Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 039

BORI CE: 02-039-001

शिशुपाल उवाच
स मे बहुमतो राजा जरासंधो महाबलः
योऽनेन युद्धं नेयेष दासोऽयमिति संयुगे

MN DUTT: 01-276-001

शिशुपाल उवाच स मे बहुमतो राजा जरासंधो महाबलः
योऽनेन युद्धं नेयेष दासोऽयमिति संयुगे

M. N. Dutt: Shishupala said The greatly powerful king Jarasandha, who did not desire to fight with Krishna, saying that he was but a “servant”, was (surely) worthy of my greatest esteem.

BORI CE: 02-039-002

केशवेन कृतं यत्तु जरासंधवधे तदा
भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते

MN DUTT: 01-276-002

केशवेन कृतं कर्म जरासंधवधे तदा
भीमसेनार्जुनाभ्यां च कस्तत् साध्विति मन्यते

M. N. Dutt: Who will consider praiseworthy the act of killing Jarasandha which was done by Keshava (Krishna), as also by Bhima and Arjuna?

BORI CE: 02-039-003

अद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना
दृष्टः प्रभावः कृष्णेन जरासंधस्य धीमतः

MN DUTT: 01-276-003

अद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना
दृष्टः प्रभावः कृष्णेन जरासंधस्य भूपतेः

M. N. Dutt: Entering (the city) by a way which was not the (public) gate, and disguised as a Vedaknowing (Brahmana), this Krishna saw the prowess of king Jarasandha.

BORI CE: 02-039-004

येन धर्मात्मनात्मानं ब्रह्मण्यमभिजानता
नैषितं पाद्यमस्मै तद्दातुमग्रे दुरात्मने

MN DUTT: 01-276-004

येन धर्मात्मनाऽऽत्मानं ब्रह्मण्यमविजानता
नेषितं पाद्यमस्मै तद् दातुमग्रे दुरात्मने

M. N. Dutt: When that illustrious king offered this wretch water to wash his feet, it was then he said from seeming motives of virtue that he was not a Brahmana.

BORI CE: 02-039-005

भुज्यतामिति तेनोक्ताः कृष्णभीमधनंजयाः
जरासंधेन कौरव्य कृष्णेन विकृतं कृतम्

MN DUTT: 01-276-005

भुज्यतामिति तेनोक्ताः कृष्णभीमधनंजयाः
जरासंधेन कौरव्य कृष्णेन विकृतं कृतम्

M. N. Dutt: O descendant of Kuru, when Bhima, Dhananjaya and Krishna were asked by Jarasandha to eat, that request was refused by this Krishna.

BORI CE: 02-039-006

यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे
कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति

MN DUTT: 01-276-006

यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे
कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति

M. N. Dutt: If this one (Krishna) is the lord of the universe, as this fool thinks himself to be, why does he not then consider himself a Brahmana?

BORI CE: 02-039-007

इदं त्वाश्चर्यभूतं मे यदिमे पाण्डवास्त्वया
अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति

MN DUTT: 01-276-007

इदं त्वाश्चर्यभूतं मे यदिमे पाण्डवास्त्वया
अपकृष्टाः सतां मार्गान्प्रन्यन्ते तच्च साध्विति

M. N. Dutt: It is greatly surprising that though you often lead the Pandavas away from the path of the pious, yet they consider you (Bhima) to be honest.

BORI CE: 02-039-008

अथ वा नैतदाश्चर्यं येषां त्वमसि भारत
स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः

MN DUTT: 01-276-008

अथ वा नैतदाश्चर्यं येषां त्वमसि भारत
स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः

M. N. Dutt: Odescendant of Bharata (Bhishma), there is nothing to be surprising (perhaps) in those who have got you, who is no better than a woman and who is old, to be their counsellor in all things.

BORI CE: 02-039-009

वैशंपायन उवाच
तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु
चुकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान्

MN DUTT: 01-276-009

वैशम्पायन उवाच तस्य तद् वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु
चुकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान्

M. N. Dutt: Vaishampayana said Hearing his these harsh words-harsh both in import and sound, that foremost of all strong men, the powerful Bhimasena, became angry.

BORI CE: 02-039-010

तस्य पद्मप्रतीकाशे स्वभावायतविस्तृते
भूयः क्रोधाभिताम्रान्ते रक्ते नेत्रे बभूवतुः

MN DUTT: 01-276-010

तथा पद्मप्रतीकाशे स्वभावायतविस्तृते
क्रोधाभिताम्राक्षे रक्ते नेत्रे बभूवतुः

M. N. Dutt: Under the influence of anger, his lotus-like eyes, naturally large and expanding, became still more extended, and also as red as the copper.

BORI CE: 02-039-011

त्रिशिखां भ्रुकुटीं चास्य ददृशुः सर्वपार्थिवाः
ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव

MN DUTT: 01-276-011

त्रिशिखां भृकुटीं चास्य ददृशुः सर्वपार्थिवाः
भूयः ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव

M. N. Dutt: The assembled kings saw on his forehead three lines of wrinkles like the Ganges with her three currents on the three peaked mountain.

BORI CE: 02-039-012

दन्तान्संदशतस्तस्य कोपाद्ददृशुराननम्
युगान्ते सर्वभूतानि कालस्येव दिधक्षतः

MN DUTT: 01-276-012

दन्तान् संदशतस्तस्य कोपाद् ददृशुराननम्
युगान्ते सर्वभूतानि कालस्येव जिघत्सतः

M. N. Dutt: When he began to grind his teeth in anger, the kings saw his face resemble like that of the Death preparing to swallow every creature at the end of the Yuga.

BORI CE: 02-039-013

उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनम्
भीष्म एव महाबाहुर्महासेनमिवेश्वरः

MN DUTT: 01-276-013

उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनम्
भीष्म एव महाबाहुर्महासेनमिवेश्वरः

M. N. Dutt: As the strong-minded (hero) was about to jump up with great impetuosity, the mighty armed Bhishma caught him (by the hand), as if Mahadeva seized Mahasena.

BORI CE: 02-039-014

तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत
गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः

MN DUTT: 01-276-014

तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत
गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः

M. N. Dutt: O descendant of Bharata, Bhima's anger was soon appeased by Bhishma with various words of sound counsels.

BORI CE: 02-039-015

नातिचक्राम भीष्मस्य स हि वाक्यमरिंदमः
समुद्धूतो घनापाये वेलामिव महोदधिः

MN DUTT: 01-276-015

नातिचक्राम भीष्मस्य स हि वाक्यमरिंदमः
समुवृत्तो घनापाये वेलामिव महोदधिः

M. N. Dutt: That chastiser of foes could not disobey Bhishma's words, as the ocean never goes beyond its shore, though swollen with the waters of the rainy season.

BORI CE: 02-039-016

शिशुपालस्तु संक्रुद्धे भीमसेने नराधिप
नाकम्पत तदा वीरः पौरुषे स्वे व्यवस्थितः

MN DUTT: 01-276-016

शिशुपालस्तु संक्रुद्धे भीमसेने जनाधिप
नाकम्पत तदा वीरः पौरुषे स्वे व्यवस्थितः

M. N. Dutt: O king, though Bhima was angry, the heroic Shishupala, depending on his own valour, did not tremble in fear.

BORI CE: 02-039-017

उत्पतन्तं तु वेगेन पुनः पुनररिंदमः
न स तं चिन्तयामास सिंहः क्षुद्रमृगं यथा

MN DUTT: 01-276-017

उत्पतन्तं तु वेगेन पुन: पुनररिंदमः
न स तं चिन्तयामास सिंहः क्रुद्धो मृगं यथा

M. N. Dutt: Though Bhima every moment jumping up (from his seat) with great impetuosity, yet Shishupala did not bestow a single thought on him, as a lion does not mind a small animal who leaps up in rage.

BORI CE: 02-039-018

प्रहसंश्चाब्रवीद्वाक्यं चेदिराजः प्रतापवान्
भीमसेनमतिक्रुद्धं दृष्ट्वा भीमपराक्रमम्

MN DUTT: 01-276-018

प्रहसंश्चाब्रवीद् वाक्यं चेदिराजः प्रतापवान्
भीमसेनमभिक्रुद्धं दृष्ट्वा भीमपराक्रमम्

M. N. Dutt: Seeing Bhima of terrible prowess in such great rage, the mighty kings of Chedi laughingly spoke thus. was

BORI CE: 02-039-019

मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपाः
मत्प्रतापाग्निनिर्दग्धं पतंगमिव वह्निना

MN DUTT: 01-276-019

मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपाः
मत्प्रभावविनिर्दग्धं पतङ्गमिव वह्निना

M. N. Dutt: "O Bhishma, release his. Let all these kings see him burnt down by my prowess like an insect by fire".

BORI CE: 02-039-020

ततश्चेदिपतेर्वाक्यं तच्छ्रुत्वा कुरुसत्तमः
भीमसेनमुवाचेदं भीष्मो मतिमतां वरः

MN DUTT: 01-276-020

ततश्चेदिपतेर्वाक्यं श्रुत्वा तत् कुरुसत्तमः
भीमसेनमुवाचेदं भीष्मो मतिमतां वरः

M. N. Dutt: Having heard these words of the king of the Chedis, that foremost of the Kurus, that best of all intelligent men, Bhishma thus spoke to Bhima.

Home | About | Back to Book 02 Contents | ← Chapter 38 | Chapter 40 →