Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 051

BORI CE: 02-051-001

शकुनिरुवाच
यां त्वमेतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे
तप्यसे तां हरिष्यामि द्यूतेनाहूयतां परः

MN DUTT: 01-290-001

शकुनिरुवाच यां त्वमेतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे
तप्यसे तां हरिष्यामि द्यूतेन जयतां वर

M. N. Dutt: Shakuni said O foremost of all virtuous men, I shall win by dice the prosperity of the son of Pandu, Yudhishthira, seeing which you so much grieve.

BORI CE: 02-051-002

अगत्वा संशयमहमयुद्ध्वा च चमूमुखे
अक्षान्क्षिपन्नक्षतः सन्विद्वानविदुषो जये

BORI CE: 02-051-003

ग्लहान्धनूंषि मे विद्धि शरानक्षांश्च भारत
अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्तरम्

MN DUTT: 01-290-002

आहूयतां परं राजन् कुन्तीपुत्रो युधिष्ठिरः
अगत्वा संशयमहमयुद्ध्वा च चमूमुखे
अक्षान् क्षिपन्नक्षतः सन् विद्धानविदुषो जये
ग्लहान् धनूंषि मे विद्धि शरानक्षांश्च भारत
अक्षाणां हृदयं मे ज्या रथं विद्धि ममास्तरम्

M. N. Dutt: O king, let the son of Kunti, Yudhishthira, be summoned. A skilfull man, keeping himself uninjured, and by throwing dice may vanquish one that has no skill. O descendant of Bharata, know that betting is my bow, the dice are my arrows, the marks of them (dice) are my bow-strings, and the dice-board is my car.

BORI CE: 02-051-004

दुर्योधन उवाच
अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित्
द्यूतेन पाण्डुपुत्रेभ्यस्तत्तुभ्यं तात रोचताम्

MN DUTT: 01-290-003

दुर्योधन उवाच अयमुत्सहते राजञ्छ्यिमाहर्तुमक्षवित्
द्यूतेन पाण्डुपुत्रेभ्यस्तदनुज्ञातुमर्हसि

M. N. Dutt: Duryodhana said O king, this expert in dice (Shakuni) is ready to win the prosperity of the son of Pandu by means of dice. you ought to give him permission.

BORI CE: 02-051-005

धृतराष्ट्र उवाच
स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः
तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम्

MN DUTT: 01-290-004

धृतराष्ट्र उवाच स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः
तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम्

M. N. Dutt: Dhritarashtra said I am always obedient to the counsel of my brother, the high-souled Vidura. After consulting with him, I shall settle what should be done in this matter.

BORI CE: 02-051-006

दुर्योधन उवाच
विहनिष्यति ते बुद्धिं विदुरो मुक्तसंशयः
पाण्डवानां हिते युक्तो न तथा मम कौरव

MN DUTT: 01-290-005

दुर्योधन उवाच व्यपनेष्यति ते बुद्धिं विदुरो मुक्तसंशयः
पाण्डवानां हिते युक्तो न तथा मम कौरव

M. N. Dutt: Duryodhana said O descendant of Kuru, Vidura is always engaged in doing good to the Pandavas. His feelings towards me is not so.

BORI CE: 02-051-007

नारभेत्परसामर्थ्यात्पुरुषः कार्यमात्मनः
मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन

MN DUTT: 01-290-006

नारभेतान्यसामर्थ्यात् पुरुषः कार्यमात्मनः
मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन

M. N. Dutt: O descendant of Kuru, he is sure to withdraw your mind from the proposed act. No man should engage in doing a thing by depending on the counsel of another, for the minds of two persons seldom agree in any thing.

BORI CE: 02-051-008

भयं परिहरन्मन्द आत्मानं परिपालयन्
वर्षासु क्लिन्नकटवत्तिष्ठन्नेवावसीदति

MN DUTT: 01-290-007

भयं परिहरन् मन्द आत्मानं परिपालयन्
वर्षासु क्लिन्नकटवत् तिष्ठन्नेवावसीदति

M. N. Dutt: The fool who cherishes himself by shunning all causes of fear destroys himself like an insect in the rainy season.

BORI CE: 02-051-009

न व्याधयो नापि यमः श्रेयःप्राप्तिं प्रतीक्षते
यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत्

MN DUTT: 01-290-008

न व्याधयो नापि यमः प्राप्तुं श्रेयः प्रतीक्षते
यावदेव भवेत् कल्पस्तावच्छ्रेयः समाचरेत्

M. N. Dutt: Neither disease nor Yama (Death) waits till one is in prosperity. Therefore, so long there is life and breath, let us accomplish this purpose.

BORI CE: 02-051-010

धृतराष्ट्र उवाच
सर्वथा पुत्र बलिभिर्विग्रहं ते न रोचये
वैरं विकारं सृजति तद्वै शस्त्रमनायसम्

MN DUTT: 01-290-009

धृतराष्ट्र उवाच सर्वथा पुत्र बलिभिर्विग्रहो मे न रोचते
वैरं विकारं सृजति तद् वै शस्त्रमनायसम्

M. N. Dutt: Dhritarashtra said O son, enmity with those that are strong is never liked by me. Enmity brings about a change of feelings, and it is itself a weapon, though not made of steel.

BORI CE: 02-051-011

अनर्थमर्थं मन्यसे राजपुत्र; संग्रन्थनं कलहस्यातिघोरम्
तद्वै प्रवृत्तं तु यथा कथंचि;द्विमोक्षयेच्चाप्यसिसायकांश्च

MN DUTT: 01-290-010

अनर्थमर्थं मन्यसे राजपुत्र संग्रन्थनं कलहस्याति घोरम्
तद् वै प्रवृत्तं तु तथा कथंचित् सृजेदसीन् निशितान् सायकांच

M. N. Dutt: O prince, you consider an act, which will bring in its train the fearful consequences of war and which is really fraught with mischief, as a great blessing. If it once begins, it will produce sharp swords and pointed arrows.

BORI CE: 02-051-012

दुर्योधन उवाच
द्यूते पुराणैर्व्यवहारः प्रणीत;स्तत्रात्ययो नास्ति न संप्रहारः
तद्रोचतां शकुनेर्वाक्यमद्य; सभां क्षिप्रं त्वमिहाज्ञापयस्व

MN DUTT: 01-290-011

दुर्योधन उवाच स्तत्रात्ययो नास्ति न सम्प्रहारः
तद् रोचतां शकुनेर्वाक्यमद्य सभां क्षिप्रं त्वमिहाज्ञापयस्व

M. N. Dutt: Duryodhana said The dice has been created and used by the men of ancient time. There is neither destruction nor striking with weapons in it. Therefore, let the counsel of Shakuni be accepted by you today. Let your commands be soon issued for the construction of the Assembly-hall.

BORI CE: 02-051-013

स्वर्गद्वारं दीव्यतां नो विशिष्टं; तद्वर्तिनां चापि तथैव युक्तम्
भवेदेवं ह्यात्मना तुल्यमेव; दुरोदरं पाण्डवैस्त्वं कुरुष्व

MN DUTT: 01-290-012

स्वर्गद्वारं दीव्यतां नो विशिष्टं तद्वर्तिनां चापि तथैव युक्तम्
भवेदेवं ह्यात्मना तुल्यमेव दुरोदरं पाण्डवैस्त्वं कुरुष्व

M. N. Dutt: The door of heaven will be opened to us by gambling. It will lead us to great happiness. They that be take to gambling (truly) deserve such good fortune. The Pandavas will be then our equal therefore (allow us to) gamble with them.

BORI CE: 02-051-014

धृतराष्ट्र उवाच
वाक्यं न मे रोचते यत्त्वयोक्तं; यत्ते प्रियं तत्क्रियतां नरेन्द्र
पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं; न हीदृशं भावि वचो हि धर्म्यम्

MN DUTT: 01-290-013

धृतराष्ट्र उवाच वाक्यं न मे रोचते यत् त्वयोक्तं यत् ते प्रियं तत् क्रियतां नरेन्द्र
पश्चात् तप्स्यसे तदुपाक्रम्य वाक्यं न हीदृशं भावि वचो हि धर्म्यम्

M. N. Dutt: Dhritarashtra said The words uttered by you do not recommend themselves to me. (However) O ruler of men, do what is agreeable to you. You shall have to repent for acting according to these words, for words fraught with such impiety cannot bring.in prosperity.

BORI CE: 02-051-015

दृष्टं ह्येतद्विदुरेणैवमेव; सर्वं पूर्वं बुद्धिविद्यानुगेन
तदेवैतदवशस्याभ्युपैति; महद्भयं क्षत्रियबीजघाति

MN DUTT: 01-290-014

दृष्टं ह्येतद् विदुरेणैव सर्वं विपश्चिता बुद्धिविद्यानुगेन
तदेवैतदवशस्याभ्युपैति महद् भयं क्षत्रियजीवधाति

M. N. Dutt: All this has been foreseen by the learned Vidura, who follows the path of learning end wisdom. the great calamity which would cause the destruction of the Kshatriya-lives comes as willed by Fate.

BORI CE: 02-051-016

वैशंपायन उवाच
एवमुक्त्वा धृतराष्ट्रो मनीषी; दैवं मत्वा परमं दुस्तरं च
शशासोच्चैः पुरुषान्पुत्रवाक्ये; स्थितो राजा दैवसंमूढचेताः

MN DUTT: 01-290-015

वैशम्पायन उवाच एवमुक्त्वा धृतराष्ट्रो मनीषी दैवं मत्वा परमं दुस्तरं च
शशासोच्चैः पुरुषान् पुत्रवाक्ये स्थितो राजा दैवसम्मूढचेताः

M. N. Dutt: Vaishampayana said Having said this the weak-minded Dhritarashtra considered that Fate was supreme (in this world). The king (Dhritarashtra), deprived of his (good) sense by Fate and obedient to the words of his son, loudly commanded his men (saying),

BORI CE: 02-051-017

सहस्रस्तम्भां हेमवैडूर्यचित्रां; शतद्वारां तोरणस्फाटिशृङ्गाम्
सभामग्र्यां क्रोशमात्रायतां मे; तद्विस्तारामाशु कुर्वन्तु युक्ताः

MN DUTT: 01-290-016

सहस्रस्तम्भां हेमवैदूर्यचित्रां शतद्वारां तोरणस्फाटिकाख्याम्
सभामग्यां क्रोशमात्रायतां मे तद्विस्तारामाशु कुर्वन्तु युक्ताः

M. N. Dutt: “Build with all care as soon as possible an Assembly-hall of the most beautiful description to be called” crystal-gate palace” with one thousand pillars and one thousand gates, decked with gold and Vaidurya gems and extending two miles in length and two miles in breadth".

BORI CE: 02-051-018

श्रुत्वा तस्य त्वरिता निर्विशङ्काः; प्राज्ञा दक्षास्तां तथा चक्रुराशु
सर्वद्रव्याण्युपजह्रुः सभायां; सहस्रशः शिल्पिनश्चापि युक्ताः

MN DUTT: 01-290-017

श्रुत्वा तस्य त्वरिता निर्विशङ्काः प्राज्ञा दक्षास्तां तदा चक्रुराशु
सर्वद्रव्याण्युपजह्वः सभायां सहस्रशः शिल्पिनश्चैव युक्ताः

M. N. Dutt: Hearing (the command), thousands of wise and skillful artificial soon built the palace with the greatest alacrity. Having built it, they brought there every king of article.

BORI CE: 02-051-019

कालेनाल्पेनाथ निष्ठां गतां तां; सभां रम्यां बहुरत्नां विचित्राम्
चित्रैर्हैमैरासनैरभ्युपेता;माचख्युस्ते तस्य राज्ञः प्रतीताः

MN DUTT: 01-290-018

कालेनाल्पेनाथ निष्ठां गतां तां सभां रम्यां बहुरत्नां विचित्राम्
माचख्युस्ते तस्य राज्ञः प्रतीताः

M. N. Dutt: They (then) gladly informed the king that the Sabha was ready, it has been made delightful and beautiful, and it had been furnished with every king of gems and covered with many coloured carpets inlaid with gold.

BORI CE: 02-051-020

ततो विद्वान्विदुरं मन्त्रिमुख्य;मुवाचेदं धृतराष्ट्रो नरेन्द्रः
युधिष्ठिरं राजपुत्रं हि गत्वा; मद्वाक्येन क्षिप्रमिहानयस्व

MN DUTT: 01-290-019

मुवाचेदं धृतराष्ट्रो नरेन्द्रः
युधिष्ठिरं राजपुत्रं च गत्वा मद्वाक्येन क्षिप्रमिहानयस्व

M. N. Dutt: Thereupon the ruler of men, Dhritarashtra, thus spoke to his chief minister, the learned Vidura, “Going (to Indraprastha), soon bring the prince Yudhishthira here at my command.

BORI CE: 02-051-021

सभेयं मे बहुरत्ना विचित्रा; शय्यासनैरुपपन्ना महार्हैः
सा दृश्यतां भ्रातृभिः सार्धमेत्य; सुहृद्द्यूतं वर्ततामत्र चेति

MN DUTT: 01-290-020

सभेयं मे बहुरत्ना विचित्रा शय्यासनैरुपपन्ना महाहैः
सा दृश्यतां भ्रातृभिः सार्धमेत्य सुहृद्यूतं वर्ततामत्र चेति
:

M. N. Dutt: Coming here with his brothers, let him see my this beautiful Assembly-hall furnished with countless gems and jewels and with costly beds and carpets. Let then a friendly match at dice by played in that Hall."

BORI CE: 02-051-022

मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः
मत्वा च दुस्तरं दैवमेतद्राजा चकार ह

MN DUTT: 01-291-001

वैशम्पायन उवाच मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः
मत्वा च दुस्तरं दैवमेतद् राजश्चकार ह

M. N. Dutt: Vaishampayana said The king Dhritarashtra, knowing the inclinations of his son and considering also that Fate was unavoidable, acted in this way.

BORI CE: 02-051-023

अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः
नाभ्यनन्दद्वचो भ्रातुर्वचनं चेदमब्रवीत्

MN DUTT: 01-291-002

अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः
नाभ्यनन्दद् वचो भ्रातुर्वचनं चेदमब्रवीत्

M. N. Dutt: The foremost of all learneu men, Vidura, did not approve the words of his brothers so unjustly uttered; and he then thus spoke to him.

BORI CE: 02-051-024

नाभिनन्दामि नृपते प्रैषमेतं; मैवं कृथाः कुलनाशाद्बिभेमि
पुत्रैर्भिन्नैः कलहस्ते ध्रुवं स्या;देतच्छङ्के द्यूतकृते नरेन्द्र

MN DUTT: 01-291-003

विदुर उवाच नाभिनन्दे नृपते प्रैषमेतं मैवं कृथाः कुलनाशाद् बिभेमि
देतच्छङ्के द्यूतकृते नरेन्द्र

M. N. Dutt: Vidura said O king, I do not approve of your this command. Do not act thus. I am afraid this will bring about the destruction of our race. O ruler of men, I apprehend that your sons will lose unity from this match at dice; and dissension will certainly arise amongst them.

BORI CE: 02-051-025

धृतराष्ट्र उवाच
नेह क्षत्तः कलहस्तप्स्यते मां; न चेद्दैवं प्रतिलोमं भविष्यत्
धात्रा तु दिष्टस्य वशे किलेदं; सर्वं जगच्चेष्टति न स्वतन्त्रम्

MN DUTT: 01-291-004

धृतराष्ट्र उवाच नेह क्षत्तः कलहस्तप्स्यते मां न चेद् दैवं प्रतिलोमं भविष्यत्
धाग तु दिष्टस्य वशे किलेदं सर्वं जगच्चेष्टति न स्वतन्त्रतम्

M. N. Dutt: Dhritarashtra said O Khattwa, if fate be not unfavourable to me, this quarrel will not certainly grieve me. The whole universe moves at the will of its creator, but (it moves) under the controlling influence of Fate. It is not free.

BORI CE: 02-051-026

तदद्य विदुर प्राप्य राजानं मम शासनात्
क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Home | About | Back to Book 02 Contents | ← Chapter 50 | Chapter 52 →