Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 040

BORI CE: 02-040-001

भीष्म उवाच
चेदिराजकुले जातस्त्र्यक्ष एष चतुर्भुजः
रासभारावसदृशं रुराव च ननाद च

MN DUTT: 01-277-001

भीष्म उवाच चेदिराजकुले जातस्त्र्यक्ष एष चतुर्भुजः
रासभारावसदृशं ररास च ननाद च

M. N. Dutt: Bhishma said This Shishupala was born with three eyes and four hands in the dynasty of the kings of Chedi. As soon as he was born, he screamed and brayed like an ass.

BORI CE: 02-040-002

तेनास्य मातापितरौ त्रेसतुस्तौ सबान्धवौ
वैकृतं तच्च तौ दृष्ट्वा त्यागाय कुरुतां मतिम्

MN DUTT: 01-277-002

तेनास्य मातापितरौ त्रेसतुस्तौ सबान्धवौ
वैकृतं तस्य तौ दृष्ट्वा त्यागायाकुरुतां मतिम्

M. N. Dutt: His father and mother along with all their relatives were struck with fear (on seeing this fearful phenomenon). seeing these evil omens, they resolved to abandon him.

BORI CE: 02-040-003

ततः सभार्यं नृपतिं सामात्यं सपुरोहितम्
चिन्तासंमूढहृदयं वागुवाचाशरीरिणी

MN DUTT: 01-277-003

ततः सभार्यं नृपतिं सामात्यं सपुरोहितम्
चिन्तासम्मूढहृदयं वागुवाचाशरीरिणी

M. N. Dutt: But at that time an invisible voice (thus) said to the king and his wife with their ministers and priest, all of whose hearts were paralysed by anxiety.

BORI CE: 02-040-004

एष ते नृपते पुत्रः श्रीमाञ्जातो महाबलः
तस्मादस्मान्न भेतव्यमव्यग्रः पाहि वै शिशुम्

MN DUTT: 01-277-004

एष ते नृपतेः पुत्रः श्रीमाञ्जातो बलाधिकः
तस्मादस्मान्न भेतव्यमव्यगः पाहि वै शिशुम्

M. N. Dutt: The Voice said. O king, this your son, who has been (just) born, will become fortunate and superior in strength. Therefore you have no fear from him. Cherish this child without (any) anxiety.

BORI CE: 02-040-005

न चैवैतस्य मृत्युस्त्वं न कालः प्रत्युपस्थितः
मृत्युर्हन्तास्य शस्त्रेण स चोत्पन्नो नराधिप

MN DUTT: 01-277-005

न च वै तस्य मृत्युर्वै न कालः प्रत्युपस्थितः
मृत्युहन्तास्य शस्त्रेण स चोत्पन्नो नराधिप

M. N. Dutt: O king, he will not die. His time is not yet come. He that will kill him with weapons has also been born.

BORI CE: 02-040-006

संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः
पुत्रस्नेहाभिसंतप्ता जननी वाक्यमब्रवीत्

MN DUTT: 01-277-006

संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः
पुत्रस्नेहाभिसंतप्ता जननी वाक्यमब्रवीत्

M. N. Dutt: Bhishma said. Having heard these words, the mother becoming anxious by affection for her son, spoke thus to the invisible being.

BORI CE: 02-040-007

येनेदमीरितं वाक्यं ममैव तनयं प्रति
प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः

BORI CE: 02-040-008

श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युर्भविष्यति
अन्तर्हितं ततो भूतमुवाचेदं पुनर्वचः

BORI CE: 02-040-009

येनोत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ
पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ

BORI CE: 02-040-010

तृतीयमेतद्बालस्य ललाटस्थं च लोचनम्
निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युर्भविष्यति

BORI CE: 02-040-011

त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम्
धरण्यां पार्थिवाः सर्वे अभ्यगच्छन्दिदृक्षवः

BORI CE: 02-040-012

तान्पूजयित्वा संप्राप्तान्यथार्हं स महीपतिः
एकैकस्य नृपस्याङ्के पुत्रमारोपयत्तदा

BORI CE: 02-040-013

एवं राजसहस्राणां पृथक्त्वेन यथाक्रमम्
शिशुरङ्के समारूढो न तत्प्राप निदर्शनम्

MN DUTT: 01-277-007

येनेदमीरितं वाक्यं ममैतं तनयं प्रति
प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः
याथातथ्येन भगवान् देवो वा यदि वेतरः
श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युभविष्यति

MN DUTT: 01-277-008

अन्तर्भूतं ततो भूतमुवाचेदं पुनर्वचः
यस्योत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ
पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ
तृतीयमेतद् बालस्य ललाटस्थं तु लोचनम्
निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युभविष्यति
त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम्

MN DUTT: 01-277-009

पृथिव्यां पार्थिवाः सर्वे अभ्यागच्छन् दिदृक्षवः
तान् पूजयित्वा सम्प्राप्तान् यथार्ह स महीपतिः

MN DUTT: 01-277-010

एकैकस्य नृपस्याङ्के पुत्रमारोपयत् तदा
एवं राजसहस्राणां पृथक्त्वेन यथाक्रमम्
शिशुरङ्कसमारूढो न तत् प्राप निदर्शनम्
एतदेव तु संश्रुत्य द्वारवत्यां महाबलौ

M. N. Dutt: "I bow with joined hands to him that has uttered these words regarding my son. Let him (the invisible being), whether he is an exalted god or any other being, tell me another word. I desire to hear who will be the slayer of this my son". The invisible being then again said, "He, upon whose lap this child being taken, his extra arms will fall down on the ground like a pair of five headed snakes, and observing whom his third eyes on the forehead will disappear, will be his slayer." Having heard of the child's three eyes and five arms and also of the words of the invisible being. All the kings of the world came to see him. The (Chedi) king worshipped the monarchs that came as each deserved. And gave his child upon their laps one after the other. Thus the child was placed on the laps of one thousand kings one after the other. But what was heard (from the invisible being) did not come to pass. having heard this (about the child) at Dvaravati, the two greatly powerful heroes.

BORI CE: 02-040-014

ततश्चेदिपुरं प्राप्तौ संकर्षणजनार्दनौ
यादवौ यादवीं द्रष्टुं स्वसारं तां पितुस्तदा

MN DUTT: 01-277-011

ततश्चेदिपुरं प्राप्तौ संकर्षणजनार्दनौ
यादवी यादवीं द्रष्टुं स्वसारं तौ पितुस्तदा

M. N. Dutt: The Yadu princes, Sankarashans (Valadeva) and Janarddana (Krishna) went to the capital of the Chedi (king) to see their aunt, the princess of the Yadu race (the queen of the Chedi king).

BORI CE: 02-040-015

अभिवाद्य यथान्यायं यथाज्येष्ठं नृपांश्च तान्
कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ

MN DUTT: 01-277-012

अभिवाद्य यथान्यायं यथाश्रेष्ठं नृपं च ताम्
कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ

M. N. Dutt: Saluting every body according to his rank and saluting also the king and the queen and inquiring after every body's welfare, Rama and Keshava (Balaram and Krishna) took their seats.

BORI CE: 02-040-016

अभ्यर्चितौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः
पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात्स्वयम्

MN DUTT: 01-277-013

साभ्यर्च्य तौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः
पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात् स्वयम्

M. N. Dutt: When those two heroes were duly worshipped, the queen with great pleasure and joy herself placed the child on the lap of Damodara (Krishna).

BORI CE: 02-040-017

न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ
पेततुस्तच्च नयनं निममज्ज ललाटजम्

MN DUTT: 01-277-014

न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ
पेततुस्तच्च नयनं न्यमज्जत ललाटजम्

M. N. Dutt: As soon as the child was placed on his lap, his extra arms fell down and the eye on his forehead disappeared.

BORI CE: 02-040-018

तद्दृष्ट्वा व्यथिता त्रस्ता वरं कृष्णमयाचत
ददस्व मे वरं कृष्ण भयार्ताया महाभुज

MN DUTT: 01-277-015

तद् दृष्ट्वा व्यथिता जस्ता वरं कृष्णमयाचत
दद व मे वरं कृष्ण भयार्ताया महाभुज

M. N. Dutt: Seeing this, the queen became alarmed and aggrieved, she begged Krishna to grant her a boon. (She said), O mighty armed hero, I am afflicted with fear; grant me a boon.

BORI CE: 02-040-019

त्वं ह्यार्तानां समाश्वासो भीतानामभयंकरः
पितृष्वसारं मा भैषीरित्युवाच जनार्दनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-277-016

त्वं वार्तानां समाश्वासो भीतानामभयप्रदः
एवमुक्तस्ततः कृष्णः सोऽब्रवीद् यदुनन्दनः

M. N. Dutt: You are the assuager of all men afflicted with grief; you are the dispeller of every body's fear". Having been thus addressed, the : descendant of Yadu, Krishna replied.

Corresponding verse not found in BORI CE

MN DUTT: 01-277-017

मा भैस्त्वं देवि धर्मज्ञे न मत्तोऽस्ति भयं तव
ददामि कं वरं च करवाणि पितृष्वसः

M. N. Dutt: "O lady, do not be alarmed. O virtuous queen, you have no fear from me. O aunt, what boon shall I give you? What shall I do?

BORI CE: 02-040-020

ददानि कं वरं किं वा करवाणि पितृष्वसः
शक्यं वा यदि वाशक्यं करिष्यामि वचस्तव

BORI CE: 02-040-021

एवमुक्ता ततः कृष्णमब्रवीद्यदुनन्दनम्
शिशुपालस्यापराधान्क्षमेथास्त्वं महाबल

MN DUTT: 01-277-017

मा भैस्त्वं देवि धर्मज्ञे न मत्तोऽस्ति भयं तव
ददामि कं वरं च करवाणि पितृष्वसः

MN DUTT: 01-277-018

शक्यं वा यदि वाशक्यं करिष्यामि वचस्तव
एवमुक्ता ततः कृष्णमब्रवीद् यदुनन्दनम्

MN DUTT: 01-277-019

शिशुपालस्यापराधान् क्षमेथास्त्वं महाबला मत्कृते यदुशार्दूल विद्ध्येनं मे वरं प्रभो

M. N. Dutt: "O lady, do not be alarmed. O virtuous queen, you have no fear from me. O aunt, what boon shall I give you? What shall I do? Whether I am able or not, I shall do what you will say." Having been thus addressed, she thus spoke to the descendant of Yadu, Krishna. "O greatly powerful hero, O best of the Yadu race, you will have to pardon for my sake the offence committed by Shishupala. O lord, know, this is the boon I ask”.

BORI CE: 02-040-022

कृष्ण उवाच
अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः
पुत्रस्य ते वधार्हाणां मा त्वं शोके मनः कृथाः

MN DUTT: 01-277-020

श्रीकृष्ण उवाच अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः
पुत्रस्य ते वधार्हस्य मा त्वं शोके मनः कृथाः

M. N. Dutt: Krishna Said O Aunt, even when he will deserve to be killed, in such one hundred (occasions of) offences of this (Shishupala), I will pardon him. Do not be (therefore) aggrieved.

BORI CE: 02-040-023

भीष्म उवाच
एवमेष नृपः पापः शिशुपालः सुमन्दधीः
त्वां समाह्वयते वीर गोविन्दवरदर्पितः

MN DUTT: 01-277-021

भीष्म उवाच एवमेष नृपः पापः शिशुपालः सुमन्दधीः
त्वां समाह्वयते वीर गोविन्दवरदर्पितः

M. N. Dutt: Bhishma said. O Bhima, such is this wretch Shishupala, a king with a wicked heart. Being proud for the boon granted by Govinda (Krishna), he now calls you to battle.

Home | About | Back to Book 02 Contents | ← Chapter 39 | Chapter 41 →