Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 038

BORI CE: 02-038-001

शिशुपाल उवाच
विभीषिकाभिर्बह्वीभिर्भीषयन्सर्वपार्थिवान्
न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः

MN DUTT: 01-275-001

शिशुपाल उवाच विभीषिकाभिर्बह्वीभिर्भीषयन् सर्वपार्थिवान्
न व्यपत्रपसे कस्माद् वृद्धः सन् कुलपांसन

M. N. Dutt: Shishupala said Old and infamous wretch of your race, are you not ashamed to frighten all these kings by these false terrors?

BORI CE: 02-038-002

युक्तमेतत्तृतीयायां प्रकृतौ वर्तता त्वया
वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः

MN DUTT: 01-275-002

युक्तमेतत् तृतीयायां प्रकृतौ वर्तता त्वया
वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः

M. N. Dutt: You are the foremost of the Purus-living as you do in the third state (celibacy), it is but fit that you should give such advice, which is so void of morality.

BORI CE: 02-038-003

नावि नौरिव संबद्धा यथान्धो वान्धमन्वियात्
तथाभूता हि कौरव्या भीष्म येषां त्वमग्रणीः

MN DUTT: 01-275-003

नावि नौरिव सम्बद्धा यथान्धो वान्धमन्वियात्
तथाभूता हि कौरव्या येषां भीष्म त्वमग्रणीः

M. N. Dutt: O Bhishma, when you are their leader the Purus are like a boat tied to a boat, or like a blind man following a blind man.

BORI CE: 02-038-004

पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः
त्वया कीर्तयतास्माकं भूयः प्रच्यावितं मनः

MN DUTT: 01-275-004

पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः
त्वया कीर्तयतास्माकं भूयः प्रव्यथितं मनः

M. N. Dutt: You have once again given pains to our hearts by reciting the deeds of this (Krishna), such as his killing Putana and others.

BORI CE: 02-038-005

अवलिप्तस्य मूर्खस्य केशवं स्तोतुमिच्छतः
कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते

MN DUTT: 01-275-005

अवलिप्तस्य मूर्खस्य केशवं स्तोतुमिच्छतः
कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते

M. N. Dutt: O Bhishma, arrogant and fool as you are, and also desirous of praising Krishna, why does not your tongue split into a hundred parts?

BORI CE: 02-038-006

यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर्नरैः
तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि

MN DUTT: 01-275-006

यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैनरैः
तमिमं ज्ञानवृद्धः सन् गोपं संस्तोतुमिच्छसि

M. N. Dutt: O Bhishma, how do you, superior as you are in knowledge, desire to praise the cowherd (Krishna) whose evil repute is told even by men with childish intelligence,

BORI CE: 02-038-007

यद्यनेन हता बाल्ये शकुनिश्चित्रमत्र किम्
तौ वाश्ववृषभौ भीष्म यौ न युद्धविशारदौ

MN DUTT: 01-275-007

यद्यनेन हतो बाल्ये शकुनिश्चित्रमत्र किम्
तौ वाश्ववृषभौ भीष्म यौ न युद्धविशारदौ

M. N. Dutt: O Bhishma, if he (Krishna) has killed a vulture in his childhood, what is there to praise in that feat? What is there also in his killing of Ashva and Vrishabha, both of whom were ignorant of the science of war?

BORI CE: 02-038-008

चेतनारहितं काष्ठं यद्यनेन निपातितम्
पादेन शकटं भीष्म तत्र किं कृतमद्भुतम्

MN DUTT: 01-275-008

चेतनारहितं काष्ठं यद्यनेन निपातितम्
पादेन शकटं भीष्म तत्र किं कृतमद्भुतम्

M. N. Dutt: O Bhishma, what is there wonderful if this (Krishna) threw down by a kick an inanimate piece of wood, namely a car?

BORI CE: 02-038-009

वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः
तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम

MN DUTT: 01-275-009

वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः
तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम

M. N. Dutt: O Bhishma, in my opinion there was nothing remarkable in this one's holding for a week the Govardhana hill which is like an anthill.

BORI CE: 02-038-010

भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि
इति ते भीष्म शृण्वानाः परं विस्मयमागताः

MN DUTT: 01-275-010

भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि
इति ते भीष्म शृण्वानाः परे विस्मयमागताः

M. N. Dutt: O Bhishma, "while sporting on the hills, this one ate a large quantity of food,” hearing these words of yours, many have been much astonished.

BORI CE: 02-038-011

यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः
स चानेन हतः कंस इत्येतन्न महाद्भुतम्

MN DUTT: 01-275-011

यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः
स चानेन हतः कंस इत्येतन्न महाद्भुतम्

M. N. Dutt: O (Bhishma) learned in the precepts of religion, what could be more wonderful than this one's killing Kansa, by whose food he became fattened and strong.

BORI CE: 02-038-012

न ते श्रुतमिदं भीष्म नूनं कथयतां सताम्
यद्वक्ष्ये त्वामधर्मज्ञ वाक्यं कुरुकुलाधम

MN DUTT: 01-275-012

न ते श्रुतमिदं भीष्म नूनं कथयतां सताम्
यद् वक्ष्ये त्वामधर्मज्ञं वाक्यं कुरुकुलाधम

M. N. Dutt: O Bhishma, O wretch of the Puru race, you are ignorant of the precepts of religion. You have not heard from the pious men what I would now tell you.

BORI CE: 02-038-013

स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च
यस्य चान्नानि भुञ्जीत यश्च स्याच्छरणागतः

BORI CE: 02-038-014

इति सन्तोऽनुशासन्ति सज्जना धर्मिणः सदा
भीष्म लोके हि तत्सर्वं वितथं त्वयि दृश्यते

MN DUTT: 01-275-013

स्त्रीषु गोषु न शस्त्राणि पातयेद् ब्राह्मणेषु च
यस्य चान्नानि भुञ्जीत यत्र च स्यात् प्रतिश्रयः
इति सन्तोऽनुशासन्ति सज्जनं धर्मिणः सदा
भीष्म लोके हि तत् सर्वं वितथं त्वयि दृश्यते

M. N. Dutt: The pious men always instruct good men not to use weapons against women, kine, Brahmanas and the men whose food has been partaken, and also those whose shelter has been enjoyed. O Bhishma, it appears all this teaching has been thrown away on you.

BORI CE: 02-038-015

ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम
अजानत इवाख्यासि संस्तुवन्कुरुसत्तम
गोघ्नः स्त्रीघ्नश्च सन्भीष्म कथं संस्तवमर्हति

MN DUTT: 01-275-014

ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम
अजानत इवाख्यासि संस्तुवन् कौरवाधम

M. N. Dutt: Owretch of the Kuru race, wishing to praise Keshava (Krishna), you describe him before me as great and superior in knowledge and age, as if I know nothing.

Corresponding verse not found in BORI CE

MN DUTT: 01-275-015

गोनः स्त्रीनश्च सन् भीष्म त्वद्वाक्याद् यदि पूज्यते
एवंभूतश्च यो भीष्म कथं संस्तवमर्हति

M. N. Dutt: O Bhishma, if at your word one who has killed women and kine be worshipped, what then is to become of this teaching? O Bhishma, how can he deserve praise who is such?

BORI CE: 02-038-016

असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः
संभावयति यद्येवं त्वद्वाक्याच्च जनार्दनः
एवमेतत्सर्वमिति सर्वं तद्वितथं ध्रुवम्

MN DUTT: 01-275-016

असौ मतिमतां श्रेष्ठो य एथ जगतः प्रभुः
सम्भावयति चाप्येवं त्वद्वाक्याच्च जनार्दनः
एवमेतत् सर्वमिति तत् सर्वं वितथं ध्रुवम्

M. N. Dutt: "This one is the foremost of all wise men," and "This one is the lord of the universe," hearing these words of yours, Janardana (Krishna) believes that they are all true. But they are surely all false.

BORI CE: 02-038-017

न गाथा गाथिनं शास्ति बहु चेदपि गायति
प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा

MN DUTT: 01-275-017

न गाथागाथिनं शास्ति बहु चेदपि गायति
प्रकृति यान्ति भूतानि भूलिङ्गशकुनिर्यथा

M. N. Dutt: The verses that a chaunter chaunts, though he chants them often, would produce no impression on him. every creature acts according to his own disposition like the bird Bhulinga.

BORI CE: 02-038-018

नूनं प्रकृतिरेषा ते जघन्या नात्र संशयः
अतः पापीयसी चैषां पाण्डवानामपीष्यते

BORI CE: 02-038-019

येषामर्च्यतमः कृष्णस्त्वं च येषां प्रदर्शकः
धर्मवाक्त्वमधर्मज्ञः सतां मार्गादवप्लुतः

MN DUTT: 01-275-018

नूनं प्रकृतिरेषा ते जघन्या नात्र संशयः
अति पापीयसी चैषा पाण्डवानामपीष्यते
येषामर्थ्यतमः कृष्णस्त्वं च येषां प्रदर्शकः
धर्मवांस्त्वमधर्मज्ञः सतां मार्गादवप्लुतः

M. N. Dutt: There is not the least doubt that your disposition is very mean. It appears the Pandavas also who consider Krishna as deserving of worship and who have you for their leader are of sinful dispositions. Though you possess the knowledge of virtue, yet you have fallen from the path of virtue.

BORI CE: 02-038-020

को हि धर्मिणमात्मानं जानञ्ज्ञानवतां वरः
कुर्याद्यथा त्वया भीष्म कृतं धर्ममवेक्षता

MN DUTT: 01-275-019

को हि धर्मिणमात्मानं जानज्ञानविदां वरः
कुर्याद् यथा त्वया भीष्म कृतं धर्ममवेक्षता

M. N. Dutt: O Bhishma, who will so act as you have from the motives of virtue, knowing himself to be virtuous and superior in knowledge?

BORI CE: 02-038-021

अन्यकामा हि धर्मज्ञ कन्यका प्राज्ञमानिना
अम्बा नामेति भद्रं ते कथं सापहृता त्वया

BORI CE: 02-038-022

यां त्वयापहृतां भीष्म कन्यां नैषितवान्नृपः
भ्राता विचित्रवीर्यस्ते सतां वृत्तमनुष्ठितः

MN DUTT: 01-275-020

चेत् त्वं धर्मं विजानासि यदि प्राज्ञा मतिस्तव
अन्यकामा हि धर्मज्ञा कन्यका प्राज्ञमानिना
अम्बा नामेति भद्रं ते कथं सापहृता त्वया
तां त्वयापि हृतां भीष्म कन्यां नैषितवान् यतः
भ्राता विचित्रवीर्यस्ते सतां मार्गमनुष्ठितः

M. N. Dutt: O Bhishma, if you know Dharına, if your mind is guided by wisdom, why was that virtuous maiden Amba, who desired to have another for her husband, was forcibly carried away by you? Your brother Vichitravirya who followed the path of the pious men,

BORI CE: 02-038-023

दारयोर्यस्य चान्येन मिषतः प्राज्ञमानिनः
तव जातान्यपत्यानि सज्जनाचरिते पथि

MN DUTT: 01-275-021

दारयोर्यस्य चान्येन मिषतः प्राज्ञमानिनः
तव जातान्यपत्यानि सज्जनाचरिते पथि

M. N. Dutt: Knowing her state of mind, did not marry her, though she was brought by you. Proud as you are of your virtue, in your very sight sons were begotten by another on the widow of your brother according to the ways of the pious.

BORI CE: 02-038-024

न हि धर्मोऽस्ति ते भीष्म ब्रह्मचर्यमिदं वृथा
यद्धारयसि मोहाद्वा क्लीबत्वाद्वा न संशयः

MN DUTT: 01-275-022

को हि धर्मोऽस्ति ते भीष्म ब्रह्मचर्यमिदं वृथा
यद् धारयसि मोहाद् वा क्लीबत्वाद् वा न संशयः

M. N. Dutt: O Bhishma, where is your virtue? your Brahmacharya is in vain. Your celibacy is no doubt the result of your ignorance or impotence.

BORI CE: 02-038-025

न त्वहं तव धर्मज्ञ पश्याम्युपचयं क्वचित्
न हि ते सेविता वृद्धा य एवं धर्ममब्रुवन्

MN DUTT: 01-275-023

न त्वहं तव धर्मज्ञ पश्याम्युपचयं क्वचित्
न हि ते सेविता वृद्धा य एवं धर्ममब्रवीः

M. N. Dutt: O (Bhishma), learned in Dharma, I do not see your prosperity. You who thus preach moralịty does not seem to have ever waited upon the old.

BORI CE: 02-038-026

इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः
सर्वमेतदपत्यस्य कलां नार्हति षोडशीम्

MN DUTT: 01-275-024

इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः
सर्वमेतदपत्यस्य कलां नार्हन्ति षोडशीम्

M. N. Dutt: Worship, gift, study, large-Dakshina giving sacrifices, these all are not equal to sixteenth part of that merit which is obtained by the possession of a son.

BORI CE: 02-038-027

व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत्
सर्वं तदनपत्यस्य मोघं भवति निश्चयात्

MN DUTT: 01-275-025

व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत्
सर्वं तदनपत्यस्य मोघं भवति निश्चयात्

M. N. Dutt: O Bhishma, the merit that is obtained by observing many vows and fasts surely goes all in vain if one is childless.

BORI CE: 02-038-028

सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुशासनात्
हंसवत्त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम्

MN DUTT: 01-275-026

सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुसारकः
हंसवत् त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम्

M. N. Dutt: You are childless, you are old, you are an expounder of false morality. Like the swan in ne the story, you shall now be killed by your own relatives.

BORI CE: 02-038-029

एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा
भीष्म यत्तदहं सम्यग्वक्ष्यामि तव शृण्वतः

MN DUTT: 01-275-027

एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा
भीष्म यत् तदहं सम्यग् वक्ष्यामि तव शृण्वतः

M. N. Dutt: O Bhishma, the learned men have said this (story) of old. I shall presently narrate it in full in your hearing.

BORI CE: 02-038-030

वृद्धः किल समुद्रान्ते कश्चिद्धंसोऽभवत्पुरा
धर्मवागन्यथावृत्तः पक्षिणः सोऽनुशास्ति ह

MN DUTT: 01-275-028

वृद्धः किल समुद्रान्ते कश्चिद्वंसोऽभवत् पुरा
धर्मवागन्यथावृत्तः पक्षिणः सोऽनुशास्ति च

M. N. Dutt: In the days of yore there lived an old swan on the coast of the sea. He always spoke of morality and used to instruct all the birds, but his conduct was otherwise.

BORI CE: 02-038-031

धर्मं चरत माधर्ममिति तस्य वचः किल
पक्षिणः शुश्रुवुर्भीष्म सततं धर्मवादिनः

MN DUTT: 01-275-029

धर्मं चरत माधर्ममिति तस्य वचः किल
पक्षिणः शुश्रुवुर्भीष्म सततं सत्यवादिनः

M. N. Dutt: O Bhishma, “Practice virtue and forego sin", these were the words that the truthful (birds) heard him say.

BORI CE: 02-038-032

अथास्य भक्ष्यमाजह्रुः समुद्रजलचारिणः
अण्डजा भीष्म तस्यान्ये धर्मार्थमिति शुश्रुम

MN DUTT: 01-275-030

अथास्य भक्ष्यमाजहः समुद्रजलचारिणः
अण्डजा भीष्म तस्मान्ये धर्मार्थमिति शुश्रुम

M. N. Dutt: O Bhishma, it has been heard by us that oviparous creatures, (all) dwelling in the sea, brought him food for the sake of virtue.

BORI CE: 02-038-033

तस्य चैव समभ्याशे निक्षिप्याण्डानि सर्वशः
समुद्राम्भस्यमोदन्त चरन्तो भीष्म पक्षिणः

MN DUTT: 01-275-031

ते च तस्य समभ्याशे निक्षिप्याण्डानि सर्वशः
समुद्राम्भस्यमज्जन्त चरन्तो भीष्म पक्षिणः
तेषामण्डानि सर्वेषां भक्षयामास पापकृत्

M. N. Dutt: O Bhishma, all those birds left their eggs with him, ranged and dived in the waters of the sea. But that sinful wretch ate them (eggs) all.

BORI CE: 02-038-034

तेषामण्डानि सर्वेषां भक्षयामास पापकृत्
स हंसः संप्रमत्तानामप्रमत्तः स्वकर्मणि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-038-035

ततः प्रक्षीयमाणेषु तेष्वण्डेष्वण्डजोऽपरः
अशङ्कत महाप्राज्ञस्तं कदाचिद्ददर्श ह

MN DUTT: 01-275-032

स हंसः सम्प्रमत्तानामप्रमत्तः स्वकर्मणि
ततः प्रक्षीयमाणेषु तेषु तेष्वण्डजोऽपरः
अशङ्कत महाप्राज्ञः स कदाचिद् ददर्श ह

M. N. Dutt: That swan, always attentive to his own purpose, ate the eggs foolishly trusted to him, Some time after seeing the eggs decreased in number, another greatly intelligent bird suspected him, and one day he saw him (eat those eggs).

BORI CE: 02-038-036

ततः स कथयामास दृष्ट्वा हंसस्य किल्बिषम्
तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम्

MN DUTT: 01-275-033

ततः स कथयामास दृष्ट्वा हंसस्य किल्बिषम्
तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम्

M. N. Dutt: Having witnessed the sinful act of the swan, that bird spoke of it to all the other birds in great sorrow.

BORI CE: 02-038-037

ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समागताः
निजघ्नुस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह

MN DUTT: 01-275-034

ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समीपगाः
निजघ्नुस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह

M. N. Dutt: O excellent Puru, then all those birds, witnessing with their own eyes the act of the (old), swan, came to him, and they then killed that wretch of false conduct.

BORI CE: 02-038-038

ते त्वां हंससधर्माणमपीमे वसुधाधिपाः
निहन्युर्भीष्म संक्रुद्धाः पक्षिणस्तमिवाण्डजम्

MN DUTT: 01-275-035

ते त्वां हंससधर्माणमपीमे वसुधाधिपाः
निहन्युर्भीष्म संक्रुद्धाः पक्षिणस्तं यथाण्डजम्

M. N. Dutt: O Bhishma, your conduct is like that of the old swan. These kings might kill you in anger as the birds killed the old swan.

BORI CE: 02-038-039

गाथामप्यत्र गायन्ति ये पुराणविदो जनाः
भीष्म यां तां च ते सम्यक्कथयिष्यामि भारत

MN DUTT: 01-275-036

गाथामप्यत्र गायन्ति ये पुराणविदो जनाः
भीष्म यां तां च ते सम्यक् कथयिष्यामि भारत
३९

M. N. Dutt: 0. Bhishma, the Purana-knowing men mention a proverb as regard this occurrence. O descendant of Bharata, I shall repeat it to you in detail.

BORI CE: 02-038-040

अन्तरात्मनि विनिहिते; रौषि पत्ररथ वितथम्
अण्डभक्षणमशुचि ते; कर्म वाचमतिशयते

MN DUTT: 01-275-037

अन्तरात्मन्यभिहते रौषि पत्ररथाशुचि
अण्डभक्षणकर्मैतत् तव वाचमतीयते

M. N. Dutt: It is this “O bird, though your heart is affected, yet you preach. But your this sinful act of eating the eggs transgresses of your speeches".

Home | About | Back to Book 02 Contents | ← Chapter 37 | Chapter 39 →