Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 035

BORI CE: 02-035-001

वैशंपायन उवाच
ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत्
उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः

MN DUTT: 01-272-001

वैशम्पायन उवाच ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत्
उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः

M. N. Dutt: Vaishampayana said Thereupon king Yudhishthira ran after Shishupala and spoke thus to him in sweet and conciliating tone.

BORI CE: 02-035-002

नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान्
अधर्मश्च परो राजन्पारुष्यं च निरर्थकम्

MN DUTT: 01-272-002

नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान्
अधर्मश्च परो राजन् पारुष्यं च निरर्थकम्

M. N. Dutt: Yudhishthira said O lord of the earth, what you have said does not suit you, O king, it is highly sinful and needlessly cruel.

BORI CE: 02-035-003

न हि धर्मं परं जातु नावबुध्येत पार्थिव
भीष्मः शांतनवस्त्वेनं मावमंस्था अतोऽन्यथा

MN DUTT: 01-272-003

न हि धर्मं परं जातु नावबुध्येत पार्थिवः
भीष्मः शान्तनवस्त्वेनं मावमंस्थास्त्वमन्यथा

M. N. Dutt: O king, do not insult the son of Shantanu, Bhishma, by erroneously thinking that he does not know what is the great Dharma.

BORI CE: 02-035-004

पश्य चेमान्महीपालांस्त्वत्तो वृद्धतमान्बहून्
मृष्यन्ते चार्हणां कृष्णे तद्वत्त्वं क्षन्तुमर्हसि

MN DUTT: 01-272-004

पश्य चैतान् महीपालांस्त्वत्तो वृद्धतरान् बहून्
मृष्यन्ते चार्हणां कृष्णे तद्वत् त्वं क्षन्तुमर्हसि

M. N. Dutt: Look, these many kings, who are all older than you, approve the worship offered to Krishna. You should also approve it.

BORI CE: 02-035-005

वेद तत्त्वेन कृष्णं हि भीष्मश्चेदिपते भृशम्
न ह्येनं त्वं तथा वेत्थ यथैनं वेद कौरवः

MN DUTT: 01-272-005

वेद तत्त्वेन कृष्णं हि भीष्मश्चेदिपते भृशम्
न ह्येनं त्वं तथा वेत्थ यथैनं वेद कौरवः

M. N. Dutt: O king of Chedi, the descendant of Kuru, Bhishma, knows truly and well what Krishna is. You do not know him so well as he knows.

BORI CE: 02-035-006

भीष्म उवाच
नास्मा अनुनयो देयो नायमर्हति सान्त्वनम्
लोकवृद्धतमे कृष्णे योऽर्हणां नानुमन्यते

MN DUTT: 01-272-006

भीष्म उवाच नास्मै देयो ह्यनुनयो नायमर्हति सान्त्वनम्
लोकवृद्धतमे कृष्णे योऽर्हणां नाभिमन्यते

M. N. Dutt: Bhishma said He, who does not approve of the worship offered to Krishna, who is the oldest in the universe, deserves neither soft words nor conciliation.

BORI CE: 02-035-007

क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः
यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः

MN DUTT: 01-272-007

क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः
यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः

M. N. Dutt: That chief of warriors in the Kshatriya race, who, having overcome a Kshatriya in battle and brought him under his power, sets him free, becomes his preceptor.

BORI CE: 02-035-008

अस्यां च समितौ राज्ञामेकमप्यजितं युधि
न पश्यामि महीपालं सात्वतीपुत्रतेजसा

MN DUTT: 01-272-008

अस्यां हि समितौ राज्ञामेकमप्यजितं युधि
न पश्यामि महीपालं सात्वतीपुत्रतेजसा

M. N. Dutt: I do not see any king in this assembly of monarchs who has not been defeated by the prowess of this descendant of Satvata race (Krishna).

BORI CE: 02-035-009

न हि केवलमस्माकमयमर्च्यतमोऽच्युतः
त्रयाणामपि लोकानामर्चनीयो जनार्दनः

MN DUTT: 01-272-009

न हि केवलमस्माकमयमर्च्यतमोऽच्युतः
त्रयाणामपि लोकानामर्चनीयो महाभुजः

M. N. Dutt: This mighty-armed hero of unfading glory deserve to be worshipped not only by us alone, but by all the three worlds.

BORI CE: 02-035-010

कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः
जगत्सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम्

MN DUTT: 01-272-010

कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः
जगत् सर्वं च वार्ष्णेय निखिलेन प्रतिष्ठितम्

M. N. Dutt: Many best of Kshatriyas have been defeated by Krishna in battle. The infinite universe is established in this Vrishni hero.

BORI CE: 02-035-011

तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान्
एवं वक्तुं न चार्हस्त्वं मा भूत्ते बुद्धिरीदृशी

MN DUTT: 01-272-011

तस्मात् सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान्
एवं वक्तुं न चार्हस्त्वं मा ते भूद् बुद्धिरीदृशी

M. N. Dutt: Therefore, we worship Krishna. Amongst the best and the oldest, we do not worship any other. you should not say so, your understanding should not be so.

BORI CE: 02-035-012

ज्ञानवृद्धा मया राजन्बहवः पर्युपासिताः
तेषां कथयतां शौरेरहं गुणवतो गुणान्
समागतानामश्रौषं बहून्बहुमतान्सताम्

BORI CE: 02-035-013

कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः
बहुशः कथ्यमानानि नरैर्भूयः श्रुतानि मे

BORI CE: 02-035-014

न केवलं वयं कामाच्चेदिराज जनार्दनम्
न संबन्धं पुरस्कृत्य कृतार्थं वा कथंचन

BORI CE: 02-035-015

अर्चामहेऽर्चितं सद्भिर्भुवि भौमसुखावहम्
यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुज्महे

BORI CE: 02-035-016

न हि कश्चिदिहास्माभिः सुबालोऽप्यपरीक्षितः
गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः

MN DUTT: 01-272-012

ज्ञानवृद्धा मया राजन् बहवः पर्युपासिताः
तेषां कथयतां शौरेरहं गुणवतो गुणान्
समागतानामश्रौषं बहून् बहुमतान् सताम्
कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः
बहुशः कथ्यमानानि नरैर्भूयः श्रुतानि मे
न केवलं वयं कामाच्चेदिराज जनार्दनम्

MN DUTT: 01-272-013

न सम्बन्धं पुरस्कृत्य कृतार्थं वा कथंचन
अर्चामहेऽर्चितं सद्भिर्भुवि भूतसुखावहम्

MN DUTT: 01-272-014

यशः शौर्यं जयं चास्य विज्ञायार्चा प्रयुञ्जमहे
न च कश्चिदिहास्माभिः सुबालोऽप्यपरीक्षितः

MN DUTT: 01-272-015

गुणवृद्धानतिक्रम्य हरिरर्च्यतमो मतः
ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः

M. N. Dutt: O king, I have worshipped many men who are old in knowledge. I have heard from all those wise men when they came and talked to me what are the many accomplishments of Shauri (Krishna). I have heard many times narrated by the people all the acts which greatly intelligent Krishna performed since his birth. O king of Chedi, we do not worship Janardana only from caprice, Or from keeping in view our relationship with him, or from expected benefits (to be received from him). He is worshipped by all the pious men on earth, and he is the source of all happiness. We have offered him the first worship in consideration of his fame, his heroism and his success. There is none here, even if he is a child, whom we have not taken into our consideration (when offering the Arghya to Krishna). Passing over many persons who are accomplished and learned, we have thought Hari as deserving of the first worship. Amongst Brahmanas he, who is old in knowledge, amongst Kshairiyas he, who is great in strength.

BORI CE: 02-035-017

ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः
पूज्ये ताविह गोविन्दे हेतू द्वावपि संस्थितौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-272-016

वैश्यानां धान्यधनवाञ्छूद्राणामेव जन्मतः
पूज्यतायां च गोविन्दे हेतू द्वावपि संस्थितौ

M. N. Dutt: Amongst Vaishyas, he, who is rich in possessions and wealth; and amongst the Shudras he, who is old in age, deserves to be worshipped. There are two reasons for offering the worship to Govinda (Krishna).

BORI CE: 02-035-018

वेदवेदाङ्गविज्ञानं बलं चाप्यमितं तथा
नृणां हि लोके कस्यास्ति विशिष्टं केशवादृते

MN DUTT: 01-272-017

वेदवेदाङ्गविज्ञानं बलं चाभ्यधिकं तथा
नृणां लोके हि कोऽन्योऽस्ति विशिष्टः केशवादृते

M. N. Dutt: He is vastly learned in the Vedas and the Vedangas, and he is also very great in prowess. Who else is there in the world of men except Keshava (Krishna) who is so distinguished?

BORI CE: 02-035-019

दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा
संनतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताच्युते

MN DUTT: 01-272-018

दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा
सन्नतिः श्रीकृतिस्तुष्टिः पुष्टिश्च नियताच्युते

M. N. Dutt: Liberality, cleverness, knowledge of the Shruti (Veda), bravery, modesty, achievements, excellent intelligence, humility, beauty, firmness, contentment and prosperity, all live for ever in Achyuta (Krishna).

BORI CE: 02-035-020

तमिमं सर्वसंपन्नमाचार्यं पितरं गुरुम्
अर्च्यमर्चितमर्चार्हं सर्वे संमन्तुमर्हथ

MN DUTT: 01-272-019

तमिमं गुणसम्पन्नमार्यं च पितरं गुरुम्
अर्घ्यमर्चितमर्चाहँ सर्वे संक्षन्तुमर्हथ

M. N. Dutt: Therefore, you should approve the worship offered to one who is endued with such accomplishments, who is (our) preceptor, father, and Guru, and who is worthy of the Arghya and of the worship.

BORI CE: 02-035-021

ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रियः
सर्वमेतद्धृषीकेशे तस्मादभ्यर्चितोऽच्युतः

MN DUTT: 01-272-020

ऋत्विग् गुरुस्तथाऽऽचार्यः स्नातको नृपतिः प्रियः
सर्वमेतद्धृषीकेशस्तस्मादभ्यर्चितोऽच्युतः

M. N. Dutt: Hrishikesha (Krishna) is the Ritvija, preceptor, worthy of being solicited to marry one's daughter, the Snataka, the king and the friend. Therefore, Achyuta (Krishna) has been worshipped.

BORI CE: 02-035-022

कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः
कृष्णस्य हि कृते भूतमिदं विश्वं समर्पितम्

MN DUTT: 01-272-021

कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः
कृष्णस्य हि कृते विश्वमिदं भूतं चराचरम्

M. N. Dutt: Krishna is the origin of the universe, and he is that in which the universe is to dissolve. This universe of mobile and immobile creatures has sprung into existence from Krishna alone.

BORI CE: 02-035-023

एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः
परश्च सर्वभूतेभ्यस्तस्माद्वृद्धतमोऽच्युतः

MN DUTT: 01-272-022

एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः
परश्च सर्वभूतेभ्यस्तस्मात् पूज्यतमोऽच्युतः

M. N. Dutt: He is unmanifest primal nature, he is the creator, he is eternal, and he is beyond all creatures. Therefore, Achyuta deserves the highest worship.

BORI CE: 02-035-024

बुद्धिर्मनो महान्वायुस्तेजोऽम्भः खं मही च या
चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम्

MN DUTT: 01-272-023

बुद्धिर्मनो महद् वायुस्तेजोऽम्भः खं मही च या
चतुर्विधं च यद् भूतं सर्वं कृष्णे प्रतिष्ठितम्

M. N. Dutt: The intellect, the seat of sensibility, the primal elements, air, heat, water, space, earth and the four kings of life, are all established in Krishna.

BORI CE: 02-035-025

आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये
दिशश्चोपदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम्

MN DUTT: 01-272-024

आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये
दिशश्च विदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम्

M. N. Dutt: The sun, the moon, the stars, the planets, the chief directions and the intermediate directions are all established in Krishna.

Corresponding verse not found in BORI CE

MN DUTT: 01-272-025

अग्निहोत्रमुखा वेदा गायत्री छन्दसां मुखम्
राजा मुखं मनुष्याणां नदीनां सागरो मुखम्
नक्षत्राणां मुखं चन्द्र आदित्यस्तेजसां मुखम्
पर्वतानां मुखं मेरुर्गरुडः पततां मुखम्

M. N. Dutt: As the Agnihotra is the foremost of all Vedic rites, as Gayatri is that of the metres, as the king is that of men as the ocean is that of all rivers, as the moon is the foremost of all constellations, as the sun is that of luminous bodies, as the Meru is that of all mountains, as Garuda is that of all birds.

Corresponding verse not found in BORI CE

MN DUTT: 01-272-026

ऊर्ध्वं तिर्यगधश्चैव यावती जगतो गतिः
सदेवकेषु लोकेषु भगवान् केशवो मुखम्

M. N. Dutt: So is the illustrious Keshava, (Krishna) the foremost in all the worlds including that of the celestials, so he is as long as the upward, downward and sideways course of the universe lasts.

BORI CE: 02-035-026

अयं तु पुरुषो बालः शिशुपालो न बुध्यते
सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते

MN DUTT: 01-272-027

अयं तु पुरुषो बालः शिशुपालो न बुध्यते
सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते

M. N. Dutt: This Shishupala is a mere child. He does not know who Krishna is, and therefore every where and always he speaks of Krishna thus.

BORI CE: 02-035-027

यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान्नरः
स वै पश्येद्यथाधर्मं न तथा चेदिराडयम्

MN DUTT: 01-272-028

यो हि धर्मं विचिनुयादुत्कृष्टं मतिमन् नरः
स वै पश्येद् यथा धर्मं न तथा चेदिराडयम्

M. N. Dutt: This ruler of Chedi cannot see virtue in that light in which those intelligent men who desire to acquire high merits sees it.

BORI CE: 02-035-028

सवृद्धबालेष्वथ वा पार्थिवेषु महात्मसु
को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत्

MN DUTT: 01-272-029

सवृद्धबालेष्वथवा पार्थिवेषु महात्मसु
को नाईं मन्यते कृष्णं को वाप्येनं न पूजयेत्

M. N. Dutt: Who is there among the young or the old or among these illustrious kings who does not consider Krishna worthy of worship, or who does not worship Krishna?

BORI CE: 02-035-029

अथेमां दुष्कृतां पूजां शिशुपालो व्यवस्यति
दुष्कृतायां यथान्यायं तथायं कर्तुमर्हति

MN DUTT: 01-272-030

अथैनां दुष्कृतां पूजां शिशुपालो व्यवस्यति
दुष्कृतायां यथान्यायं तथायं कर्तुमर्हति

M. N. Dutt: If Shishupala considers this worship undeserved, in this undeserved worship he should do that which is proper in this matter

Home | About | Back to Book 02 Contents | ← Chapter 34 | Chapter 36 →