Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 043

BORI CE: 02-043-001

वैशंपायन उवाच
वसन्दुर्योधनस्तस्यां सभायां भरतर्षभ
शनैर्ददर्श तां सर्वां सभां शकुनिना सह

MN DUTT: 01-281-001

वैशम्पायन उवाच वसन् दुर्योधनस्तस्यां सभायां पुरुषर्षभ
शनैर्ददर्श तां सर्वां सभां शकुनिना सह

M. N. Dutt: Vaishampayana said O best of men, Duryodhana lived in their (the Pandava's) that Assembly-Hall. He slowly examined the whole of that mansion with Shakuni.

BORI CE: 02-043-002

तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनः
न दृष्टपूर्वा ये तेन नगरे नागसाह्वये

MN DUTT: 01-281-002

तस्यां दिव्यानभिप्रायान् ददर्श कुरुनन्दनः
न दृष्टपूर्वा ये तेन नगरे नागसाह्वये

M. N. Dutt: The Kuru prince saw in it many celestials designs which he had never seen before in the city of Hastinapur.

BORI CE: 02-043-003

स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिः
स्फाटिकं तलमासाद्य जलमित्यभिशङ्कया

BORI CE: 02-043-004

स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितः
दुर्मना विमुखश्चैव परिचक्राम तां सभाम्

MN DUTT: 01-281-003

स कदाचित् सभामध्ये धार्तराष्ट्रो महीपतिः
स्फाटिकं स्थलमासाद्य जलमित्यभिशङ्कया
स्ववस्त्रोत्कर्षणं राजा कृतवान् बुद्धिमोहितः
दुर्मना विमुखश्चैव परिचक्राम तां सभाम्
ततः स्थले निपतितो दुर्मना वीडितो नृपः
निःश्वसन् विमुखश्चापि परिचक्राम तां सभाम्

M. N. Dutt: One day the son of Dhritarashtra, king (Duryodhana) coming to a place made of crystal, mistook it for water and drew up his clothes. Finding his mistake out, he wandered over the Sabha in great sorrow.

BORI CE: 02-043-005

ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम्
वापीं मत्वा स्थलमिति सवासाः प्रापतज्जले

MN DUTT: 01-281-004

ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम्
वापी मत्वा स्थलमिव सवासाः प्रापतज्जले

M. N. Dutt: Some after, he mistook a lake of crystal water, adorned with crystal water flowers for land and fell into it with all his clothes on.

BORI CE: 02-043-006

जले निपतितं दृष्ट्वा किंकरा जहसुर्भृशम्
वासांसि च शुभान्यस्मै प्रददू राजशासनात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-281-005

जले निपतितं दृष्ट्वा भीमसेनो महाबलः
जहास जहसुश्चैव किंकराश्च सुयोधनम्

M. N. Dutt: Seeing him fallen into the water, the greatly strong Bhima laughed aloud, the servants also laughed at Suyodhana (Duryodhana).

Corresponding verse not found in BORI CE

MN DUTT: 01-281-006

वासांसि च शुभान्यस्मै प्रददू राजशासनात्
तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः

M. N. Dutt: Other handsome and dry clothes were soon given to him at the command of the king (Yudhishthira). Seeing his this plight the mighty Bhimasena.

BORI CE: 02-043-007

तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः
अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा

BORI CE: 02-043-008

नामर्षयत्ततस्तेषामवहासममर्षणः
आकारं रक्षमाणस्तु न स तान्समुदैक्षत

BORI CE: 02-043-009

पुनर्वसनमुत्क्षिप्य प्रतरिष्यन्निव स्थलम्
आरुरोह ततः सर्वे जहसुस्ते पुनर्जनाः

MN DUTT: 01-281-006

वासांसि च शुभान्यस्मै प्रददू राजशासनात्
तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः

MN DUTT: 01-281-007

अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा
नामर्षयत् ततस्तेषामवहासममर्षणः

MN DUTT: 01-281-008

आकारं रक्षमाणस्तु न स तान् समुदैक्षत
पुनर्वसनमुत्क्षिप्य प्रतरिष्यन्निव स्थलम्
आरुरोह ततः सर्वे जहसुश्च पुनर्जनाः
द्वारं तु पिहिताकारं स्फाटिकं प्रेक्ष्य भूमिपः
प्रविशन्नाहतो मूनि व्याघूर्णित इव स्थितः

M. N. Dutt: Other handsome and dry clothes were soon given to him at the command of the king (Yudhishthira). Seeing his this plight the mighty Bhimasena. Arjuna, and the twins (Nakula and Sahadeva) all laughed aloud. Ever incapable of putting up with insults, he (Duryodhana) could not bear their laughter. Concealing his emotions, he even did not cast his eyes on them. Seeing him again draw up his clothes to cross a piece of land (made of crystal), mistaking it for water, all men laughed aloud. Then king (Duryodhana) mistook a closed door made of crystal as open.

BORI CE: 02-043-010

द्वारं च विवृताकारं ललाटेन समाहनत्
संवृतं चेति मन्वानो द्वारदेशादुपारमत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-281-009

तादृशं न परं द्वारं स्फाटिकोरुकपाटकम्
विघट्टयन् कराभ्यां तु निष्क्रम्याग्रे पपात ह

M. N. Dutt: And he hurt his head to pass it and stood with his brains swimming. In this way mistaking another open door made of crystal as closed, he attempted to open it with outstretched hands and tumbled down.

Corresponding verse not found in BORI CE

MN DUTT: 01-281-010

द्वारं तु वितताकारं समापेदे पुनश्च सः
तद्वत्तं चेति मन्वानो द्वारस्थानादुपारमत्

M. N. Dutt: Coming upon another door that was really open, the king, thinking it closed, went away from it.

BORI CE: 02-043-011

एवं प्रलम्भान्विविधान्प्राप्य तत्र विशां पते
पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः

BORI CE: 02-043-012

अप्रहृष्टेन मनसा राजसूये महाक्रतौ
प्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम्

MN DUTT: 01-281-011

एवं प्रलम्भान् विविधान् प्राप्य तत्र विशाम्पते
पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः
अप्रहृष्टेन मनसा राजसूये महाक्रतौ
प्रेक्ष्य तामद्धतामृद्धिं जगाम गजसाह्वयम्

M. N. Dutt: O king, having thus become the victim of various mistakes there (in that Assembly-hall) and having seen the vast wealth (that was collected) in the great Rajasuya sacrifice, the king Duryodhana, with the permission of the Pandavas, returned to the city of Hastinapur.

BORI CE: 02-043-013

पाण्डवश्रीप्रतप्तस्य ध्यानग्लानस्य गच्छतः
दुर्योधनस्य नृपतेः पापा मतिरजायत

MN DUTT: 01-281-012

पाण्डवश्रीप्रतप्तस्य ध्यायमानस्य गच्छतः
दुर्योधनस्य नृपतेः पापा मतिरजायत

M. N. Dutt: As he proceeded (towards the city), reflecting (on all he had seen), the heart of the king Duryodhana, having been afflicted with the sight of the prosperity of the Pandavas, became inclined to sin.

BORI CE: 02-043-014

पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान्
कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह

BORI CE: 02-043-015

महिमानं परं चापि पाण्डवानां महात्मनाम्
दुर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत

MN DUTT: 01-281-013

पार्थान् सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान्
कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह
महिमानं परं चापि पाण्डवानां महात्मनाम्
दुर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत

M. N. Dutt: O perpetuator of the Kuru race, seeing the sons of Pritha happy and all the kings of the world obedient to them, and (seeing also) that every body (both) young and old engaged in son doing good to them, reflecting also on the splendour and prosperity of the illustrious Pandavas, the of Dhritarashtra, Duryodhana, became pale.

BORI CE: 02-043-016

स तु गच्छन्ननेकाग्रः सभामेवानुचिन्तयन्
श्रियं च तामनुपमां धर्मराजस्य धीमतः

MN DUTT: 01-281-014

स तु गच्छन्ननेकाग्रः सभामेकोऽन्वचिन्तयत्
श्रियं च तामनुपमां धर्मराजस्य धीमतः

M. N. Dutt: In proceeding (towards his city) with an afflicted heart, he only reflected on the matchless Assembly-hall and the great prosperity of the intelligent Dharmaraja (Yudhishthira).

BORI CE: 02-043-017

प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा
नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः

MN DUTT: 01-281-015

प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा
नाभ्यभाषत् सुबलजं भाषमाणं पुनः पुनः

M. N. Dutt: The son of Dhritarashtra, Duryodhana, was so much taken up with his own thoughts that he did not speak a word to Subala's son (Shakuni), though he repeatedly spoke to him.

BORI CE: 02-043-018

अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत
दुर्योधन कुतोमूलं निःश्वसन्निव गच्छसि

MN DUTT: 01-281-016

अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत
दुर्योधन कुतोमूलं निःश्वसनिव गच्छसि

M. N. Dutt: Seeing him very much agitated (in heart), Shakuni thus spoke to him, "O Duryodhana, why are you proceeding, sighing (all the while)?

BORI CE: 02-043-019

दुर्योधन उवाच
दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम्
जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः

MN DUTT: 01-281-017

दुर्योधन उवाच दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम्
जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः
तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुला यथा शक्रस्य देवेषु तथाभूतं महाद्युतेः

M. N. Dutt: Duryodhana said O uncle, seeing the whole earth brought under Yudhishthira's sway by the force of the illustrious Arjuna's weapons, and seeing also the sacrifice of the son of Pritha like that of the greatly effulgent Shakra (Indra) among the celestials,

BORI CE: 02-043-020

तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल
यथा शक्रस्य देवेषु तथाभूतं महाद्युते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-043-021

अमर्षेण सुसंपूर्णो दह्यमानो दिवानिशम्
शुचिशुक्रागमे काले शुष्ये तोयमिवाल्पकम्

MN DUTT: 01-281-018

अमर्षेण तु सम्पूर्णो दह्यमानो दिवानिशम्
शुचिशुक्रागमे काले शुष्येत् तोयमिवाल्पकम्

M. N. Dutt: I have been filled with jealousy, and I am burning day and night. I am being dried up like a shallow tank in the summer season.

BORI CE: 02-043-022

पश्य सात्वतमुख्येन शिशुपालं निपातितम्
न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः

MN DUTT: 01-281-019

पश्य सात्वतमुख्येन शिशुपालो निपातितः
न च तत्र पुमानासीत् कश्चित् तस्य पदानुगः

M. N. Dutt: Behold, when Shishupala was killed by the chief of the Satvata race, there was none to take his side.

BORI CE: 02-043-023

दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना
क्षान्तवन्तोऽपराधं तं को हि तं क्षन्तुमर्हति

MN DUTT: 01-281-020

दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना
क्षान्तवन्तोऽपराधं ते को हि तत् क्षन्तुमर्हति

M. N. Dutt: The kings appeared (as if) they were consumed by the Pandava fire; therefore they were forgiving, for else who could pardon such an offence?

BORI CE: 02-043-024

वासुदेवेन तत्कर्म तथायुक्तं महत्कृतम्
सिद्धं च पाण्डवेयानां प्रतापेन महात्मनाम्

MN DUTT: 01-281-021

वासुदेवेन तत् कर्म यथायुक्तं महत् कृतम्
सिद्धं च पाण्डुपुत्राणां प्रतापेन महात्मनाम्

M. N. Dutt: That greatly improper act of Vasudeva was only successful on account of the prowess of the illustrious sons of Pandu.

BORI CE: 02-043-025

तथा हि रत्नान्यादाय विविधानि नृपा नृपम्
उपतिष्ठन्ति कौन्तेयं वैश्या इव करप्रदाः

MN DUTT: 01-281-022

तथा हि रत्नान्यादाय विविधानि नृपा नृपम्
उपातिष्ठन्त कौन्तेयं वैश्या इव करप्रदाः

M. N. Dutt: Various kings brought with them various kinds of wealth to the son of Kunti, king (Yudhishthira) and worshipped him like the tribute-paying Vaishyas.

BORI CE: 02-043-026

श्रियं तथाविधां दृष्ट्वा ज्वलन्तीमिव पाण्डवे
अमर्षवशमापन्नो दह्येऽहमतथोचितः

MN DUTT: 01-281-023

श्रियं तथाऽऽगतां दृष्ट्वा ज्वलन्तीमिव पाण्डवे
अमर्षवशमापन्नो दह्यामि न तथोचितः

M. N. Dutt: Seeing the splendour of the Pandava's prosperity, and being afflicted with jealousy, I am as if on fire although I should not be jealous.

Corresponding verse not found in BORI CE

MN DUTT: 01-281-024

एवं स निश्चयं कृत्वा ततो वचनमब्रवीत्
पुनर्गान्धारनृपतिं दह्यमान इवाग्निना

M. N. Dutt: Vaishampayana said Having been burnt as if by fire and having made the (following) resolve, he (Duryodhana) thus again spoke to the king of Gandhara (Shakuni).

BORI CE: 02-043-027

वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम्
अपो वापि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम्

MN DUTT: 01-281-025

वह्निमेव प्रवक्ष्यामि भक्षयिष्यामि वा विषम्
अपो वापि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम्

M. N. Dutt: Duryodhana said I shall throw myself into the fire, or I shall drink the poison, or I shall drown myself in water. I am unable to live.

BORI CE: 02-043-028

को हि नाम पुमाँल्लोके मर्षयिष्यति सत्त्ववान्
सपत्नानृध्यतो दृष्ट्वा हानिमात्मन एव च

MN DUTT: 01-281-026

को हि नाम पुमाँल्लोके मर्पयिष्यति सत्त्ववान्
सपत्नानृङ्ख्यतो दृष्ट्वा हीनमात्मामेव च

M. N. Dutt: What man is there in the world possessing manliness who can bear to see his foes in prosperity and himself in destitution?

BORI CE: 02-043-029

सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि
योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम्

MN DUTT: 01-281-027

सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि
योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम्

M. N. Dutt: Therefore, I who bear the sight of the prosperity and fortune of my foes, am neither a woman nor on who is not a woman, neither a man nor one who is not a man.

BORI CE: 02-043-030

ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम्
यज्ञं च तादृशं दृष्ट्वा मादृशः को न संज्वरेत्

MN DUTT: 01-281-028

ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम्
यज्ञं च तादृशं दृष्ट्वा मादृशः को न संज्वरेत्

M. N. Dutt: Seeing their lordship over the world, their such vast wealth, and also their that sacrifice, who is there like me that will not smart under it?

BORI CE: 02-043-031

अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम्
सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये

MN DUTT: 01-281-029

अशक्तश्चैव एवाहं तामाहर्तुं नृपश्रियम्
सहायांश्च न पश्यामि तेन मृत्यु विचिन्तये

M. N. Dutt: I am alone incapable of acquiring such royal prosperity. I do not also see any one who can help me in doing it. Therefore I think of death.

BORI CE: 02-043-032

दैवमेव परं मन्ये पौरुषं तु निरर्थकम्
दृष्ट्वा कुन्तीसुते शुभ्रां श्रियं तामाहृतां तथा

MN DUTT: 01-281-030

दैवमेव परं मन्ये पौरुषं च निरर्थकम्
दृष्ट्वा कुन्तीसुते शुद्धां श्रियं तामहतां तथा

M. N. Dutt: Seeing the great and serene prosperity of the son of Kunti, I consider Fate to be supreme and exertion useless.

BORI CE: 02-043-033

कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल
तच्च सर्वमतिक्रम्य स वृद्धोऽप्स्विव पङ्कजम्

MN DUTT: 01-281-031

कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल
तच्च सर्वमतिक्रम्य संवृद्धोऽप्स्विव पङ्कजम्

M. N. Dutt: O son of Subala, I forinerly tried to destroy hiin, but baffling all my efforts, he has grown in prosperity like the lotus (in the tank).

BORI CE: 02-043-034

तेन दैवं परं मन्ये पौरुषं तु निरर्थकम्
धार्तराष्ट्रा हि हीयन्ते पार्था वर्धन्ति नित्यशः

MN DUTT: 01-281-032

तेन दैवं परं मन्ये पौरुषं च निरर्थकम्
धार्तराष्ट्राश्च हीयन्ते पार्था वर्धन्ति नित्यशः

M. N. Dutt: Therefore, I consider fate to be supreme and (all) exertions useless. The sons of Dhritarashtra are decaying, (but) the sons of Pritha are prospering.

BORI CE: 02-043-035

सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम्
रक्षिभिश्चावहासं तं परितप्ये यथाग्निना

MN DUTT: 01-281-033

सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम्
रक्षिभिश्चावहासं तं परितप्ये यथाग्निना

M. N. Dutt: Seeing their prosperity and their that Assembly-hall, and also the laughter of their servants, I am burning (in my heart), as if I am on fire.

BORI CE: 02-043-036

स मामभ्यनुजानीहि मातुलाद्य सुदुःखितम्
अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय

MN DUTT: 01-281-034

स मामभ्यनुजामीहि मातुलाद्य सुदुःखितम्
अमर्षं च समाविष्टं धृतराष्ट्र निवेदय

M. N. Dutt: O uncle, know me now to be in great grief and full of jealousy, of jealousy, speak of it to Dhritarashtra.

Home | About | Back to Book 02 Contents | ← Chapter 42 | Chapter 44 →