Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 037

BORI CE: 02-037-001

वैशंपायन उवाच
ततः सागरसंकाशं दृष्ट्वा नृपतिसागरम्
रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-037-002

भीष्मं मतिमतां श्रेष्ठं वृद्धं कुरुपितामहम्
बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा

BORI CE: 02-037-003

असौ रोषात्प्रचलितो महान्नृपतिसागरः
अत्र यत्प्रतिपत्तव्यं तन्मे ब्रूहि पितामह

MN DUTT: 01-274-001

वैशम्पायन उवाच ततः सागरसंकाशं दृष्ट्वा नृपतिमण्डलम्
संवर्तवाताभिहतं भीमं क्षुब्धमिवार्णवम्
रोषात् प्रचलितं सर्वमिदमाह युधिष्ठिरः
भीष्मं मतिमतां मुख्यं वृद्धं कुरुपितामहम्
बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा
असौ रोषात् प्रचलितो महान् नृपतिसागरः
अत्र यत् प्रतिपत्तव्यं तन्मे ब्रूहि पितामह

M. N. Dutt: Vaishampayana said Seeing that assembly of kings agitated by anger, as the fearful ocean is agitated by the winds at the time of the universal dissolution, Yudhishthira thus spoke to that foremost of all intelligent men, the grandsire of the Kurus, the aged Bhishma, as that slayer of foes, Purohita (Indra) of extraordinary prowess, speaks to Brihaspati. “This.vast ocean of kings have been agitated by wrath. O grandsire, tell me what should be done now.

BORI CE: 02-037-004

यज्ञस्य च न विघ्नः स्यात्प्रजानां च शिवं भवेत्
यथा सर्वत्र तत्सर्वं ब्रूहि मेऽद्य पितामह

MN DUTT: 01-274-002

यज्ञस्य च न विघ्नः स्यात् प्रजानां च हितं भवेत्
यथा सर्वत्र तत् सर्वं ब्रूहि मेऽद्य पितामह

M. N. Dutt: O grandsire, tell me what I should do now that my sacrifice may not be obstructed and my subjects may not be injured”.

BORI CE: 02-037-005

इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे
उवाचेदं वचो भीष्मस्ततः कुरुपितामहः

MN DUTT: 01-274-003

इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे
उवाचेदं वचो भीष्मस्ततः कुरुपितामहः

M. N. Dutt: When Dharmaraja Yudhishthira, learned in morality, said this, the grandsire of the Kurus Bhishma thus spoke to him.

BORI CE: 02-037-006

मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति
शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः

MN DUTT: 01-274-004

मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति
शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः

M. N. Dutt: "O best of the Kurus, do not be alarmed. can the dog kill the lion? I have already settled some means that is both beneficial and conformable to policy.

BORI CE: 02-037-007

प्रसुप्ते हि यथा सिंहे श्वानस्तत्र समागताः
भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः

MN DUTT: 01-274-005

प्रसुप्ते हि यथा सिंहे श्वानस्तस्मिन् समागताः
भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः

M. N. Dutt: As a pack of dogs bark all together at a sleeping lion, so do all these rulers of the earth.

BORI CE: 02-037-008

वृष्णिसिंहस्य सुप्तस्य तथेमे प्रमुखे स्थिताः
भषन्ते तात संक्रुद्धाः श्वानः सिंहस्य संनिधौ

MN DUTT: 01-274-006

वृष्णिसिंहस्य सुप्तस्य तथामी प्रमुखे स्थिताः
भषन्ते तात संक्रुद्धाः श्वान: सिंहस्य संनिधौ

M. N. Dutt: O child, like the dogs at the lion, these (kings) are angrily barking before the sleeping lion of the Vrishni race (Krishna).

BORI CE: 02-037-009

न हि संबुध्यते तावत्सुप्तः सिंह इवाच्युतः
तेन सिंहीकरोत्येतान्नृसिंहश्चेदिपुंगवः

MN DUTT: 01-274-007

न हि सम्बुध्यते यावत् सुप्तः सिंह इवाच्युतः
तेन सिंहीकरोत्येतान् नृसिंहश्चेदिपुङ्गवः

M. N. Dutt: Achyuta (Krishna) is now like a lion that is asleep. So long he does not wake up this king of the Chedis, this foremost of men, makes these monarchs look like the lions.

BORI CE: 02-037-010

पार्थिवान्पार्थिवश्रेष्ठ शिशुपालोऽल्पचेतनः
सर्वान्सर्वात्मना तात नेतुकामो यमक्षयम्

MN DUTT: 01-274-008

पार्थिवान् पार्थिवश्रेष्ठः शिशुपालोऽप्यचेतनः
सर्वान् सर्वात्मना तात नेतुकामो यमक्षयम्

M. N. Dutt: O best of kings, O child, this Shishupala possesses but little intelligence. He is desirous of taking along (with him) all these monarchs to the abode of Yama through the agency of him who is the soul of this universe.

BORI CE: 02-037-011

नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः
यदस्य शिशुपालस्थं तेजस्तिष्ठति भारत

MN DUTT: 01-274-009

नूनमेतत् समादातुं पुनरिच्छत्यधोक्षजः
यदस्य शिशुपालस्य तेजस्तिष्ठति भारत

M. N. Dutt: O descendant of Bharata, Krishna has been surely desirous of taking back to himself the effulgence and prowess that now lives in Shishupala.

BORI CE: 02-037-012

विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धिमतां वर
चेदिराजस्य कौन्तेय सर्वेषां च महीक्षिताम्

MN DUTT: 01-274-010

विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धमतां वर
चेदिराजस्य कौन्तेय सर्वेषां च महीक्षिताम्

M. N. Dutt: O son of Kunti, O foremost of all intelligent men, the intelligence of this wicked king of the Chedis, as well as that of all these kings, have become perverse.

BORI CE: 02-037-013

आदातुं हि नरव्याघ्रो यं यमिच्छत्ययं यदा
तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा

MN DUTT: 01-274-011

आदातुं च नरव्याघ्रो यं यमिच्छत्ययं तदा
तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा

M. N. Dutt: The intelligence of all men whom this best of men (Krishna) desires to take to himself become as perverse as that of this Chedi king.

BORI CE: 02-037-014

चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः
प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिर

MN DUTT: 01-274-012

चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः
प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिरः

M. N. Dutt: O Yudhishthira, Madhava is the creator and destroyer of all the four kinds of beings existing in the three worlds.

BORI CE: 02-037-015

इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः
भीष्मं रूक्षाक्षरा वाचः श्रावयामास भारत

MN DUTT: 01-274-013

वैशम्पायन उवाच इति तस्य वचः श्रुत्वा ततश्चेदिपतिनृपः
भीष्मं रुक्षाक्षरा वाचः श्रावयामास भारत

M. N. Dutt: O descendant of Bharata, having heard his words, the king of the Chedis spoke thus to Bhishma in stem and harsh words.

Home | About | Back to Book 02 Contents | ← Chapter 36 | Chapter 38 →