Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 048

BORI CE: 02-048-001

दुर्योधन उवाच
दायं तु तस्मै विविधं शृणु मे गदतोऽनघ
यज्ञार्थं राजभिर्दत्तं महान्तं धनसंचयम्

MN DUTT: 01-286-001

दुर्योधन उवाच दायं तु विविधं तस्मै शृणु मे गदतोऽनघ
यज्ञार्थं राजभिर्दत्तं महान्तं धनसंचयम्

M. N. Dutt: Duryodhana said O sinless one, listen to me as I describe that large mass of wealth, consisting of various kinds of tributes presented to him (Yudhishthira) by the kings of the earth.

BORI CE: 02-048-002

मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम्
ये ते कीचकवेणूनां छायां रम्यामुपासते

MN DUTT: 01-286-002

मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम्
ये ते कीचकवेणूनां छायां रम्यामुपासते

M. N. Dutt: Those, that live on the banks of the river Shailoda flowing between the mountains Meru and Mandara and enjoy the delicious shade of the groves of Kichaka bamboo,

BORI CE: 02-048-003

खशा एकाशनाज्योहाः प्रदरा दीर्घवेणवः
पशुपाश्च कुणिन्दाश्च तङ्गणाः परतङ्गणाः

MN DUTT: 01-286-003

खसा एकासना ह्यर्हाः प्रदरा दीर्घवेणवः
पारदाश्च कुलिन्दाश्च तङ्गणाः परतङ्गणाः

M. N. Dutt: Namely (the kings) of the khasas, the Ekasanas, the Arhas, the Pradaras, the Dirghavenus, the Paradas, the Kulindas, the Tanganas, and the other Tanganas,

BORI CE: 02-048-004

ते वै पिपीलिकं नाम वरदत्तं पिपीलिकैः
जातरूपं द्रोणमेयमहार्षुः पुञ्जशो नृपाः

MN DUTT: 01-286-004

तद् वै पिपीलिकं नाम उद्धृतं यत् पिपीलिकैः
जातरूपं द्रोणमेयमहायुः पुञ्जशो नृपाः

M. N. Dutt: Brought as tribute heaps of gold measured in Dronas (jars) and raised from underneath the earth by ants, and therefore called after the ants.

BORI CE: 02-048-005

कृष्णाँल्ललामांश्चमराञ्शुक्लांश्चान्याञ्शशिप्रभान्
हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु

BORI CE: 02-048-006

उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यमम्बुभिः
उत्तरादपि कैलासादोषधीः सुमहाबलाः

BORI CE: 02-048-007

पार्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः
अजातशत्रोर्नृपतेर्द्वारि तिष्ठन्ति वारिताः

MN DUTT: 01-286-005

कृष्णाल्ललामांश्चमराज्छुक्लांश्चान्याञ्छशिप्रभान्
हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु
उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यमम्बुभिः
उत्तरादपि कैलासादोषधीः सुमहाबलाः
पर्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः
अजातशत्रोपतेरि तिष्ठन्ति वारिताः

M. N. Dutt: The powerful mountain tribes, having brought as tribute many soft and black Chamaras and many others as white as the moon-beam, and also sweet honey extracted from the flowers growing on the Himalayas and also from the Mechelia champaka, and also garlands of flowers brought from the land of the northern Kurus, and also various kinds of plants from the north, even from the Kailasa (mountain), waited at the gate with their heads down, being refused admittance.

BORI CE: 02-048-008

ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः
वारिषेणसमुद्रान्ते लोहित्यमभितश्च ये
फलमूलाशना ये च किराताश्चर्मवाससः

MN DUTT: 01-286-006

ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः
कारूषे च समुद्रान्ते लौहित्यमभितश्च ये
फलमूलाशना ये च किराताश्चर्मवाससः
क्रूरशस्त्रा: क्रूरकृतस्तांश्च पश्याम्यहं प्रभो

M. N. Dutt: O lord, I also saw many Kirata kings, armed with cruel weapons and ever engaged in cruel deeds, living on fruits and roots and wearing skins, who live on the slopes of the Himalayas and the mountain from behind which the sun rises and in the Karusha country on the sea coast and on the both sides of the Lohitya mountain.

BORI CE: 02-048-009

चन्दनागुरुकाष्ठानां भारान्कालीयकस्य च
चर्मरत्नसुवर्णानां गन्धानां चैव राशयः

BORI CE: 02-048-010

कैरातिकानामयुतं दासीनां च विशां पते
आहृत्य रमणीयार्थान्दूरजान्मृगपक्षिणः

MN DUTT: 01-286-007

चन्दनागुरुकाष्ठानां भारान् कालीयकस्य च
चर्मरत्नसुवर्णानां गन्धानां चैव राशयः
कैरातकीनामयुतं दासीनां च विशाम्पते
आहृत्य रमणीयार्थान् दूरजान् मृगपक्षिणः

M. N. Dutt: O king, having brought loads of Chandana and alone and also black aloes and heaps of valuable skins and much wealth and perfumes, and also ten thousand serving maids of the Kirata race, and many beautiful birds and animals of remote countries.

BORI CE: 02-048-011

निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम्
बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः

MN DUTT: 01-286-008

निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम्
बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः

M. N. Dutt: And also much gold of great splendour procured from the mountains, waited at the gate, being refused admittance.

BORI CE: 02-048-012

कायव्या दरदा दार्वाः शूरा वैयमकास्तथा
औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह

MN DUTT: 01-286-009

कैराता दरदा दर्वाः शूरा वै यमकास्तथा
औदुम्बरा दुर्विभागाः पारदा बाह्निकैः सह

M. N. Dutt: The Kiratas, the Daradas, the Darvas, the Shiras, the Vaiamakas, the Audumbaras, the Durvibhagas, the Paradas the Valhikas.

BORI CE: 02-048-013

काश्मीराः कुन्दमानाश्च पौरका हंसकायनाः
शिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः

MN DUTT: 01-286-010

काश्मीराश्च कुमाराश्च घोरका हंसकायनाः
शिवित्रिगर्तयौधेया राजन्या भद्रकेकयाः

M. N. Dutt: The Kashmiras, the Kumaras, the Ghorakas, the Hansakayanas, the Shibis the Trigartas, the Yaudheyas, the rulers of the Madras, the Kaikeyas,

BORI CE: 02-048-014

अम्बष्ठाः कौकुरास्तार्क्ष्या वस्त्रपाः पह्लवैः सह
वसातयः समौलेयाः सह क्षुद्रकमालवैः

MN DUTT: 01-286-011

अम्बष्ठाः कौकुरास्ताा वस्त्रपाः पह्नवैः सह
वशातलाश्च मौलेयाः सह क्षुद्रकमालवैः

M. N. Dutt: The Ambashthas, the Kaukuras, the Tarkshyas, the Vastrapas, with the Pahlvas the Vashatalas, the Mauleyas, the Kshudrakas, the Malavas,

BORI CE: 02-048-015

शौण्डिकाः कुक्कुराश्चैव शकाश्चैव विशां पते
अङ्गा वङ्गाश्च पुण्ड्राश्च शानवत्या गयास्तथा

MN DUTT: 01-286-012

शौण्डिकाः कुकुराश्चैव शकाश्चैव विशाम्पते
अङ्गा वङ्गाश्च पुण्ड्राश्च शाणवत्या गयास्तथा

M. N. Dutt: O king, the Paundrayas, the Kukkuras, the Shakas, the Angas, the Vangas, the Pundras, the Shanavatyas and the Gayas,

BORI CE: 02-048-016

सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रपाणयः
आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे

MN DUTT: 01-286-013

सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रधारिणः
अहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे

M. N. Dutt: These well-born, greatly fortunate excellent and well-skilled in arms Kshatriyas brought tribute by hundreds and thousands.

BORI CE: 02-048-017

वङ्गाः कलिङ्गपतयस्ताम्रलिप्ताः सपुण्ड्रकाः
दुकूलं कौशिकं चैव पत्रोर्णं प्रावरानपि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-286-014

वङ्गाः कलिङ्गा मगधास्ताम्रलिप्ताः सपुण्ड्रकाः
दौवालिकाः सागरकाः पत्रोर्णाः शैशवास्तथा

M. N. Dutt: The Vangas, the Kalingas, the Magadhas, the Tamraliptas, the Sapundrakas the Dauvalikas, the Sagarakas, the Patrornas, the Shaishavas,

BORI CE: 02-048-018

तत्र स्म द्वारपालैस्ते प्रोच्यन्ते राजशासनात्
कृतकाराः सुबलयस्ततो द्वारमवाप्स्यथ

MN DUTT: 01-286-015

कर्णप्रावरणाश्चैव बहवस्तत्र भारता तत्रस्था द्वारपालैस्ते प्रोच्यन्ते राजशासनात्
कृतकालाः सुबलयस्ततो द्वारमवाप्स्यथ

M. N. Dutt: O descendant of Bharata, innumerable Karnapravaranas who came to the gate were told by the gate-keepers at the command of the king (Yudhishthira) that if they could wait and bring good tribute, they would (then) get admittance.

BORI CE: 02-048-019

ईषादन्तान्हेमकक्षान्पद्मवर्णान्कुथावृतान्
शैलाभान्नित्यमत्तांश्च अभितः काम्यकं सरः

BORI CE: 02-048-020

दत्त्वैकैको दशशतान्कुञ्जरान्कवचावृतान्
क्षमावतः कुलीनांश्च द्वारेण प्राविशंस्ततः

MN DUTT: 01-286-016

ईषादन्तान् हेमकक्षान् पद्मवर्णान् कुथावृतान्
शैलाभान् नित्यमत्तांश्चाप्यभितः काम्यकं सरः
दत्त्वैकैको दश शतान् कुञ्जरान् कवचावृतान्
क्षमावन्त: कुलीनाश्च द्वारेण प्राविशंस्तदा

M. N. Dutt: They (therefore) each gave one thousand elephants with tusks like the shafts of plough and girdles made of gold and with coverlets of fine blankets of the colour of lotus. They were darkish like rocks and they were always rusty, they were all procured from the banks of the Kamyaka lake and they were covered with defensive armour. They were also very patient and they were all of the best breed. Having made these presents, the kings were admitted (into the sacrificial ground).

BORI CE: 02-048-021

एते चान्ये च बहवो गणा दिग्भ्यः समागताः
अन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः

MN DUTT: 01-286-017

एते चान्ये च बहवो गणा दिग्भ्यः समागताः
अन्यैश्चोपाहतान्यत्र रत्नानीह महात्मभिः

M. N. Dutt: These and many other (kings), coming from various regions, and also others who brought a great mass of gems and jewels, all assembled there.

BORI CE: 02-048-022

राजा चित्ररथो नाम गन्धर्वो वासवानुगः
शतानि चत्वार्यददद्धयानां वातरंहसाम्

MN DUTT: 01-286-018

राजा चित्ररथो नाम गन्धर्वो वासवानुगः
शतानि चत्वार्यददद्धयानां वातरंहसाम्

M. N. Dutt: The king, named Chitraratha, the friend of Indra, gave five hundred horses with the spread of wind.

BORI CE: 02-048-023

तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम्
आम्रपत्रसवर्णानामददद्धेममालिनाम्

MN DUTT: 01-286-019

तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम्
आम्रपत्रसवर्णानामददाद्धेममालिनाम्

M. N. Dutt: The Gandharva Tumburu cheerfully gave one hundred horses of the colour of the mango leaf, all adorned with gold (ornaments).

BORI CE: 02-048-024

कृती तु राजा कौरव्य शूकराणां विशां पते
अददद्गजरत्नानां शतानि सुबहून्यपि

MN DUTT: 01-286-020

कृती राजा च कौरव्य शूकराणां विशाम्पते
अददाद् गजरत्नानां शतानि सुबहून्यथ

M. N. Dutt: O king, O descendant of Kuru, the renowned king of the Shukaras gave many hundreds of valuable elephants.

BORI CE: 02-048-025

विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम्
कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते

MN DUTT: 01-286-021

विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम्
कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहते

M. N. Dutt: The king of Matsya, Virata, gave as tribute two thousand elephants adorned with gold (ornaments).

BORI CE: 02-048-026

पांशुराष्ट्राद्वसुदानो राजा षड्विंशतिं गजान्
अश्वानां च सहस्रे द्वे राजन्काञ्चनमालिनाम्

MN DUTT: 01-286-022

पांशुराष्ट्राद् वसुदानो राजा षड्विंशतिं गजान्
अश्वानां च सहस्र द्वे राजन् काञ्चनमालिनाम्

M. N. Dutt: O monarch, king Vasudana from the kingdom of Pánshu gave twenty six elephants and two thousand horses all adorned with gold (ornaments).

BORI CE: 02-048-027

जवसत्त्वोपपन्नानां वयःस्थानां नराधिप
बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत्

MN DUTT: 01-286-023

जवसत्त्वोपपन्नानां वयस्थानां नराधिप
बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत्

M. N. Dutt: O king, they were all endued with speed and strength and they were all in the full vigour of their youth. These and many other wealth he offered to the Pandavas.

BORI CE: 02-048-028

यज्ञसेनेन दासीनां सहस्राणि चतुर्दश
दासानामयुतं चैव सदाराणां विशां पते

BORI CE: 02-048-029

गजयुक्ता महाराज रथाः षड्विंशतिस्तथा
राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम्

MN DUTT: 01-286-024

यज्ञसेनेन दासीनां सहस्राणि चतुर्दश
दासानामयुतं चैव सदाराणां विशाम्पते
गजयुक्ता महाराज रथाः षड्विंशतिस्तथा
राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम्
वासुदेवोऽपि वार्ष्णेयो मानं कुर्वन् किरीटिनः

M. N. Dutt: O king, Yajnasena presented to the sons of Pritha for their sacrifice fourteen thousand serving maids and ten thousands serving men with their wives. O great king, also many hundreds of excellent elephants, twenty six cars with elephants yoked to them and also his whole kingdom. Vasudeva of the Vrishni race (Krishna) in order to increase the dignity of Kiriti Arjuna.

Corresponding verse not found in BORI CE

MN DUTT: 01-286-025

अददाद् गजमुख्यानां सहस्राणि चतुर्दश
आत्मा हि कृष्णः पार्थस्य कृष्णस्यात्मा धनंजयः

M. N. Dutt: Gave fourteen thousand excellent elephants. Krishna is the soul of Partha (Arjuna), and Dhananjaya (Arjuna) is the soul of Krishna.

Corresponding verse not found in BORI CE

MN DUTT: 01-286-026

यद् ब्रूयादर्जुनः कृष्णं सर्वं कुर्यादसंशयम्
कृष्णो धनंजयस्यार्थे स्वर्गलोकमपि त्यजेत्

M. N. Dutt: Whatever Arjuna may say Krishna is certain to accomplish. Krishna can abandon heaven itself for the sake of Dhananjaya (Arjuna).

Corresponding verse not found in BORI CE

MN DUTT: 01-286-027

तथैव पार्थः कृष्णार्थे प्राणानपि परित्यजेत्
सुरभीश्चन्दनरसान् हेमकुम्भसमास्थितान्

M. N. Dutt: Partha also can sacrifice his life for the sake of Krishna. Though, numberless golden jars filled with fragrant Chandana.

Corresponding verse not found in BORI CE

MN DUTT: 01-286-028

मलयाद् दर्दुराच्चैव चन्दनागुरुसंचयान्
मणिरत्नानि भास्वन्ति काञ्चनं सूक्ष्मवस्त्रकम्

M. N. Dutt: From the Malaya hills and loads of sandals and alone woods from the Daraduras hills, many very costly gems and many fine cloths inlaid with gold.

Corresponding verse not found in BORI CE

MN DUTT: 01-286-029

चोलपाण्ड्यावपि द्वारं न लेभाते ह्युपस्थितौ
समुद्रसारं वैदूर्यं मुक्तासङ्घांस्तथैव च

M. N. Dutt: Were brought by the kings of Chola and Pandya yet they could not get admittance. That best of sea-born gems, Vaidurya and heap of pearls.

BORI CE: 02-048-030

समुद्रसारं वैडूर्यं मुक्ताः शङ्खांस्तथैव च
शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन्

BORI CE: 02-048-031

संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः
तान्गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः

BORI CE: 02-048-032

प्रीत्यर्थं ब्राह्मणाश्चैव क्षत्रियाश्च विनिर्जिताः
उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवोऽपि च
प्रीत्या च बहुमानाच्च अभ्यगच्छन्युधिष्ठिरम्

BORI CE: 02-048-033

सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा
नानादेशसमुत्थैश्च नानाजातिभिरागतैः
पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने

BORI CE: 02-048-034

उच्चावचानुपग्राहान्राजभिः प्रहितान्बहून्
शत्रूणां पश्यतो दुःखान्मुमूर्षा मेऽद्य जायते

BORI CE: 02-048-035

भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि भारत
येषामामं च पक्वं च संविधत्ते युधिष्ठिरः

BORI CE: 02-048-036

अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः
रथानामर्बुदं चापि पादाता बहवस्तथा

BORI CE: 02-048-037

प्रमीयमाणमारब्धं पच्यमानं तथैव च
विसृज्यमानं चान्यत्र पुण्याहस्वन एव च

BORI CE: 02-048-038

नाभुक्तवन्तं नाहृष्टं नासुभिक्षं कथंचन
अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने

MN DUTT: 01-286-029

चोलपाण्ड्यावपि द्वारं न लेभाते ह्युपस्थितौ
समुद्रसारं वैदूर्यं मुक्तासङ्घांस्तथैव च

MN DUTT: 01-286-030

शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन्
संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः

MN DUTT: 01-286-031

ता गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः
प्रीत्यर्थं ब्राह्मणाचैव क्षत्रियाच विनिर्जिताः
उपाजहुर्विशश्चैव शूद्राः शुश्रूषवस्तथा
प्रीत्या च बहुमानाच्चाप्युपागच्छन् युधिष्ठिरम्
सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा
नानादेशसमुत्यैश्च नानाजातिभिरेव च

MN DUTT: 01-286-032

पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने
उच्चावचानुपग्राहान् राजभिः प्रापितान् बहून्
शत्रूणां पश्यतो दुःखान्मुमूर्षा मे व्यजायत
भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि पार्थिव

MN DUTT: 01-286-033

येषामामं च पक्वं च संविधत्ते युधिष्ठिरः
अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः

MN DUTT: 01-286-034

रथानामर्बुदं चापि पादाता बहवस्तथा
प्रमीयमाणमामं च पच्यमानं तथैव च

MN DUTT: 01-286-035

विसृज्यमानं चान्यत्र पुण्याहस्वन एव च
नाभुक्तवन्तं नापीतं नालङ्कृतमसत्कृतम्
अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः

M. N. Dutt: Were brought by the kings of Chola and Pandya yet they could not get admittance. That best of sea-born gems, Vaidurya and heap of pearls. And hundreds of coverlets for elephants were presented by the kings of the Singhalas. Innumerable dark-coloured men with copper coloured eyes, attired with robes adorned with gems. Waited at the gate with their presents being refused admittance. In order to gratify (Yudhishthira) many Brahmanas and many Kshatriyas who have been vanquished, Vaishyas and serving Shudras brought tribute from the love and respect of Yudhishthira even all the Mlecchas came to his palace. Men of all orders, good, indifferent and low belonging to various tribes came from various regions. And made the palace of Yudhishthira an epitom of all the world. seeing the king offer such excellent and valuable presents, I wish for death from grief. O king, I shall now tell you about the servants of the Pandavas, To whom Yudhishthira supplies both cooked and uncooked food. There are hundred thousand billions of soldiers mounted on elephants, and also horsemen. And also a hundred million of cars and numberless foot-soldiers. At one place raw food grains are being measured out and at another they all being cooked. At another place they are distributed; the sound of festivity is heard every where. I have not seen a single man amongst the four orders who had not got in Yudhishthira's palace food, drink, ornament and reception. Eighty eight thousand Snatakas leading domestic life.

BORI CE: 02-048-039

अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः
सुप्रीताः परितुष्टाश्च तेऽप्याशंसन्त्यरिक्षयम्

MN DUTT: 01-286-036

त्रिंशद्दासीक एकैको यान् बिभर्ति युधिष्ठिरः
सुप्रीताः परितुष्टाश्च ते ह्याशंसन्त्यरिक्षयम्

M. N. Dutt: Were all supported by Yudhishthira who presented each with thirty serving girls. They being thus gratified always pray for the destruction of his foe.

BORI CE: 02-048-040

दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम्
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने

MN DUTT: 01-286-037

दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम्
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने

M. N. Dutt: Ten thousand Ascetics with their passions under complete control daily cat in golden plates in Yudhishthira's palace.

BORI CE: 02-048-041

भुक्ताभुक्तं कृताकृतं सर्वमाकुब्जवामनम्
अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशां पते

MN DUTT: 01-286-038

अभुक्तं भुक्तवद् वापि सर्वमाकुब्जवामनम्
अबुञ्जाना याज्ञसेनी प्रत्यवैक्षद् विशाम्पते

M. N. Dutt: O king, Yajnaseni (Draupadi) without herself taking any food, daily sees whether everybody, including even the dwarfs and the deformed has eaten.

BORI CE: 02-048-042

द्वौ करं न प्रयच्छेतां कुन्तीपुत्राय भारत
वैवाहिकेन पाञ्चालाः सख्येनान्धकवृष्णयः

MN DUTT: 01-286-039

द्वौ करौ न प्रयच्छेतां कुन्तीपुत्राय भारत
सम्बन्धिकेन पञ्चालाः सख्येनान्धकवृष्णयः

M. N. Dutt: O descendant of Bharata, only two (race) do not pay tribute to the son of Kunti, the Panchalas on account of their relationship by marriage and the Andhakas and the Vrishnis on account of their friendship (with the Pandavas).

Home | About | Back to Book 02 Contents | ← Chapter 47 | Chapter 49 →