Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 050

BORI CE: 02-050-001

धृतराष्ट्र उवाच
त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः
द्वेष्टा ह्यसुखमादत्ते यथैव निधनं तथा

MN DUTT: 01-288-001

धृतराष्ट्र उवाच त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान् द्विषः
द्वेष्टा ह्यसुखमादत्ते यथैव निधनं तथा

M. N. Dutt: Dhritarashtra said You are my eldest son, born of my eldest wife. Therefore, O son, be not jealous of the Pandavas, He who is jealous is always unhappy and suffer the death pangs.

BORI CE: 02-050-002

अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम्
अद्विषन्तं कथं द्विष्यात्त्वादृशो भरतर्षभ

MN DUTT: 01-288-002

अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम्
अद्विषन्तं कथं द्विष्यात् त्वादृशो भरतर्षभ

M. N. Dutt: O best of the Bharata race, Yudhishthira does not know what deception is; he possesses wealth equal to yours; he has your friends for his; and he is not jealous of you. Why then are you jealous of him?

BORI CE: 02-050-003

तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप
पुत्र कामयसे मोहान्मैवं भूः शाम्य साध्विह

MN DUTT: 01-288-003

तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप
पुत्र कामयसे मोहान्मैवं भूः शाम्य मा शुचः

M. N. Dutt: O prince, you are equal to Yudhishthira in friends and allies. Why should you then out of folly covet the property of your cousin? Be not so. Cease to be jealous. Do not grieve.

BORI CE: 02-050-004

अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ
ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम्

MN DUTT: 01-288-004

अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ
ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम्

M. N. Dutt: O best of the Bharata race, if you desire to possess the dignity of performing a sacrifice, let Ritvijas arrange for you the great sacrifice, called Saptatantu.

BORI CE: 02-050-005

आहरिष्यन्ति राजानस्तवापि विपुलं धनम्
प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च

MN DUTT: 01-288-005

आहरिष्यन्ति राजानस्तवापि विपुलं धनम्
प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च

M. N. Dutt: The kings will then gladly bring (for you) much wealth and many gems and ornaments.

BORI CE: 02-050-006

अनर्थाचरितं तात परस्वस्पृहणं भृशम्
स्वसंतुष्टः स्वधर्मस्थो यः स वै सुखमेधते

MN DUTT: 01-288-006

अनार्याचरितं तात परस्वस्पृहणं भृशम्
स्वसंतुष्टः स्वधर्मस्थो यः स वै सुखमेधते

M. N. Dutt: O son, to covet other's property is exceedingly mean. He, who is contended and is engaged in the practices of his own order, enjoys happiness.

BORI CE: 02-050-007

अव्यापारः परार्थेषु नित्योद्योगः स्वकर्मसु
उद्यमो रक्षणे स्वेषामेतद्वैभवलक्षणम्

MN DUTT: 01-288-007

अव्यापारः परार्थेषु नित्योद्योगः स्वकर्मसु
रक्षणं समुपात्तानामेतद् वैभवलक्षणम्

M. N. Dutt: Not to try to get the wealth of others, to perseveres in one's own affairs and to protect what has been earned, these are the indications of true greatness.

BORI CE: 02-050-008

विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः
अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति

MN DUTT: 01-288-008

विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान् नरः
अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति

M. N. Dutt: He who is unmoved in calamity, is skilled in his own business, is ever exerting, vigilant, and humble will always meet with prosperity.

Corresponding verse not found in BORI CE

MN DUTT: 01-288-009

बाहूनिवैतान् मा छेत्सीः पाण्डुपुत्रास्तथैव ते
भ्रातृणां तद्धनार्थं वै मित्रद्रोहं च मा कुरु

M. N. Dutt: The Pandavas are like your arms; do not chop off your those arms. do not plunge yourself into internal dissensions coveting the wealth of your brothers.

Corresponding verse not found in BORI CE

MN DUTT: 01-288-010

स्तथैव ते भ्रातृधनं समग्रम्
मित्रद्रोहे तात महानधर्मः पितामहा ये तव तेऽपि तेषाम्

M. N. Dutt: O prince, do not be jealous of the Pandavas. Your wealth is equal to that of your cousins. To quarrel with one's own friends is a great sin. They who are your grandsires are their grandsires also.

BORI CE: 02-050-009

अन्तर्वेद्यां ददद्वित्तं कामाननुभवन्प्रियान्
क्रीडन्स्त्रीभिर्निरातङ्कः प्रशाम्य भरतर्षभ

MN DUTT: 01-288-011

अन्तर्वेद्यां ददद् वित्तं कामाननुभवन् प्रियान्
क्रीडन् स्त्रीभिर्निरातङ्कः प्रशाम्य भरतर्षभ

M. N. Dutt: O best of the Bharata race, give away (wealth) in charity on the occasions of sacrifices; gratify every dear object of your desire; sport freely in the company of women, and enjoy peace.

Corresponding verse not found in BORI CE

MN DUTT: 01-289-001

दुर्योधन उवाच यस्य नास्ति निजा प्रज्ञा केवलं तं बहुश्रुतः
न स जानाति शास्त्रार्थं दर्वी सूपरसानिव

M. N. Dutt: Duryodhana said He, who has not personal knowledge, but has merely heard of many things cannot understand the real meaning of the Shastras, like the spoon which has no perception of the taste of the soup it touches.

BORI CE: 02-050-010

दुर्योधन उवाच
जानन्वै मोहयसि मां नावि नौरिव संयता
स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान्

MN DUTT: 01-289-002

जानन् वै मोहयसि मां नावि नौरिव संयता
स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान्

M. N. Dutt: You know everything, but you still confound me. Like a boat tied to another boat, you and I are tied to each other. Are you unmindful of your own interest? Do you entertain hostile feelings towards me?

BORI CE: 02-050-011

न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता
भविष्यमर्थमाख्यासि सदा त्वं कृत्यमात्मनः

MN DUTT: 01-289-003

न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता
भविष्यमर्थमाख्यासि सर्वदा कृत्यमात्मनः

M. N. Dutt: The sons of Dhritarashtra are doomed to destruction in as much as they are ruled by you. That which should be done at once, you say should be done in future.

BORI CE: 02-050-012

परप्रणेयोऽग्रणीर्हि यश्च मार्गात्प्रमुह्यति
पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः

MN DUTT: 01-289-004

परनेयोऽग्रणीर्यस्य स मार्गान् प्रति मुह्यति
पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः

M. N. Dutt: He often loses his way whose guide follows the instruction of others. How can those who follow him obtain the right path?

BORI CE: 02-050-013

राजन्परिगतप्रज्ञो वृद्धसेवी जितेन्द्रियः
प्रतिपन्नान्स्वकार्येषु संमोहयसि नो भृशम्

MN DUTT: 01-289-005

राजन् परिणतप्रज्ञो वृद्धसेवी निजेन्द्रियः
प्रतिपन्नान् स्वकार्येषु सम्मोहयसि नो भृशम्

M. N. Dutt: O king, you are of mature wisdom; you wait on the old, and your passions are also under complete control. You should not confound us, when we are ready to seek our own interest.

BORI CE: 02-050-014

लोकवृत्ताद्राजवृत्तमन्यदाह बृहस्पतिः
तस्माद्राज्ञा प्रयत्नेन स्वार्थश्चिन्त्यः सदैव हि

MN DUTT: 01-289-006

लोकवृत्ताद् राजवृत्तमन्यदाह बृहस्पतिः
तस्माद् राज्ञाप्रमत्तेन स्वार्थश्चिन्त्यः सदैव हि

M. N. Dutt: Brihaspati has said that the usage of kings are different from those of common people. Therefore, kings should always look to their interest with vigilance.

BORI CE: 02-050-015

क्षत्रियस्य महाराज जये वृत्तिः समाहिता
स वै धर्मोऽस्त्वधर्मो वा स्ववृत्तौ भरतर्षभ

MN DUTT: 01-289-007

क्षत्रियस्य महाराज जये वृत्तिः समाहिता
स वै धर्मस्त्वधर्मो वा स्ववृत्तौ का परीक्षणा

M. N. Dutt: O great king, the character of a Kshatriya is to be known from (his) success. Whether sinful or virtuous, what scruples can there be in performing the duties of one's own (caste).

BORI CE: 02-050-016

प्रकालयेद्दिशः सर्वाः प्रतोदेनेव सारथिः
प्रत्यमित्रश्रियं दीप्तां बुभूषुर्भरतर्षभ

MN DUTT: 01-289-008

प्रकालयेद् दिशः सर्वाः प्रतोदेनेव सारथिः
प्रत्यमित्रश्रियं दीप्तां जिघृक्षुर्भरतर्षभ

M. N. Dutt: O best of the Bharata race, he, who is desirous of securing the blazing prosperity of his enemy, should bring all directions under his subjection, as the charioteer does his steeds with his whip.

BORI CE: 02-050-017

प्रच्छन्नो वा प्रकाशो वा यो योगो रिपुबाधनः
तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम्

MN DUTT: 01-289-009

प्रच्छन्नो वा प्रकाशो वा योगो योऽरिं प्रबाधते
तद् वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम्

M. N. Dutt: The men, skilled in arms, say that the means, either covered or open, which can vanquish the enemy, is to be called the (true) weapon and not that which cuts.

Corresponding verse not found in BORI CE

MN DUTT: 01-289-010

शत्रुश्चैव हि मित्रं च न लेख्यं न च मातृका
यो वै संतापयति यं स शत्रुः प्रोच्यते नृप

M. N. Dutt: O king, there is no figure or dimension to know who is one's friend and who is one's foe. He who gives pain to the other is to be called by him his enemy.

BORI CE: 02-050-018

असंतोषः श्रियो मूलं तस्मात्तं कामयाम्यहम्
समुच्छ्रये यो यतते स राजन्परमो नयी

MN DUTT: 01-289-011

असंतोषः श्रियो मूलं तस्मात् तं कामयाम्यहम्
समुच्छ्रये यो यतते स राजन् परमो नयः

M. N. Dutt: O king, discontent is the root of prosperity. Therefore, I desire to have it. O king, he who tries to acquire prosperity is truly a man of policy.

BORI CE: 02-050-019

ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा
पूर्वावाप्तं हरन्त्यन्ये राजधर्मं हि तं विदुः

MN DUTT: 01-289-012

ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा
पूर्वावाप्तं हरन्त्यन्ये राजधर्मं हि तं विदुः

M. N. Dutt: None should love his wealth and affluence, for the wealth, that has been earned and hoarded, might be plundered. This (such plundering) is the usage of the kings.

BORI CE: 02-050-020

अद्रोहे समयं कृत्वा चिच्छेद नमुचेः शिरः
शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी

MN DUTT: 01-289-013

अद्रोहसमयं कृत्वा चिच्छेद नमुचेः शिरः
शक्रः साभिमता तस्य रिपौ वृत्तिः सनातनी

M. N. Dutt: It was during an armistice and also at the time when a pledge was given (not to fight) that Shakra (Indra) cut off the head of Namuchi. As he approved of this eternal usage towards the enemy, he did act in this way.

BORI CE: 02-050-021

द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्

MN DUTT: 01-289-014

द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्

M. N. Dutt: Like a snake that swallows up frogs and other animals living in holes, the earth swallows up a king who is peaceful and (also) a Brahmana who does not stir out of his house.

BORI CE: 02-050-022

नास्ति वै जातितः शत्रुः पुरुषस्य विशां पते
येन साधारणी वृत्तिः स शत्रुर्नेतरो जनः

MN DUTT: 01-289-015

नास्ति वै जातितः शत्रुः पुरुषस्य विशाम्पते
येन साधारणी वृत्तिः स शत्रुर्नेतरो जनः

M. N. Dutt: O king, none can by nature by any person's foe. He, and none else, is one's enemy who has common pursuits with another.

BORI CE: 02-050-023

शत्रुपक्षं समृध्यन्तं यो मोहात्समुपेक्षते
व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः

MN DUTT: 01-289-016

शत्रुपक्षं समृध्यन्तं यो मोहात् समुपेक्षते
व्याधिराज्यायित इव तस्य मूलं छिनत्ति सः

M. N. Dutt: He who foolishly neglects a growing foe cuts off his root, as a disease which he keeps without treatment (destroys his body).

BORI CE: 02-050-024

अल्पोऽपि ह्यरिरत्यन्तं वर्धमानपराक्रमः
वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात्

MN DUTT: 01-289-017

अल्पोऽपि शरिरत्यर्थं वर्धमानः पराक्रमैः
वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात्

M. N. Dutt: If a foe, however insignificant he is, be allowed to grow in prowess, he swallows one as the white ants at the root of a tree eat up the tree itself.

BORI CE: 02-050-025

आजमीढ रिपोर्लक्ष्मीर्मा ते रोचिष्ट भारत
एष भारः सत्त्ववतां नयः शिरसि धिष्ठितः

MN DUTT: 01-289-018

आजमीढ रिपोर्लक्ष्मीर्मा ते रोचिष्ट भारत
एष भारः सत्त्ववतां नयः शिरसि विष्ठितः

M. N. Dutt: O descendant of Ajamida, O descendant of Bharata, let not the enemy's prosperity be acceptable to you. The wise men should carry on their heads this policy like a load.

BORI CE: 02-050-026

जन्मवृद्धिमिवार्थानां यो वृद्धिमभिकाङ्क्षते
एधते ज्ञातिषु स वै सद्योवृद्धिर्हि विक्रमः

MN DUTT: 01-289-019

जन्मवृद्धिमिवार्थानां यो वृद्धिमभिकाडक्षते
एधते ज्ञातिषु स वै सद्यो वृद्धिर्हि विक्रमः

M. N. Dutt: He, who always wishes for the increase of his wealth, grows and prospers amongst his relatives, as the body naturally grows from the day of birth. Prowess brings speedy growth.

BORI CE: 02-050-027

नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति
अवाप्स्ये वा श्रियं तां हि शेष्ये वा निहतो युधि

MN DUTT: 01-289-020

नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति
अवाप्स्ये वा श्रियं तां हि शयिष्ये वा हतो युधि

M. N. Dutt: Covet as much as I do the wealth and prosperity of the Pandavas, they have not as yet become my own. I am doubtful about my ability; I am, however, determined to remove my doubt. I will either obtain their wealth or lay my own life in battle.

BORI CE: 02-050-028

अतादृशस्य किं मेऽद्य जीवितेन विशां पते
वर्धन्ते पाण्डवा नित्यं वयं तु स्थिरवृद्धयः

MN DUTT: 01-289-021

एतादृशस्य किं मेऽद्य जीवितेन विशाम्पते
वर्धन्ते पाण्डवा नित्यं वयं त्वस्थिरवृद्धयः

M. N. Dutt: O king, when the state of my mind is such, when the Pandavas are daily growing in prosperity and our possessions are daily decreasing, what do I care for life?

Home | About | Back to Book 02 Contents | ← Chapter 49 | Chapter 51 →