Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 042

BORI CE: 02-042-001

वैशंपायन उवाच
ततः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः
युयुत्सुर्वासुदेवेन वासुदेवमुवाच ह

MN DUTT: 01-279-001

वैशम्पायन उवाच ततः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः
युयुत्सुर्वासुदेवेन वासुदेवमुवाच हः

M. N. Dutt: Vaishampayana said Having heard these words of Bhishn:a, the greatly powerful Chedi King, being desirous of fighting with Vasudeva (Krishna), thus spoke to Vasudeva.

BORI CE: 02-042-002

आह्वये त्वां रणं गच्छ मया सार्धं जनार्दन
यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः

MN DUTT: 01-279-002

आह्वये त्वां रणं गच्छ मया साधु जनार्दन
यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः

M. N. Dutt: Shishupala said O Janardana, I challenge you. Come, fight me with till I kill you today with all the Pandavas.

BORI CE: 02-042-003

सह त्वया हि मे वध्याः पाण्डवाः कृष्ण सर्वथा
नृपतीन्समतिक्रम्य यैरराजा त्वमर्चितः

MN DUTT: 01-279-003

सह त्वया हि मे वध्याः सर्वथा कृष्ण पाण्डवाः
नृपतीन् समतिक्रम्य यैरराजा त्वमर्चितः

M. N. Dutt: O Krishna, the Pandavas also deserve to be killed by me with you, for they having passed over all these kings, have worshipped you who are not a king.

BORI CE: 02-042-004

ये त्वां दासमराजानं बाल्यादर्चन्ति दुर्मतिम्
अनर्हमर्हवत्कृष्ण वध्यास्त इति मे मतिः
इत्युक्त्वा राजशार्दूलस्तस्थौ गर्जन्नमर्षणः

MN DUTT: 01-279-004

ये त्वां दारमराजानं बाल्यादर्चन्ति दुर्मतिम्
अनर्हमर्हवत् कृष्ण वध्यास्त इति मे मतिः

M. N. Dutt: O Krishna, it is my opinion that those, that have from childishness worshipped you, as if you deserve it, although you are unworthy of worship, you being only a slave and a wretch and not a king, deserve to be killed by me.

BORI CE: 02-042-005

एवमुक्ते ततः कृष्णो मृदुपूर्वमिदं वचः
उवाच पार्थिवान्सर्वांस्तत्समक्षं च पाण्डवान्

MN DUTT: 01-279-005

इत्युक्त्वा राजशार्दूलस्तस्थौ गर्जनमर्षणः
एवमुक्तस्ततः कृष्णो मृदुपूर्वमिदं वचः
उवाच पार्थिवान् सर्वान् स समक्षं च वीर्यवान्

M. N. Dutt: Vaishampayana said Having said this, that best of men (Shishupala) stood up and roared in anger. When he ceased (talking), Krishna spoke these words in a soft voice to all the kings in the presence of the Pandavas.

BORI CE: 02-042-006

एष नः शत्रुरत्यन्तं पार्थिवाः सात्वतीसुतः
सात्वतानां नृशंसात्मा न हितोऽनपकारिणाम्

MN DUTT: 01-279-006

एष नः शत्रुरत्यन्तं पार्थिवाः सात्वतीसुतः
सात्वतानां नृशंसात्मा न हितोऽनपकारिणाम्

M. N. Dutt: Krishna said O kings, this cruel-hearted man who is the son of a lady of the Satvata race is a great enemy of the Satvata race. Though we never seek to injure him, yet he always seek to do us injury.

BORI CE: 02-042-007

प्राग्ज्योतिषपुरं यातानस्माञ्ज्ञात्वा नृशंसकृत्
अदहद्द्वारकामेष स्वस्रीयः सन्नराधिपाः

MN DUTT: 01-279-007

प्राग्ज्योतिषपुरं यातानस्माज्ञात्वा नृशंसकृत्
अदहद् द्वारकामेष स्वस्रीयः सन् नराधिपाः

M. N. Dutt: O king, hearing that we had gone to the city of Pragjyotisha, this wretch of cruel deeds came and burnt Dwarka, though he is the son of my aunt (father's sister).

BORI CE: 02-042-008

क्रीडतो भोजराजन्यानेष रैवतके गिरौ
हत्वा बद्ध्वा च तान्सर्वानुपायात्स्वपुरं पुरा

MN DUTT: 01-279-008

क्रीडतो भोजराजस्य एष रैवतके गिरौ
हत्वा बद्ध्वा च तान् सर्वानुपायात् स्वपुरं पुरा

M. N. Dutt: When the Bhoja king was sporting on the Raivataka hill, he killed many of that king''. attendant and carried away many in chains to his own city.

BORI CE: 02-042-009

अश्वमेधे हयं मेध्यमुत्सृष्टं रक्षिभिर्वृतम्
पितुर्मे यज्ञविघ्नार्थमहरत्पापनिश्चयः

MN DUTT: 01-279-009

अश्वमेधे हयं मेध्यमुत्सृष्टं रक्षिभिर्वृतम्
पितुर्मे यज्ञविघ्नार्थमहरत् पापनिश्चयः

M. N. Dutt: This wretch, sinful in all his purposes, in order to obstruct my father's sacrifice, stole the horse of the horse-sacrifice which was let loose under armed guards.

BORI CE: 02-042-010

सौवीरान्प्रतिपत्तौ च बभ्रोरेष यशस्विनः
भार्यामभ्यहरन्मोहादकामां तामितो गताम्

MN DUTT: 01-279-010

सौवीरान् प्रति यातां च बभ्रोरेष तपस्विनः
भार्यामभ्यहरन्मोहादकामां तामितो गताम्

M. N. Dutt: This wretch, prompted by sinful motives, though she was unwilling, stole the wife of saintly Babhru (Akura), when she was on her way from Dwarka to the country of the Sauviras.

BORI CE: 02-042-011

एष मायाप्रतिच्छन्नः करूषार्थे तपस्विनीम्
जहार भद्रां वैशालीं मातुलस्य नृशंसकृत्

MN DUTT: 01-279-011

एष मायाप्रतिच्छन्नः करूषार्थं तपस्विनीम्
जहार भद्रां वैशाली मातुलस्य नृशंसकृत्

M. N. Dutt: This wretch, ever intent to injure his maternal uncle, ravished in the disguise of the king of Karusha the saintly Bhadra, the princess of Vishala, who was the intended bride of the

BORI CE: 02-042-012

पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम्
दिष्ट्या त्विदं सर्वराज्ञां संनिधावद्य वर्तते

MN DUTT: 01-279-012

पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम्
दिष्ट्या हीदं सर्वराज्ञां संनिधावद्य वर्तते

M. N. Dutt: I have patiently born all these for the sake of my father's sister. It is, however, very fortunate that (today) all this has happened before all these kings.

BORI CE: 02-042-013

पश्यन्ति हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम्
कृतानि तु परोक्षं मे यानि तानि निबोधत

MN DUTT: 01-279-013

पश्यन्ति हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम्
कृतानि तु परोक्षं मे यानि तानि निबोधत

M. N. Dutt: Look, Sirs, at the hostility that he bears towards me. Known also all that he has done against me at my back.

BORI CE: 02-042-014

इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम्
अवलेपाद्वधार्हस्य समग्रे राजमण्डले

MN DUTT: 01-279-014

इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम्
अवलेपाद् वधार्हस्य समग्रे राजमण्डले

M. N. Dutt: He deserves to be killed by me only on account of the great pride that he has displayed today before all these kings. I am hardly able to pardon him to day for the injuries he has done me.

BORI CE: 02-042-015

रुक्मिण्यामस्य मूढस्य प्रार्थनासीन्मुमूर्षतः
न च तां प्राप्तवान्मूढः शूद्रो वेदश्रुतिं यथा

MN DUTT: 01-279-015

रुक्मिण्यामस्य मूढस्य प्रार्थनाऽऽसीन्मुमूर्षतः
न च तां प्राप्तवान् मूढः शूद्रो वेदश्रुतीमिव

M. N. Dutt: Desirous as he was of a speedy death, this fool had (once) desired to possess Rukmani (Krishna's wife), but the fool did not obtain her, as a Shudra cannot get a hearing of the Vedas.

BORI CE: 02-042-016

एवमादि ततः सर्वे सहितास्ते नराधिपाः
वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन्

MN DUTT: 01-279-016

वैशम्पायन उवाच एवमादि ततः सर्वे सहितास्ते नराधिपाः
वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन्

M. N. Dutt: Vaishampayana said Having heard these words of Vasudeva, all the kings assembled there, began to reproach the Chedi King.

BORI CE: 02-042-017

ततस्तद्वचनं श्रुत्वा शिशुपालः प्रतापवान्
जहास स्वनवद्धासं प्रहस्येदमुवाच ह

MN DUTT: 01-279-017

तस्य तद् वचनं श्रुत्वा शिशुपाल् प्रतापवान्
जहास स्वनवद्धासं वाक्यं चेदमुवाच ह

M. N. Dutt: Having heard these words, the powerful Shishupala laughed aloud and spoke these words.

BORI CE: 02-042-018

मत्पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन्
विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम्

MN DUTT: 01-279-018

मत्पूर्वां रुक्मिणी कृष्ण संसत्सु परिकीर्तयन्
विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम्

M. N. Dutt: Shishupala said O Krishna, are you not ashamed to talk in this assembly, specially before all these kings, of Rukinani who had been intended for me.

BORI CE: 02-042-019

मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत्
अन्यपूर्वां स्त्रियं जातु त्वदन्यो मधुसूदन

MN DUTT: 01-279-019

मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत्
अन्यपूर्वां स्त्रियं मधुसूदनः

M. N. Dutt: O slayer of Madhu, who else is there but you who, regarding himself a man, would say in the midst of respectable men that his wife was intended for some body else?

BORI CE: 02-042-020

क्षम वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम
क्रुद्धाद्वापि प्रसन्नाद्वा किं मे त्वत्तो भविष्यति

MN DUTT: 01-279-020

क्षम वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम
क्रुद्धाद् वापि प्रसन्नाद् वा किं मे त्वत्तो भविष्यति
२०

M. N. Dutt: O Krishna, if you please pardon me or pardon me not. Angry of friendly, what can you do to me?

Corresponding verse not found in BORI CE

MN DUTT: 01-279-021

तथा ब्रवुत एवास्य भगवान् मधुसूदनः
मनसाचिन्तयच्चक्रं दैत्यवर्गनिषूदनम्

M. N. Dutt: Vaishampayana said When he (Shishupala) was thus talking, the high-souled slayer of Madhu, (Krishna), thought in his mind of the discus that humbles the pride of the Daityas.

Corresponding verse not found in BORI CE

MN DUTT: 01-279-022

एतस्मिन्नेव काले तु चक्रे हस्तगते सति
उवाच भगवानुच्चैर्वाक्यं वाक्यविशारदः

M. N. Dutt: As soon as the discus came into his hands, the skillful speaker, the high-souled (Krishna), spoke loudly these words.

Corresponding verse not found in BORI CE

MN DUTT: 01-279-023

शृण्वन्तु मे महीपाला येनैतत् क्षमितं मया
अपराधशतं क्षाम्यं मातुरस्यैव याचने

M. N. Dutt: Krishna said O rulers of earth, hear why this man has been hither to pardoned by me. Asked by his mother, I promised to pardon his one hundred offences.

Corresponding verse not found in BORI CE

MN DUTT: 01-279-024

दत्तं मया याचितं च तानि पूर्णानि पार्थिवाः
अधुना वधयिष्यामि पश्यतां वो महीक्षिताम्

M. N. Dutt: This was the boon that she asked me and this was the boon that I granted to her. O kings, that number has (now) become full. I shall now kill him in the presence of the kings.

Corresponding verse not found in BORI CE

MN DUTT: 01-279-025

एवमुक्त्वा यदुश्रेष्ठश्चेदिराजस्य तत्क्षणात्
व्यपाहरच्छिरः क्रुद्धश्चक्रेणामित्रकर्षणः

M. N. Dutt: Vaishampayana said Having said this, the chief of the Yadu race, that chastiser chastiser of foes (Krishna), immediately cut off in anger by his discus, the head of the Chedi king.

BORI CE: 02-042-021

तथा ब्रुवत एवास्य भगवान्मधुसूदनः
व्यपाहरच्छिरः क्रुद्धश्चक्रेणामित्रकर्षणः
स पपात महाबाहुर्वज्राहत इवाचलः

BORI CE: 02-042-022

ततश्चेदिपतेर्देहात्तेजोऽग्र्यं ददृशुर्नृपाः
उत्पतन्तं महाराज गगनादिव भास्करम्

BORI CE: 02-042-023

ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम्
ववन्दे तत्तदा तेजो विवेश च नराधिप

MN DUTT: 01-279-025

एवमुक्त्वा यदुश्रेष्ठश्चेदिराजस्य तत्क्षणात्
व्यपाहरच्छिरः क्रुद्धश्चक्रेणामित्रकर्षणः

MN DUTT: 01-279-026

स पपात महाबाहुर्वजाहत इवाचलः
ततश्चेदिपतेर्दैहात् तेजोऽयं ददृशुर्नृपाः

MN DUTT: 01-279-027

उत्पतन्तं महाराज गगनादिव भास्करम्
ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम्
तेजो विवेश च नराधिप

M. N. Dutt: Vaishampayana said Having said this, the chief of the Yadu race, that chastiser chastiser of foes (Krishna), immediately cut off in anger by his discus, the head of the Chedi king. The mighty armed hero fell like a cliff struck by thunder. The kings saw a fearful effulgence from the body of the Chedi king. Issuing like that of the sun in the sky. O great king, that effulgence then adorned the lotus-eyed Krishna, ever worshipped by all the worlds, and it then entered his (Krishna's ) body.

BORI CE: 02-042-024

तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः
यद्विवेश महाबाहुं तत्तेजः पुरुषोत्तमम्

MN DUTT: 01-279-028

तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः
यद् विवेश महाबाहुं तत् तेजः पुरुषोत्तमम्

M. N. Dutt: Seeing the effulgence (of Shishupala) enter (the body of) that mighty armed and excellent of men (Krishna), all the kings thought (the phenomenon) as very wonderful.

BORI CE: 02-042-025

अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः
कृष्णेन निहते चैद्ये चचाल च वसुंधरा

MN DUTT: 01-279-029

अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः
कृष्णेन निहते चैद्ये चचाल च वसुंधरा

M. N. Dutt: When the Chedi king was killed by Krishna, the cloudless sky poured showers of rain, blasting thunders were hurled and the earth itself began to tremble.

BORI CE: 02-042-026

ततः केचिन्महीपाला नाब्रुवंस्तत्र किंचन
अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम्

MN DUTT: 01-279-030

ततः केचिन्महीपाला नाब्रुवंस्तत्र किंचन
अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम्

M. N. Dutt: Some amongst those kings did not speak a word during those unspeakable moments; they sat gazing at Janardana (Krishna).

BORI CE: 02-042-027

हस्तैर्हस्ताग्रमपरे प्रत्यपीषन्नमर्षिताः
अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः

MN DUTT: 01-279-031

ववन्दे तत् तदा "प्तैर्हस्ताग्रमपरे प्रत्यर्पिषन्नमर्षिताः
र दशनैरोष्ठानदशन् क्रोधमूर्छिताः

M. N. Dutt: Some rubbed in anger their palms with their fore fingers, others, being deprived of their senses by anger, bit their lips with their teeth,

BORI CE: 02-042-028

रहस्तु केचिद्वार्ष्णेयं प्रशशंसुर्नराधिपाः
केचिदेव तु संरब्धा मध्यस्थास्त्वपरेऽभवन्

MN DUTT: 01-279-032

रहश्च केचिद् वार्ष्णेयं प्रशशंसुर्नराधिपाः
केचिदेव सुसंरब्धा मध्यस्थास्त्वपरेऽभवन्

M. N. Dutt: Some kings praised the Vrishni hero in private, some became exited with anger, while others became mediators.

BORI CE: 02-042-029

प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः
ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः

BORI CE: 02-042-030

पाण्डवस्त्वब्रवीद्भ्रातॄन्सत्कारेण महीपतिम्
दमघोषात्मजं वीरं संसाधयत मा चिरम्
तथा च कृतवन्तस्ते भ्रातुर्वै शासनं तदा

BORI CE: 02-042-031

चेदीनामाधिपत्ये च पुत्रमस्य महीपतिम्
अभ्यषिञ्चत्तदा पार्थः सह तैर्वसुधाधिपैः

MN DUTT: 01-279-033

प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः
ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः
शशंसुर्निर्वृताः सर्वे दृष्ट्वा कृष्णस्य विक्रमम्
पाण्डवस्त्वब्रबीद् भ्रातॄन् सत्कारेण महीपतिम्

MN DUTT: 01-279-034

दमघोषात्मजं वीरं संस्कारयत मा चिरम्
तथा च कृतवन्तस्ते भ्रातु शासनं तदा
चेदीनामाधिपत्ये च पुत्रमस्य महीपतेः
अभ्यषिञ्चत् तदा पार्थः सह तैर्वसुधाधिपः

M. N. Dutt: The great Rishis became much pleased and praised Keshava (Krishna), and the high-souled Brahmanas and the greatly powerful kings, seeing the prowess of Krishna, became glad at heart and praised him. The Pandava (Yudhishthira) then commanded his brothers to perform the funeral ceremony of the king (Shishupala). The heroic son of Damaghosha without delay and with all proper respect. They obeyed (their brother's command). Then the son of Pritha (Yudhishthira), with his brothers and with all the kings, installed the son of the king Shishupala in the kingdom of Chedi.

BORI CE: 02-042-032

ततः स कुरुराजस्य क्रतुः सर्वसमृद्धिमान्
यूनां प्रीतिकरो राजन्संबभौ विपुलौजसः

BORI CE: 02-042-033

शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान्
अन्नवान्बहुभक्ष्यश्च केशवेन सुरक्षितः

MN DUTT: 01-279-035

ततः स कुरुराजस्य क्रतुः सर्वसमृद्धिमान्
यूनां प्रीतिकरो राजन् स बभौ विपुलौजसः
शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान्! अन्नवान् बहुभक्ष्यश्च केशवेन सुरक्षितः

M. N. Dutt: O king, furnished with plentiful of corn, rice and every king of food and with abundance of wealth that sacrifice of the greatly effulgent king of the Kurus, blessed with every king of prosperity, and well protected by Keshava, commenced with all auspicious ceremonies and became exceedingly beautiful and pleasing to all young men.

BORI CE: 02-042-034

समापयामास च तं राजसूयं महाक्रतुम्
तं तु यज्ञं महाबाहुरा समाप्तेर्जनार्दनः
ररक्ष भगवाञ्शौरिः शार्ङ्गचक्रगदाधरः

MN DUTT: 01-279-036

समापयामास च तं राजसूयं महाक्रतुम्
तं तु यज्ञं महाबाहुरासमाप्तेर्जनार्दनः
ररक्ष भगवाञ्छौरिः शाईचक्रगदाधरः

M. N. Dutt: So long the great Rajasuya sacrifice was not completed, the mighty armed Janardana, the illustrious Shauri (Krishna), guarded it with his bow, called Sharanga, and with his discus and club, and thus in due time it was completed.

BORI CE: 02-042-035

ततस्त्ववभृथस्नातं धर्मराजं युधिष्ठिरम्
समस्तं पार्थिवं क्षत्रमभिगम्येदमब्रवीत्

MN DUTT: 01-279-037

ततस्त्ववभृथस्नातं धर्मात्मानं युधिष्ठिरम्
समस्तं पार्थिवं क्षत्रमुपगम्येदमब्रवीत्

M. N. Dutt: Thereupon all the Kshatriya kings came to the virtuous minded Yudhishthira who had bathed (after the completion of the sacrifice) and thus spoke to him.

BORI CE: 02-042-036

दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवान्विभो
आजमीढाजमीढानां यशः संवर्धितं त्वया
कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः

MN DUTT: 01-279-038

दिष्टया वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवानसि
आजमीढाजमीढानां यशः संवर्धितं त्वया

M. N. Dutt: "O virtuous man, you have grown in prosperity by good fortune. You have acquired the imperial dignity. The fame of the Ajamida race has been greatly increased by (you) the descendant of Ajamida.

Corresponding verse not found in BORI CE

MN DUTT: 01-279-039

कर्मणैतेन राजेन्द्र धर्मश्च सुमहान् कृतः
आपृच्छामो नरव्याघ्र सर्वकामैः सुपूजिताः

M. N. Dutt: O king of kings, you have acquired great religious nerit by your this act. O best of kings, we tell you we have been worshipped by you to the full extent of our desires.

BORI CE: 02-042-037

आपृच्छामो नरव्याघ्र सर्वकामैः सुपूजिताः
स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि

BORI CE: 02-042-038

श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः
यथार्हं पूज्य नृपतीन्भ्रातॄन्सर्वानुवाच ह

MN DUTT: 01-279-039

कर्मणैतेन राजेन्द्र धर्मश्च सुमहान् कृतः
आपृच्छामो नरव्याघ्र सर्वकामैः सुपूजिताः

MN DUTT: 01-279-040

स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि
श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः

MN DUTT: 01-279-041

यथार्ह पूज्य नृपतीन् भ्रातृन् सर्वानुवाच ह
राजानः सर्व एवैते प्रीत्यास्मान् समुपागताः

M. N. Dutt: O king of kings, you have acquired great religious nerit by your this act. O best of kings, we tell you we have been worshipped by you to the full extent of our desires. We now desire to return to our own kingdoms. You should give us permission”. Having heard the words of the kings, Dharmaraja Yudhishthira. Worshipped them as each deserved, and then commanded his brother; thus, "All these kings have come to us at their own pleasure;

BORI CE: 02-042-039

राजानः सर्व एवैते प्रीत्यास्मान्समुपागताः
प्रस्थिताः स्वानि राष्ट्राणि मामापृच्छ्य परंतपाः
तेऽनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान्

MN DUTT: 01-279-042

प्रस्थिता: स्वानि राष्ट्राणि मामापृच्छ्य परंतपाः
अनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान्

M. N. Dutt: These chastisers of foes are now desirous of returning to their kingdoms after bidding me farewell. Blessed (brothers), follow these excellent kings to the confines of our kingdom".

BORI CE: 02-042-040

भ्रातुर्वचनमाज्ञाय पाण्डवा धर्मचारिणः
यथार्हं नृपमुख्यांस्तानेकैकं समनुव्रजन्

MN DUTT: 01-279-043

भ्रातुर्वचनमाज्ञाय पाण्डवा धर्मचारिणः
यथार्ह नृपतीन् सर्वानेककैकं समनुव्रजन्

M. N. Dutt: Having been thus commanded by their brothers, the virtuous Pandava princes followed the kings one after the other as each deserved.

BORI CE: 02-042-041

विराटमन्वयात्तूर्णं धृष्टद्युम्नः प्रतापवान्
धनंजयो यज्ञसेनं महात्मानं महारथः

MN DUTT: 01-279-044

विराटमन्वयात् तूर्णं धृष्टद्युम्नः प्रतापवान्
धनंजयो यज्ञसेनं महात्मानं महारथम्

M. N. Dutt: The powerful Dhristadyumna followed the king of Virata. Dhananjaya (Arjuna) followed the great car-warrior and high-souled Yajnasena.

BORI CE: 02-042-042

भीष्मं च धृतराष्ट्रं च भीमसेनो महाबलः
द्रोणं च ससुतं वीरं सहदेवो महारथः

MN DUTT: 01-279-045

भीष्मं च धृतराष्ट्रं च भीमसेनो महाबलः
द्रोणं तु ससुतं वीरं सहदेवो युधाम्पतिः

M. N. Dutt: The mighty Bhimasena followed Bhishma and Dhritarashtra. The lord of battle, Sahadeva, followed the heroic Drona and his son.

BORI CE: 02-042-043

नकुलः सुबलं राजन्सहपुत्रं समन्वयात्
द्रौपदेयाः ससौभद्राः पार्वतीयान्महीपतीन्

MN DUTT: 01-279-046

नकुलः सुबलं राजन् सहपुत्रं समन्वयात्
द्रौपदेयाः ससौभद्राः पर्वतीयान् महारथान्

M. N. Dutt: O king, Nakula followed Subala and his son, the sons of Draupadi and the son of Subhadra followed the great car-warrior, the mountain kings.

BORI CE: 02-042-044

अन्वगच्छंस्तथैवान्यान्क्षत्रियान्क्षत्रियर्षभाः
एवं संपूजितास्ते वै जग्मुर्विप्राश्च सर्वशः

MN DUTT: 01-279-047

अन्वगच्छंस्तथैवान्यान् क्षत्रियान् क्षत्रियर्षभाः
एवं सुपूजिताः सर्वे जग्मुर्विप्राः सहस्रशः

M. N. Dutt: The other best of Kshatriyas followed others Kshatriyas; and thousands of Brahmanas also, after being duly worshipped, went away.

BORI CE: 02-042-045

गतेषु पार्थिवेन्द्रेषु सर्वेषु भरतर्षभ
युधिष्ठिरमुवाचेदं वासुदेवः प्रतापवान्

MN DUTT: 01-279-048

गतेषु पार्थिवेन्द्रेषु सर्वेषु ब्राह्मणेषु च
युधिष्ठिरमुवाचेदं वासुदेवः प्रतापवान्

M. N. Dutt: On the departure of all the kings and the Brahmanas, the powerful Vasudeva (Krishna) thus spoke to Yudhishthira.

BORI CE: 02-042-046

आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन
राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि

MN DUTT: 01-279-049

आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन
राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि

M. N. Dutt: Krishna said. o descendant of Kuru, of Kuru, with permission I shall now go to Dwarka. By good fortune you have accomplished the best of sacrifices, Rajasuya. with your

BORI CE: 02-042-047

तमुवाचैवमुक्तस्तु धर्मराण्मधुसूदनम्
तव प्रसादाद्गोविन्द प्राप्तवानस्मि वै क्रतुम्

MN DUTT: 01-279-050

तमुवाचैवमुक्तस्तु धर्मराजो जनार्दनम्
तव प्रसादाद् गोविन्द प्राप्तः क्रतुवरो मया

M. N. Dutt: Vaishampayana said Having been thus addressed Dharmaraja (Yudhishthira) thus replied to Janardana (Krishna), "O Govinda, through your grace I have accomplished the great sacrifice.

BORI CE: 02-042-048

समस्तं पार्थिवं क्षत्रं त्वत्प्रसादाद्वशानुगम्
उपादाय बलिं मुख्यं मामेव समुपस्थितम्

MN DUTT: 01-279-051

क्षत्रं समग्रमपि च त्वत्प्रसादाद् वशे स्थितम्
उपादाय बलिं मुख्यं मामेव समुपस्थितम्

M. N. Dutt: Through your grace, all the Kshatriya (kings) came under my sway and brought here for me valuable tribute.

BORI CE: 02-042-049

न वयं त्वामृते वीर रंस्यामेह कथंचन
अवश्यं चापि गन्तव्या त्वया द्वारवती पुरी

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-279-052

कथं त्वद्गमनार्थं मे वाणी वितरतेऽनघ
न ह्यहं त्वामृते वीर रतिं प्राप्नोमि कर्हिचित्

M. N. Dutt: O sinless one, O hero, how can I give you permission to go? Without you my heart never feels any delight.

BORI CE: 02-042-050

एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान्
अभिगम्याब्रवीत्प्रीतः पृथां पृथुयशा हरिः

BORI CE: 02-042-051

साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः
सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नुहि

BORI CE: 02-042-052

अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे
सुभद्रां द्रौपदीं चैव सभाजयत केशवः

BORI CE: 02-042-053

निष्क्रम्यान्तःपुराच्चैव युधिष्ठिरसहायवान्
स्नातश्च कृतजप्यश्च ब्राह्मणान्स्वस्ति वाच्य च

BORI CE: 02-042-054

ततो मेघवरप्रख्यं स्यन्दनं वै सुकल्पितम्
योजयित्वा महाराज दारुकः प्रत्युपस्थितः

BORI CE: 02-042-055

उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम्
प्रदक्षिणमुपावृत्य समारुह्य महामनाः
प्रययौ पुण्डरीकाक्षस्ततो द्वारवतीं पुरीम्

MN DUTT: 01-279-053

अवश्यं चैव गन्तव्या भवता द्वारकापुरी
एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान्
अभिगम्याब्रवीत् प्रीतः पृथां पृथुयशा हरिः
साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः

MN DUTT: 01-279-054

सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नुहि
अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे

MN DUTT: 01-279-055

सुभद्रां द्रौपदीं चैव सभाजयत केशवः
निष्क्रम्यान्तःपुरात् तस्माद् युधिष्ठिर सहायवान्

MN DUTT: 01-279-056

सातश्च कृतजप्यश्च ब्राह्मणान् स्वस्ति वाच्य च
ततो मेघवपुःप्रख्यं स्यन्दनं च सुकल्पितम्
योजयित्वा महाबाहुर्दारुकः समुपस्थितः
उपस्थितं रथं दृष्ट्वा तायप्रवरकेतनम्
प्रदक्षिणमुपावृत्य समारुह्य महामनाः
प्रययौ पुण्डरीकाक्षस्ततो द्वारवती पुरीम्

M. N. Dutt: But (I know) you must have to go to the city of Dwarka”. Having been thus addressed, the virtuous-minded and the world renowned Hari (Krishna), accompanied by Yudhishthira, went to Pritha and cheerfully said, “O Aunt, your sons have today obtained the imperial dignity. They have obtained vast wealth, and they have been crowned with success. Be pleased with all this; with your permission I shall now to go to Dwarka. Keshava (Krishna) then bade farewell to Subhadra and Draupadi. Then he came out of the inner apartments accompanied by Yudhishthira. He performed his ablutions and went through the daily rites of worship. The Brahmanas uttered benedictions. Then the mighty armed Daruka came with the car of excellent make and the body resembling the clouds. Seeing that the Garuda-bannered car had arrived, the high-souled and lotus-eyed (Krishna) walked round it respectfully and ascending on it, started for the city of Dvaravati.

BORI CE: 02-042-056

तं पद्भ्यामनुवव्राज धर्मराजो युधिष्ठिरः
भ्रातृभिः सहितः श्रीमान्वासुदेवं महाबलम्

MN DUTT: 01-279-057

तं पद्भ्यामनुवव्राज धर्मराजो युधिष्ठिरः
भ्रातृभिः सहितः श्रीमान् वासुदेवं महाबलम्

M. N. Dutt: The blessed Dharmaraja Yudhishthira, accompanied by his brothers followed on foot the greatly powerful Vasudeva (Krishna).

BORI CE: 02-042-057

ततो मुहूर्तं संगृह्य स्यन्दनप्रवरं हरिः
अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम्

MN DUTT: 01-279-058

ततो मुहूर्तं संगृह्य स्यन्दनप्रवरं हरिः
अब्रवीत् पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम्

M. N. Dutt: Then the lotus-eyed Hari (Krishna) stopped for a moment that excellent chariot; and thus spoke to the son of Kunti, Yudhishthira.

BORI CE: 02-042-058

अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशां पते
पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः
बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः

MN DUTT: 01-279-059

अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशाम्पते
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः

M. N. Dutt: "O kings, cherish your subjects with ceaseless vigilance and patience. As the clouds are to all creatures, as the large tree to the birds.

Corresponding verse not found in BORI CE

MN DUTT: 01-279-060

बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः
कृत्वा परस्परेणैवं संविदं कृष्णपाण्डवौ

M. N. Dutt: And as the thousand-eyed deity (Indra) to the immortals, so you also become the refuge of all your friends and relatives". Krishna and the Pandava (Yudhishthira), thus talking with each other,

BORI CE: 02-042-059

कृत्वा परस्परेणैवं संविदं कृष्णपाण्डवौ
अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान्प्रति

MN DUTT: 01-279-060

बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः
कृत्वा परस्परेणैवं संविदं कृष्णपाण्डवौ

MN DUTT: 01-279-061

अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान् प्रति
गते द्वारवती कृष्णे सात्वतप्रवरे नृप

M. N. Dutt: And as the thousand-eyed deity (Indra) to the immortals, so you also become the refuge of all your friends and relatives". Krishna and the Pandava (Yudhishthira), thus talking with each other, Took each other's leave and went towards their respective homes. O king, when the foremost of the Satvata race, Krishna, had gone away to Dvaravati.

BORI CE: 02-042-060

गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप
एको दुर्योधनो राजा शकुनिश्चापि सौबलः
तस्यां सभायां दिव्यायामूषतुस्तौ नरर्षभौ

MN DUTT: 01-279-062

एको दुर्योधनो राजा शकुनिश्चापि सौबलः
तस्यां सभायां दिव्यायामूषतुस्तौ नरर्षभौ

M. N. Dutt: King Duryodhana and the son of Subala, Shakuni, these two best of men only remained in that celestials Sabha (assembly-hall).

Corresponding verse not found in BORI CE

MN DUTT: 01-280-001

वैशम्पायन उवाच समाप्ते राजसूये तु क्रतुश्रेष्ठे सुदुर्लभे
शिष्यैः परिवृतो व्यासः पुरस्तात् समपद्यत

M. N. Dutt: Vaishampayana said When that best of sacrifices, Rajasuya, ever difficult of accomplishment, completed, Vyasa, surrounded by his disciples, came before him (Yudhishthira).

Corresponding verse not found in BORI CE

MN DUTT: 01-280-002

सोऽभ्ययादासनात् तूर्णं भ्रातृभिः परिवारितः
पाद्येनासनदानेन पितामहमपूजयत्

M. N. Dutt: On his arrival he soon rose from his seat, surrounded by his brothers, and worshipped his grandfather (Vyasa) with offering him a seat and water to wash his feet.

Corresponding verse not found in BORI CE

MN DUTT: 01-280-003

अथोपविश्य भगवान् काञ्चने परमासने
आस्तामिति चोवाच धर्मराज युधिष्ठिरम्

M. N. Dutt: When the illustrious (Rishi) took his seat on a best seat made of gold, he said to Dharmaraja Yudhishthira "to take his seat".

Corresponding verse not found in BORI CE

MN DUTT: 01-280-004

अथोपविष्टं राजानं भ्रातृभिः परिवारितम्
उवाच भगवान् व्यासस्तत्तद्वाक्यविशारदः

M. N. Dutt: When the king was seated surrounded by his brothers, the illustrious Vyasa, the skillful speaker, thus spoke.

Corresponding verse not found in BORI CE

MN DUTT: 01-280-005

दिष्ट्या वर्धसि कौन्तेय साम्राज्यं प्राप्य दुर्लभम्
वर्धिताः कुरवः सर्वे त्वया कुरुकुलोद्वह

M. N. Dutt: “O son of Kunti, you grow in prosperity for good fortune; you have acquired the imperial dignity which is very difficult to be acquired. O perpetuator of the Kuru race, all the Kurus have grown in prosperity for your sake.

Corresponding verse not found in BORI CE

MN DUTT: 01-280-006

आपृच्छे त्वां गमिष्यामि पूजितोऽस्मि विशाम्पते
एवमुक्तः स कृष्णेन धर्मराजो युधिष्ठिरः

M. N. Dutt: O king, with your permission I shall (now) go. I have been duly worshipped”. Having been thus addressed by Krishna (Vyasa), Dharmaraja Yudhishthira,

Corresponding verse not found in BORI CE

MN DUTT: 01-280-007

अभिवाद्योपसंगृह्य पितामहमथाब्रवीत्
युधिष्ठिर उवाच संशयो द्विपदां श्रेष्ठ ममोत्पन्नः सुदुर्लभः

M. N. Dutt: Saluted his grandfather by touching his feet and thus spoke to him, “O foremost of all men, a very great doubt has arisen in my mind.

Corresponding verse not found in BORI CE

MN DUTT: 01-280-008

तस्य नान्योऽस्ति वक्ता वै त्वामृते द्विजपुङ्गव
उत्पातांस्त्रिविधान् प्राह नारदो भगवानृषिः
दिव्यांश्चैवान्तरिक्षांश्च पार्थिवांश्च पितामह
अपि चैद्यस्य पतनाच्छन्नमौत्पातिकं महत्

M. N. Dutt: O best of the twice-born, there is none else except you who can remove it. The illustrious Rishi Narada said that three kinds of portents, namely celestials, atmospherical and terrestrial, happen (if Rajasuya sacrifice is performed). O grandsire, have these portents been removed by the fall of the Chedi king?

Corresponding verse not found in BORI CE

MN DUTT: 01-280-009

वैशम्पायन उवाच राज्ञस्तु वचनं श्रुत्वा पराशरसुतः प्रभुः
कृष्णद्वैपायनो व्यास इदं वचनमब्रवीत्

M. N. Dutt: Vaishampayana said Having heard these words from the king, the son of Parashara, the lord Krishna Dvaipayana, Vyasa, thus spoke to him.

Corresponding verse not found in BORI CE

MN DUTT: 01-280-010

त्रयोदश समा राजन्नुत्पातानां फलं महत्
सर्वक्षत्रविनाशाय भविष्यति विशाम्पते

M. N. Dutt: "O king, for thirteen years those portents will produce great results. O king, they may even cause the destruction of all the Kshatriyas.

Corresponding verse not found in BORI CE

MN DUTT: 01-280-011

त्वामेकं कारणं कृत्वा कालेन भरतर्षभ
समेतं पार्थिवं क्षत्रं क्षयं यास्यति भारत
दुर्योधनापराधेन भीमार्जुनबलेन च

M. N. Dutt: O best of the Bharata race, O descendant of Bharata, in course of time, making you the sole cause, the assembled Kshatriya kings will all be destroyed for the fault of Duryodhana and the prowess of Bhima and Arjuna.

Corresponding verse not found in BORI CE

MN DUTT: 01-280-012

स्वप्ने द्रक्ष्यसि राजेन्द्र क्षपान्ते त्वं वृषध्वजम्
नीलकण्दं भवं स्थाणुं कपालं त्रिपुरान्तकम्
उग्रं रुद्रं पशुपति महादेवमुमापतिम्
हरं शर्वं वृषं शूलं पिनाकिं कृत्तिवाससम्
कैलासकूटप्रतिमं वृषभेऽवस्थितं शिवम्
निरीक्षमाणं सततं पितृराजाश्रितां दिशम्

M. N. Dutt: O king of kings, in your dream you will see towards the end of this night Vrishadhvaja (Bull-marked), Nilkantha (blue throated), Bhava, Sthanu, (deep in mediation) Kapali, (drinking from human skull), Tripurantaka (slayer to Tripura), fierce and terrible Pashupati (the lord of creatures), Mahadeva (the god of gods), Umapati, (the husband of Uma) Hara, Sharva, Vrisha, Shuli, (holding the trident) Pinaki (armed with Pinaka bow), attired in skin, Shiva, tall and white as the cliff of the Kailasa, seated on his bull and always gazing towards the direction, presided over by the Pitris (South).

Corresponding verse not found in BORI CE

MN DUTT: 01-280-013

एवमीदृशकं स्वप्नं द्रक्ष्यसि त्वं विशाम्पते
मा तत्कृते ह्यनुध्याहि कालो हि दुरतिक्रमः

M. N. Dutt: O king, you will see such a dream (today). Do not be grieved for it, for none can rise superior of Time.

Corresponding verse not found in BORI CE

MN DUTT: 01-280-014

स्वस्ति तेऽस्तु गमिष्यामि कैलास पर्वतं प्रति
अप्रमत्तः स्थितो दान्तः पृथिवीं परिपालय

M. N. Dutt: Be blessed. I shall now (go towards the Kailasa mountain). Rule the earth with vigilance and steadiness and bear patiently all privations".

Corresponding verse not found in BORI CE

MN DUTT: 01-280-015

वैशम्पायन उवाच एवमुक्त्वा स भगवान् कैलासं पर्वतं ययौ
कृष्णद्वैपायनो व्यासः सह शिष्यैः श्रुतानुगैः

M. N. Dutt: Having said this, the illustrious Krishna Dvaipayana, Vyasa, accompanied by his disciples, who always followed the dictates of the Vedas, went towards the Kailasa mountain.

Corresponding verse not found in BORI CE

MN DUTT: 01-280-016

गते पितामह राजा चिन्ताशोकसमन्वितः
निःश्वसन्नुष्णमसकृत् तमेवार्थं विचिन्तयन्

M. N. Dutt: On the departure of the grandfather (Vyasa), the king became afflicted with grief and anxiety. He continuously sighed and reflected on what the Rishi said.

Corresponding verse not found in BORI CE

MN DUTT: 01-280-017

कथं तु दैवं शक्येत पौरुषेण प्रबाधितुम्
अवश्यमेव भविता यदुक्तं परमर्षिणा

M. N. Dutt: He said to himself, "what the great Rishi has said must came to pass. How can fates be warded off by human exertions?

Corresponding verse not found in BORI CE

MN DUTT: 01-280-018

ततोऽब्रवीन्महातेजाः सर्वान् भ्रातृन् युधिष्ठिरः
श्रुतं वै पुरुषव्याघ्रा यन्मां द्वैपायनोऽब्रवीत्

M. N. Dutt: Thereupon, the greatly effulgent Yudhishthira thus spoke to all his brothers. "O best of men, you have heard what Dvaipayana (Vyasa) has said.

Corresponding verse not found in BORI CE

MN DUTT: 01-280-019

तदा तद्वचनं श्रुत्वा मरणे निश्चिता मतिः
सर्वक्षत्रस्य निधने यद्यहं हेतुरीप्सितः

M. N. Dutt: Hearing his words, my firm resolve is to die, when I have been ordained to be the cause of the destruction of all the Kshatriyas.

Corresponding verse not found in BORI CE

MN DUTT: 01-280-020

कालेन निर्मितस्तात को ममार्थोऽस्ति जीवतः
एवं ब्रुवन्तं राजानं फाल्गुनः प्रत्यभाषत

M. N. Dutt: O children, if Time has willed it, what need is there for me to live?” To the king who was thus speaking replied Falguni (Arjuna),

Corresponding verse not found in BORI CE

MN DUTT: 01-280-021

मा राजन् कश्मलं घोरं प्रविशो बुद्धिनाशनम्
सम्प्रधार्य महाराज यत् क्षेमं तत् समाचर

M. N. Dutt: "O king, do not yield yourself to the great depression which destroys one's reason. O great king, mustering fortitude, do what is beneficial".

Corresponding verse not found in BORI CE

MN DUTT: 01-280-022

ततोऽब्रवीत् सत्यधृतिर्धातॄन् सर्वान् युधिष्ठिरः
द्वैपायनस्य वचनं ह्येवं समनुचिन्तयन्

M. N. Dutt: Thereupon Yudhishthira, ever devoted to truth, thinking all the while the words of Dvaipayana (Vyasa), spoke thus to all his brothers.

Corresponding verse not found in BORI CE

MN DUTT: 01-280-023

अद्यप्रभृति भद्रं वः प्रतिज्ञां मे निबोधत
त्रयोदश समास्तात को ममार्थोऽस्ति जीवतः

M. N. Dutt: "O children, O blessed ones, listen to the vow I make from this day. For what other purpose am I to live for thirteen years?

Corresponding verse not found in BORI CE

MN DUTT: 01-280-024

न प्रवक्ष्यामि परुषं भ्रातृनन्यांश्च पार्थिवान्
स्थितो निदेशे ज्ञातीनां योक्ष्ये तत् समुदाहरन्

M. N. Dutt: I shall not speak a harsh word to my brothers or to any of the kings of the earth. I shall remain obedient to my relatives and practice virtue.

Corresponding verse not found in BORI CE

MN DUTT: 01-280-025

एवं मे वर्तमानस्य स्वसुतेष्वितरेषु च
भेदो न भविता लोके भेदमूलो हि विग्रहः

M. N. Dutt: If I live in this way, making no distinction between my own sons and those of others, there will be no disagreement in the world. Disagreement is the cause of war.

Corresponding verse not found in BORI CE

MN DUTT: 01-280-026

विग्रहं दूरतो रक्षन् प्रियाण्येव समाचरन्
वाच्यतां न गमिष्यामि लोकेषु मनुजर्षभाः

M. N. Dutt: O best of men, I shall keep war at a distance, and I shall ever do what is agreeable to others. Thus no evil reputation will touch me in the world."

Corresponding verse not found in BORI CE

MN DUTT: 01-280-027

भ्रातुर्येष्ठस्य वचनं पाण्डवाः संनिशम्य तत्
तमेव समवर्तन्त धर्मराजहिते रताः

M. N. Dutt: Having heard these words of their elder brother, the Pandavas, ever engaged in doing what is agreeable to Dharmaraja (Yudhishthira), approved of them.

Corresponding verse not found in BORI CE

MN DUTT: 01-280-028

संसत्सु समयं कृत्वा धर्मराड् भ्रातृभिः सह
पितॄस्तर्प्य यथान्यायं देवताश्च विशाम्पते

M. N. Dutt: O king, Dharmaraja (Yudhishthira), having thus taken the vow with his brothers in that assembly, gratified the Pitris and the celestial.

Corresponding verse not found in BORI CE

MN DUTT: 01-280-029

कृतमङ्गलकल्याणो भ्रातृभिः परिवारितः
गतेषु क्षत्रियेन्द्रेषु सर्वेषु भरतर्षभ

M. N. Dutt: O best of the Bharata race, on the departure of all the Kshatriya kings, he (Yudhishthira), surrounded by his brothers, performed the usual auspicious rites.

Corresponding verse not found in BORI CE

MN DUTT: 01-280-030

युधिष्ठिरः सहामात्यः प्रविवेश पुरोत्तमम्
दुर्योधनो महाराज शकुनिश्चापि सौबलः
सभायां रमणीयायां तत्रैवास्ते नराधिप

M. N. Dutt: Yudhishthira then with his ministers entered his excellent palace. O great king, Duryodhana and the son of Subala, Shakuni, (then) lived in that charming Sabha (assembly hall).

Home | About | Back to Book 02 Contents | ← Chapter 41 | Chapter 43 →