Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 044

BORI CE: 02-044-001

शकुनिरुवाच
दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम्
भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा

MN DUTT: 01-282-001

शकुनिरुवाच दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम्
भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा

M. N. Dutt: Shakuni said O Duryodhana, you should not be jealous of Yudhishthira. the Pandavas are enjoying what their good fortune yields them.

BORI CE: 02-044-002

अनेकैरभ्युपायैश्च त्वयारब्धाः पुरासकृत्
विमुक्ताश्च नरव्याघ्रा भागधेयपुरस्कृताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-282-002

विधानं विविधाकारं परं तेषां विधानत:
अनेकैरभ्युपायैश्च त्वया न शकिताः पुरा
आरब्धाश्च महाराज पुनः पुनरिंदम
विमुक्ताश्च नरव्याघ्रा भागधेयपुरस्कृताः

M. N. Dutt: O Chastiser of foes, O great king, you were unable to destroy them by repeatedly adopting various plans, many of which you reduced to practice. These best of men for their good fortune escaped (all) your machinations.

BORI CE: 02-044-003

तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह
सहायः पृथिवीलाभे वासुदेवश्च वीर्यवान्

MN DUTT: 01-282-003

तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह
सहायः पृथिवीलाभे वासुदेवश्च वीर्यवान्

M. N. Dutt: They obtained Draupadi as wife and Drupada with his two sons (as allies); and also the greatly powerful Vasudeva (Krishna) as a help to acquire the whole world.

BORI CE: 02-044-004

लब्धश्च नाभिभूतोऽर्थः पित्र्योंऽशः पृथिवीपते
विवृद्धस्तेजसा तेषां तत्र का परिदेवना

MN DUTT: 01-282-004

लब्धश्चानभिभूतार्थैः पित्र्योंऽशः पृथिवीपते
विवृद्धस्तेजसा तेषां तत्र का परिदेवना

M. N. Dutt: O ruler of earth, having obtained their paternal share of the kingdom and not being deprived of it, they have grown (in prosperity) by their own energy. What is there to make you sorry in all this?

BORI CE: 02-044-005

धनंजयेन गाण्डीवमक्षय्यौ च महेषुधी
लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम्

MN DUTT: 01-282-005

धनञ्जयेन गाण्डीवमक्षय्यौ च महेषुधी
लब्धान्यस्त्राणि दिव्यानि तोषयित्वा हुताशनम्

M. N. Dutt: Having worshipped Hutashana (Fire) Dhananjaya (Arjuna) has obtained the Gandiva (bow), the two inexhaustible quivers and many celestial weapons.

BORI CE: 02-044-006

तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः
कृता वशे महीपालास्तत्र का परिदेवना

MN DUTT: 01-282-006

तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः
कृता वशे महीपालास्तत्र का परिदेवना

M. N. Dutt: With that best of bow and by the prowess of his arins, he has brought all the rulers of earth under his sway. What is there to be sorry at?

BORI CE: 02-044-007

अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम्
सभां तां कारयामास सव्यसाची परंतपः

MN DUTT: 01-282-007

अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम्
सभां तां कारयामास सव्यसाची परंतपः

M. N. Dutt: Having saved the Danava Maya from the conflagration of fire, the chastiser of foes, Savyasachi (Arjuna) made him build that Assembly-hall.

BORI CE: 02-044-008

तेन चैव मयेनोक्ताः किंकरा नाम राक्षसाः
वहन्ति तां सभां भीमास्तत्र का परिदेवना

MN DUTT: 01-282-008

तेन चैव मयेनोक्ताः किंकरा नाम राक्षसाः
वहन्ति तां सभां भीमास्तत्र का परिदेवना

M. N. Dutt: At the command of Maya, those fearful Rakshasas, named Kinkaras, guard that Assembly-hall. What is there then be sorry at?

BORI CE: 02-044-009

यच्चासहायतां राजन्नुक्तवानसि भारत
तन्मिथ्या भ्रातरो हीमे सहायास्ते महारथाः

MN DUTT: 01-282-009

यच्चासहायतां राजन्नुक्तवानसि भारत
तन्मिथा भ्रातरो हीमे तव सर्वे वशानुगा

M. N. Dutt: O descendant of Bharata, O king, you have said that you have no one to help you. This is not true. These your brothers are all obedient to you.

BORI CE: 02-044-010

द्रोणस्तव महेष्वासः सह पुत्रेण धीमता
सूतपुत्रश्च राधेयो गौतमश्च महारथः

MN DUTT: 01-282-010

द्रोणस्तव महेष्वासः सह पुत्रेण वीर्यवान्
सूतपुत्रश्च राधेयो गौतमश्च महारथः

M. N. Dutt: The wielder of the great bow the greatly powerful Drona with his son, the Suta's son, Radheya (Karna), the great car-warrior, Goutama (Kripa),

BORI CE: 02-044-011

अहं च सह सोदर्यैः सौमदत्तिश्च वीर्यवान्
एतैस्त्वं सहितः सर्वैर्जय कृत्स्नां वसुंधराम्

MN DUTT: 01-282-011

अहं च सह सोदर्यैः सौमदत्तिश्च पार्थिवः
एतैस्त्वं सहितः सर्वैर्जय कृत्स्ना वसुन्धराम्

M. N. Dutt: I with my brothers, the king Somadatti, these are all your allies. Conquer the whole earth with them.

BORI CE: 02-044-012

दुर्योधन उवाच
त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः
एतानेव विजेष्यामि यदि त्वमनुमन्यसे

MN DUTT: 01-282-012

दुर्योधन उवाच त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः
एतानेव विजेष्यामि यदि त्वमनुमन्यसे

M. N. Dutt: Duryodhana said O king, if it please you, I shall conquer the Pandavas with you and with these great carwarriors.

BORI CE: 02-044-013

एतेषु विजितेष्वद्य भविष्यति मही मम
सर्वे च पृथिवीपालाः सभा सा च महाधना

MN DUTT: 01-282-013

एतेषु विजितेष्वद्य भविष्यति मही मम
सर्वे च पृथिवीपालाः सभा सा च महाधना

M. N. Dutt: If I can conquer them, the whole world will be mine; as also the kings and the Assembly hall which is so full of wealth.

BORI CE: 02-044-014

शकुनिरुवाच
धनंजयो वासुदेवो भीमसेनो युधिष्ठिरः
नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः

BORI CE: 02-044-015

नैते युधि बलाज्जेतुं शक्याः सुरगणैरपि
महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः

MN DUTT: 01-282-014

शकुनिरुवाच धनंजयो वासुदेवो भीमसेनो युधिष्ठिरः
नकुलः सहदेवश्च दुपदश्च सहात्मजैः
नैते युधि पराजेतुं शक्या देवगणैरपि
महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः

M. N. Dutt: Shakuni Said Dhananjaya, Vasudeva, Bhimasena, Yudhishthira, Nakula, Sahadeva, Drupada, and his two sons, these (heroes) cannot be conquered in a battle even by the celestials. They are all great car-warriors, and the wielders of great bows; they are accomplished in arms and invincible in war.

BORI CE: 02-044-016

अहं तु तद्विजानामि विजेतुं येन शक्यते
युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च

MN DUTT: 01-282-015

अहं तु तद् विजानामि विजेतुं येन शक्यते
युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च

M. N. Dutt: But I know the means by which Yudhishthira may be vanquished. O king, listen to it and adopt it.

BORI CE: 02-044-017

दुर्योधन उवाच
अप्रमादेन सुहृदामन्येषां च महात्मनाम्
यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल

MN DUTT: 01-282-016

दुर्योधन उवाच अप्रमादेन सुहृदामन्येषां च महात्मनाम्
यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल

M. N. Dutt: Duryodhana said O uncle, without any danger to our friends and other illustrious men, if there is means to conquer him, tell it to me.

BORI CE: 02-044-018

शकुनिरुवाच
द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम्
समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम्

MN DUTT: 01-282-017

शकुनिरुवाच द्यूतप्रियश्च कौन्तेयो न स जानाति देवितुम्
समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम्

M. N. Dutt: Shakuni Said The son of Kunti (Yudhishthira) is very much fond of gambling, but he does now know how to play. That king of kings, (Yudhishthira) if asked to play, will not be able to refuse.

BORI CE: 02-044-019

देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि
त्रिषु लोकेषु कौन्तेयं तं त्वं द्यूते समाह्वय

MN DUTT: 01-282-018

देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि
त्रिषु लोकेषु कौरव्य तं त्वं द्यूते समाह्वय

M. N. Dutt: I am skillful in the play at dice. There is none equal to me (in this play), on earth, may, not even in the three worlds. O descendant of Kuru, (therefore) ask him to play.

BORI CE: 02-044-020

तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम्
राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ

MN DUTT: 01-282-019

तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम्
राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ

M. N. Dutt: O king, O best of men, expert as I am in the play at dice, I am certain to win for you his kingdom and his greatly effulgent prosperity.

BORI CE: 02-044-021

इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय
अनुज्ञातस्तु ते पित्रा विजेष्ये तं न संशयः

MN DUTT: 01-282-020

इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय
अनुज्ञातस्तु ते पित्रा विजेष्ये तान् न संशयः

M. N. Dutt: But, O Duryodhana, tell all this to the king (Dhritarashtra). At the command of your father, I will win the whole of Yudhishthira's possessions without the least doubt.

BORI CE: 02-044-022

दुर्योधन उवाच
त्वमेव कुरुमुख्याय धृतराष्ट्राय सौबल
निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम्

MN DUTT: 01-282-021

दुर्योधन उवाच त्वमेव कुरुमुख्याय धृतराष्ट्राय सौबल
निवेदय यथान्यायं नाहं शक्ष्ये निवेदितुम्

M. N. Dutt: Duryodhana said O son of Subala, tell yourself all this to the chief of the Kurus, Dhritarashtra, I shall not be able to do it.

Home | About | Back to Book 02 Contents | ← Chapter 43 | Chapter 45 →