Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 049

BORI CE: 02-049-001

दुर्योधन उवाच
आर्यास्तु ये वै राजानः सत्यसंधा महाव्रताः
पर्याप्तविद्या वक्तारो वेदान्तावभृथाप्लुताः

MN DUTT: 01-287-001

दुर्योधन उवाच आर्यास्तु ये वै राजानः सत्यसंधा महाव्रताः
पर्याप्तविद्या वक्तारो वेदोक्तावभृथप्लुताः

M. N. Dutt: Duryodhana Said Those high-souled kings, who are devoted to truth, who are greatly observant of vows, who are vastly learned, who are eloquent, who are learned in the Vedas and their branches and in sacrifices.

BORI CE: 02-049-002

धृतिमन्तो ह्रीनिषेधा धर्मात्मानो यशस्विनः
मूर्धाभिषिक्तास्ते चैनं राजानः पर्युपासते

MN DUTT: 01-287-002

धृतिमन्तो ह्रीनिषेवा धर्मात्मानो यशस्विनः
मूर्धाभिषिक्तास्ते चैनं राजानः पर्युपासते

M. N. Dutt: Who have piety and modesty, who are virtuous-minded, who are renowned and on whom the grand rites of coronation have been performed, all these worship the king.

BORI CE: 02-049-003

दक्षिणार्थं समानीता राजभिः कांस्यदोहनाः
आरण्या बहुसाहस्रा अपश्यं तत्र तत्र गाः

MN DUTT: 01-287-003

दक्षिणार्थं समानीता राजभिः कांस्यदोहनाः
आरण्या बहुसाहस्रा अपश्यंस्तत्र तत्र गाः

M. N. Dutt: As I saw many thousands of wild kine with as many vessels of white copper for milking them, brought there by the kings of the earth to be given away Dakshina (sacrificial presents) by Yudhishthira.

BORI CE: 02-049-004

आजह्रुस्तत्र सत्कृत्य स्वयमुद्यम्य भारत
अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः

MN DUTT: 01-287-004

आजहस्तत्र सत्कृत्य स्वयमुद्यम्य भारत
अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः

M. N. Dutt: O descendant of Bharata, many kings with greatest alacrity themselves brought there many excellent jars(of water) for the purpose of bathing the king at the end of the sacrifice.

BORI CE: 02-049-005

बाह्लीको रथमाहार्षीज्जाम्बूनदपरिष्कृतम्
सुदक्षिणस्तं युयुजे श्वेतैः काम्बोजजैर्हयैः

MN DUTT: 01-287-005

बाह्रीको रथमाहार्षीज्जाम्बूनदविभूषितम्
सुदक्षिणस्तु युयुजे श्वेतैः काम्बोजजैर्हयैः

M. N. Dutt: Valhika himself brought there a car decked with gold. Sudakshina himself yoked to it four white horses of the Kamboja kind.

BORI CE: 02-049-006

सुनीथोऽप्रतिमं तस्य अनुकर्षं महायशाः
ध्वजं चेदिपतिः क्षिप्रमहार्षीत्स्वयमुद्यतम्

MN DUTT: 01-287-006

सुनीथः प्रीतिमांश्चैव ह्यनुकर्षं महाबलः
ध्वजं चेदिपतिश्चैवमहार्षीत् स्वयमुद्यतम्

M. N. Dutt: The greatly strong Sunitha gladly fitted its lower pole and the ruler of Chedi with his own hands took up and fitted its flag-staff.

BORI CE: 02-049-007

दाक्षिणात्यः संनहनं स्रगुष्णीषे च मागधः
वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम्

BORI CE: 02-049-008

मत्स्यस्त्वक्षानवाबध्नादेकलव्य उपानहौ
आवन्त्यस्त्वभिषेकार्थमापो बहुविधास्तथा

MN DUTT: 01-287-007

दाक्षिणात्यः संनहनं स्रगुष्णीषे च मागधः
वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम्
मत्स्यस्त्वक्षान् हेमनद्धानेकलव्य उपानहौ
आवन्त्यस्त्वभिषेकार्थमापो बहुविधास्तथा

M. N. Dutt: The king of the southern country stood ready with the coat of mail and the Magadha king with garlands of flowers and the headsdress. The great bow-man Vasudeva stood with a sixty years old elephant, the king of Matsya with side-fittings of the cars decked with gold, Ekalavya with the shoes, the king of Avanti with various kinds of water for the final bath.

BORI CE: 02-049-009

चेकितान उपासङ्गं धनुः काश्य उपाहरत्
असिं रुक्मत्सरुं शल्यः शैक्यं काञ्चनभूषणम्

MN DUTT: 01-287-008

चेकितान उपासङ्गे धनुः काश्य उपाहरत्
असिं च सुत्सरूं शल्यः शैक्यं काञ्चनभूषणम्

M. N. Dutt: Chekitana with the Quiver, the king of Kashi with the bow, Shalya with a sword, the hilt and straps of which were inlaid with gold.

BORI CE: 02-049-010

अभ्यषिञ्चत्ततो धौम्यो व्यासश्च सुमहातपाः
नारदं वै पुरस्कृत्य देवलं चासितं मुनिम्

MN DUTT: 01-287-009

अभ्यषिञ्चत् ततो धौम्यो व्यासश्च सुमहातपाः
नारदं च पुरस्कृत्य देवलं चासितं मुनिम्

M. N. Dutt: Dhaumya and greatly ascetic Vyasa with Narada and Asita's son, Rishi Devala at the head, performed the ceremony of sprinkling sacred water over the king.

BORI CE: 02-049-011

प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयः
जामदग्न्येन सहितास्तथान्ये वेदपारगाः

BORI CE: 02-049-012

अभिजग्मुर्महात्मानं मन्त्रवद्भूरिदक्षिणम्
महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा

MN DUTT: 01-287-010

प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयः
जामदग्न्येन सहितास्तथान्ये वेदपारगाः
अभिजग्मुर्महात्मानो मन्त्रवद् भूरिदक्षिणम्
महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा

M. N. Dutt: The great Rishis sat with cheerful heart at the place where the sprinkling ceremony took place. As the seven Rishis approached the chief of the celestials Indra in heaven, so the illustrious Rishis, learned in the Vedas, with the son of Jamadagni, came uttering Mantras to the great Dakshina-giving (Yudhishthira).

BORI CE: 02-049-013

अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमः
धनंजयश्च व्यजने भीमसेनश्च पाण्डवः

MN DUTT: 01-287-011

अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमः
धनंजयश्च व्यजने भीमसेनश्च पाण्डवः

M. N. Dutt: The greatly powerful Satyaki held the umbrella and Dhananjaya (Arjuna) and Bhima fanned the Pandava (Yudhishthira).

Corresponding verse not found in BORI CE

MN DUTT: 01-287-012

चामरे चापि शुद्ध द्वे यमौ जगृहतुस्तथा
उपागृहणाद् यमिन्द्राय पुराकल्पे प्रजापतिः

M. N. Dutt: The twins (Nakula and Sahadeva) held two excellent chamaras in their hands which was presented by Prajapati to Indra in a former Kalpa.

BORI CE: 02-049-014

उपागृह्णाद्यमिन्द्राय पुराकल्पे प्रजापतिः
तमस्मै शङ्खमाहार्षीद्वारुणं कलशोदधिः

BORI CE: 02-049-015

सिक्तं निष्कसहस्रेण सुकृतं विश्वकर्मणा
तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत्

BORI CE: 02-049-016

गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम्
उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः

BORI CE: 02-049-017

तत्र स्म दध्मुः शतशः शङ्खान्मङ्गल्यकारणात्
प्राणदंस्ते समाध्मातास्तत्र रोमाणि मेऽहृषन्

BORI CE: 02-049-018

प्रणता भूमिपाश्चापि पेतुर्हीनाः स्वतेजसा
धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः

BORI CE: 02-049-019

सत्त्वस्थाः शौर्यसंपन्ना अन्योन्यप्रियकारिणः
विसंज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा

BORI CE: 02-049-020

ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम्
शतान्यनडुहां पञ्च द्विजमुख्येषु भारत

BORI CE: 02-049-021

नैवं शम्बरहन्ताभूद्यौवनाश्वो मनुर्न च
न च राजा पृथुर्वैन्यो न चाप्यासीद्भगीरथः

MN DUTT: 01-287-012

चामरे चापि शुद्ध द्वे यमौ जगृहतुस्तथा
उपागृहणाद् यमिन्द्राय पुराकल्पे प्रजापतिः

MN DUTT: 01-287-013

तमस्मै शङ्खमाहादि वारुणं कलशोदधिः
शैक्यं निष्कसहस्रेण सुकृतं विश्वकर्मणा

MN DUTT: 01-287-014

तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत्
गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम्

MN DUTT: 01-287-015

उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः
तत्र स्म दध्मुः शतशः शङ्खान् मङ्गलकारकान्
प्राणदन्त समाध्मातास्ततो रोमाणि मेऽहषन्
प्रापतन् भूमिपालाश्च ये तु हीनाः स्वतेजसा

MN DUTT: 01-287-016

धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः
सत्त्वस्था वीर्यसम्पन्ना ह्यन्योन्यप्रियदर्शनाः
विसंज्ञान् भूमिपान् दृष्ट्वा मां च ते प्राहसंस्तदा
ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम्
शतान्यनडुहां पञ्च द्विजमुख्येषु भारत
न रन्तिदेवो नाभागो यौवनाश्वो मनुर्न च

MN DUTT: 01-287-017

न च राजा पृथुर्वैन्यो न चाप्यासीद् भगीरथः
ययातिर्नहुषो वापि यथा राजा युधिष्ठिरः

M. N. Dutt: The twins (Nakula and Sahadeva) held two excellent chamaras in their hands which was presented by Prajapati to Indra in a former Kalpa. That big conch of Varuna which Vishvakarma had constructed with a thousand Nishkas of gold was brought by the Ocean himself. With it Krishna bathed Yudhishthira after the conclusion of the sacrifice. Seeing this I partly lost my senses. People go to the eastern and the western and also the southern seas; But, O father, except birds none can go the northern seas. They have spread their dominion even there-for I heard hundreds of conches that had been brought from that region blown indicating auspicious rejoicing. While those conches were simultaneously blown, my hair stood on end; and those among the kings who were weak in strength fell down in a swoon. O descendant of Bharata Dhrishtadyumna, Satyaki, the Pandavas and Keshava (Krishna), these eight handsome and greatly powerful men having seen the kings deprived of consciousness and myself in that state, laughed aloud. Then Bibhatsu (Arjuna) gave to the foremost of Brahmanas with a cheerful heart five hundred bullocks with their horns covered with gold, Rantideva, Nabhaga, Yauvanashva, Manu. King Pritha, the son of Vena, Bhagiratha, Yayati or Nahusha was not like the king Yudhishthira.

BORI CE: 02-049-022

यथातिमात्रं कौन्तेयः श्रिया परमया युतः
राजसूयमवाप्यैवं हरिश्चन्द्र इव प्रभुः

MN DUTT: 01-287-018

यथातिमात्रं कौन्तेयः श्रिया परमया युतः
राजसूयमवाप्यैवं हरिचन्द्र इव प्रभुः

M. N. Dutt: The son of Kunti (Yudhishthira), having completed the Rajasuya sacrifice, obtained the prosperity as was obtained by the lord Harishchandra.

BORI CE: 02-049-023

एतां दृष्ट्वा श्रियं पार्थे हरिश्चन्द्रे यथा विभो
कथं नु जीवितं श्रेयो मम पश्यसि भारत

MN DUTT: 01-287-019

एतां दृष्ट्वा श्रियं पार्थे हरिचन्द्रे यथा विभो
कथं त जीवितं श्रेयो मम पश्यसि भारत

M. N. Dutt: O descendant of Bharata, o lord, seeing such prosperity in the son of Pritha as that of Harishchandra, I do not find any good in my living any longer.

BORI CE: 02-049-024

अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप
कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्ति भारत

MN DUTT: 01-287-020

अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप
कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्त एव च

M. N. Dutt: O king, a yoke tied by a blind man becomes loosened. Such is the case with us. The younger ones are growing, while the elder ones are decaying.

BORI CE: 02-049-025

एवं दृष्ट्वा नाभिविन्दामि शर्म; परीक्षमाणोऽपि कुरुप्रवीर
तेनाहमेवं कृशतां गतश्च; विवर्णतां चैव सशोकतां च

MN DUTT: 01-287-021

एवं दृष्ट्वा नाभिविन्दामि शर्म समीक्षमाणोऽपि कुरुप्रवीर
तेनाहमेवं कृशतां गतश्च विवर्णतां चैव सशोकतां च

M. N. Dutt: O chief of the Kurus, seeing all this, however, I try to console my mind by thoughts. I cannot enjoy peace. It is for this I am plunged into grief, and I am becoming pale and emaciated.

Home | About | Back to Book 02 Contents | ← Chapter 48 | Chapter 50 →