this, and being willing to fight with those heroes of fearful deeds (Krishna etc.), Jarasandha ordered his son Sahadeva to be installed on the throne.

BORI CE: 02-020-030

स तु सेनापती राजा सस्मार भरतर्षभ
कौशिकं चित्रसेनं च तस्मिन्युद्ध उपस्थिते

MN DUTT: 01-256-031

स तु सेनापति राजा सस्मार भरतर्षभ
कौशिकं चित्रसेनं च तस्मिन् युद्ध उपस्थिते

M. N. Dutt: O best of the Bharata race, when the day for the combat came, the king thought of his commanders-in-chief, Kaushika and Chitrasena.

BORI CE: 02-020-031

ययोस्ते नामनी लोके हंसेति डिभकेति च
पूर्वं संकथिते पुम्भिर्नृलोके लोकसत्कृते

MN DUTT: 01-256-032

ययोस्ते नामनी राजन् हंसेति डिम्भकेति च
पूर्वं संकथितं पुम्भिर्नृलोके लोकसत्कृते

M. N. Dutt: O king, they were formerly called by the ever renowned names of Hansa and Dimbhaka by every body in the world.

BORI CE: 02-020-032

तं तु राजन्विभुः शौरी राजानं बलिनां वरम्
स्मृत्वा पुरुषशार्दूल शार्दूलसमविक्रमम्

BORI CE: 02-020-033

सत्यसंधो जरासंधं भुवि भीमपराक्रमम्
भागमन्यस्य निर्दिष्टं वध्यं भूमिभृदच्युतः

BORI CE: 02-020-034

नात्मनात्मवतां मुख्य इयेष मधुसूदनः
ब्रह्मणोऽऽज्ञां पुरस्कृत्य हन्तुं हलधरानुजः

MN DUTT: 01-256-033

तं तु राजन् विभुः शौरी राजानं बलिनां वरम्
स्मृत्वा पुरुषशार्दूल: शार्दूलसमविक्रमम्
सत्यसंधो जरासंधं भुवि भीमपराक्रमम्
भागमन्यस्य निर्दिष्टमवध्यं मधुभिर्मधे
नात्मनाऽऽत्मवतां मुख्य इयेष मधुसूदनः
ब्राह्मीमाज्ञां पुरस्कृत्य हन्तुं हलधरानुजाः

M. N. Dutt: O king, that foremost of all powerful men, the self-controlled lord Shauri (Krishna), that best of men, that slayer of Madhu, ever de:oted to truth, the younger brother of Haladhara, knowing that the king of Magadha was destined to be killed in battle by Bhima and not by the destroyer of Madhu, did not at the command of Brahma desire to kill that foremost of all powerful men, that hero as powerful as the tiger, that warrior of terrible valour, king Jarasandha.

Home | About | Back to Book 02 Contents | ← Chapter 19 | Chapter 21 →