Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 036

BORI CE: 02-036-001

वैशंपायन उवाच
एवमुक्त्वा ततो भीष्मो विरराम महायशाः
व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः

MN DUTT: 01-273-001

वैशम्पायन उवाच एवमुक्त्वा ततो भीष्मो विरराम् महाबलः
व्याजहारोत्तरं तत्र सहदेवोऽर्थवद् वचः

M. N. Dutt: Vaishampayana said Having said this, the greatly strong Bhishma stopped. Then Sahadeva gave this reply(to Shishupala) of grave import.

BORI CE: 02-036-002

केशवं केशिहन्तारमप्रमेयपराक्रमम्
पूज्यमानं मया यो वः कृष्णं न सहते नृपाः

MN DUTT: 01-273-002

केशवं केशिहन्तारमप्रमेयपराक्रमम्
पूज्यमानं मया यो वः कृष्णं न सहते नृपाः

M. N. Dutt: "If there is any king(present here) who cannot bear the worship offered by me to Keshava, the slayer of Keshi, and the possessor of immeasurable energy.

BORI CE: 02-036-003

सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम्
एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः

MN DUTT: 01-273-003

सर्वेषां बलिनां मूर्ध्नि भयेदं निहितं पदम्
एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः

M. N. Dutt: On the head of such heroes I place my foot. When I say this, let that one give me the proper reply.

BORI CE: 02-036-004

मतिमन्तस्तु ये केचिदाचार्यं पितरं गुरुम्
अर्च्यमर्चितमर्चार्हमनुजानन्तु ते नृपाः

BORI CE: 02-036-005

ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम्
मानिनां बलिनां राज्ञां मध्ये संदर्शिते पदे

BORI CE: 02-036-006

ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि
अदृश्यरूपा वाचश्चाप्यब्रुवन्साधु साध्विति

BORI CE: 02-036-007

आविध्यदजिनं कृष्णं भविष्यद्भूतजल्पकः
सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित्

MN DUTT: 01-273-004

स एव हि मया वध्यो भविष्यति न संशयः
मतिमन्थश्च ये केचिदाचार्यं पितरं गुरुम्
अर्घ्यमर्चितम_हमनुजानन्तु ते नृपाः
ततो न व्याजहारैषां कश्चिद् बुद्धिमतां सताम्
मानिनां बलिनां राज्ञां मध्ये वै दर्शिते पदे
ततोऽपतत् पुष्पवृष्टिः सहदेवस्य मूर्धनि

MN DUTT: 01-273-005

अदृश्यरूपा वचाश्चाप्यब्रुवन् साधु साध्विति
आविध्यदजितं कृष्णं भविष्यद्भूतजल्पकः

MN DUTT: 01-273-006

सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित्
उवाचाखिलभूतानां मध्ये स्पष्टतरं वचः

M. N. Dutt: Let those kings who possess intelligence approve the worship of the preceptor, the father, and the Guru (Krishna) who (fully) deserves the Arghya and the worship.” When Sahadeva thus showed his foot, no one among those intelligent, wise, proud and powerful kings said anything. Thereupon, showers of flowers fell upon the head of Sahadeva. An invisible voice said, “Excellent, Excellent!" Clad in a black deer skin, the speaker of both the past and the future, The dispeller of all doubts, Narada learned in(the mysteries) of all the world, then said in the midst of innumerable creatures these words of the clearest import.

Corresponding verse not found in BORI CE

MN DUTT: 01-273-007

कृष्णं कमलपत्राक्षं नार्चयिष्यन्ति ये नराः
जीवन्मृतास्तु ते ज्ञेया न सम्भाष्याः कदाचन

M. N. Dutt: Those men, who will not worship the lotus-eyed Krishna, should be considered as dead though living. He should never be talked to."

Corresponding verse not found in BORI CE

MN DUTT: 01-273-008

वैशम्पायन उवाच पूजयित्वा च पूजार्हान् ब्रह्मक्षत्रविशेषवित्
सहदेवो नृणां देवः समापद्यत कर्म तत्

M. N. Dutt: Vaishampayana said Having worshipped those that deserved worship, then that god among men, Sahadeva, well-acquainted with the difference between a Brahmana and a Kshatriya competed the ceremony.

Corresponding verse not found in BORI CE

MN DUTT: 01-273-009

तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः
अतिताप्रेक्षणः कोपादुवाच मनुजाधिपान्

M. N. Dutt: When Krishna received the first worship, that slayer of foes, Sunitha (Shishupala), with eyes red as copper in anger, thus addressed the kings (present there).

Corresponding verse not found in BORI CE

MN DUTT: 01-273-010

स्थित: सेनापतिर्योऽहं मन्यध्वं किं तु साम्प्रतम्
युधि तिष्ठाम संना समेतान् वृष्णिपाण्डवान्

M. N. Dutt: “When I am here to be the generalissimo, what are you thinking now? In battle array let us stand against the assembled Vrishnis and the Pandavas".

Corresponding verse not found in BORI CE

MN DUTT: 01-273-011

इति सर्वान् समुत्साह्य राज्ञस्तांश्चेदिपुङ्गवः
यज्ञोपघाताय ततः सोऽमन्त्रयत राजभिः

M. N. Dutt: Having thus stirred up the kings, that best of the Chedis (Shishupala) began to consult with them how to obstruct the completion of the sacrifice.

BORI CE: 02-036-008

तत्राहूतागताः सर्वे सुनीथप्रमुखा गणाः
संप्रादृश्यन्त संक्रुद्धा विवर्णवदनास्तथा

MN DUTT: 01-273-012

तत्राहूता गताः सर्वे सुनीथप्रमुखा गणाः
समदृश्यन्त संक्रुद्धा विवर्णवदनास्तथा

M. N. Dutt: The invited kings, who had come to the sacrifice, all with Sunitha (Shishupala) at their head, looked angry, and their face became pale.

BORI CE: 02-036-009

युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम्
अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-273-013

युधिष्ठिराभिषेकं च वासुदेवस्य चाहणम्
न स्याद् यथा तथा कार्यमेवं सर्वे तदाब्रुवन्

M. N. Dutt: They all said, “We must act in such a way as the final sacrificial rites to be performed by Yudhishthira and this worship of Krishna may not be supposed to have our acquiescence”.

Corresponding verse not found in BORI CE

MN DUTT: 01-273-014

निष्कर्षानिश्चयात् सर्वे राजानः क्रोधमूर्छिताः
अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात्

M. N. Dutt: Having been impelled by a belief in their great power and confidence, and having been also deprived of all sense by anger, all the kings began to talk in this way.

BORI CE: 02-036-010

सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ
आमिषादपकृष्टानां सिंहानामिव गर्जताम्

MN DUTT: 01-273-015

सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ
आमिषादपकृष्टानां सिंहानामिव गर्जताम्

M. N. Dutt: Though they were appeased by their friends, their faces glowed with anger, and they roared like lions driven away from their prey.

BORI CE: 02-036-011

तं बलौघमपर्यन्तं राजसागरमक्षयम्
कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा

MN DUTT: 01-273-016

तं बलौघमपर्यन्तं राजसागरमक्षयम्
कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा

M. N. Dutt: Krishna understood that the undeteriorating great sea of kings with its countless waves of soldiers was making preparation for a fight.

BORI CE: 02-036-012

पूजयित्वा तु पूजार्हं ब्रह्मक्षत्रं विशेषतः
सहदेवो नृणां देवः समापयत कर्म तत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-036-013

तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः
अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-036-014

स्थितः सेनापतिर्वोऽहं मन्यध्वं किं नु सांप्रतम्
युधि तिष्ठाम संनह्य समेतान्वृष्णिपाण्डवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-036-015

इति सर्वान्समुत्साह्य राज्ञस्तांश्चेदिपुंगवः
यज्ञोपघाताय ततः सोऽमन्त्रयत राजभिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Home | About | Back to Book 02 Contents | ← Chapter 35 | Chapter 37 →