Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 052

BORI CE: 02-052-001

वैशंपायन उवाच
ततः प्रायाद्विदुरोऽश्वैरुदारै;र्महाजवैर्बलिभिः साधुदान्तैः
बलान्नियुक्तो धृतराष्ट्रेण राज्ञा; मनीषिणां पाण्डवानां सकाशम्

MN DUTT: 01-292-001

वैशम्पायन उवाच महाजवैर्बलिभिः साधुदान्तैः
बलान्नियुक्तो धृतराष्ट्रेण राज्ञा मनीषिणां पाण्डवानां सकाशे

M. N. Dutt: Vaishampayana said Thus commanded against his will by king Dhritarashtra, Vidura started for (the palace of) the wise Pandavas by means of quiet and patient horses of best species, possessing great speed and strength.

BORI CE: 02-052-002

सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम्
प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः

MN DUTT: 01-292-002

सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम्
प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः

M. N. Dutt: The greatly intelligent (Vidura) proceeded by the way leading to the city of the Pandavas; and having arrived there, he, being duly worshipped by the Brahmanas, entered the city.

BORI CE: 02-052-003

स राजगृहमासाद्य कुबेरभवनोपमम्
अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम्

MN DUTT: 01-292-003

स राजगृहमासाद्य कुबेरभवनोपमम्
अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम्

M. N. Dutt: Coming to the royal palace which was like the palace of Kubera, the virtuous minded (Vidura) went to the son of Dharma, Yudhishthira.

BORI CE: 02-052-004

तं वै राजा सत्यधृतिर्महात्मा; अजातशत्रुर्विदुरं यथावत्
पूजापूर्वं प्रतिगृह्याजमीढ;स्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम्

MN DUTT: 01-292-004

तं वै राजा सत्यधृतिर्महात्मा अजातशत्रुर्विदुरं यथावत्
स्ततोऽपृच्छद् धृतराष्ट्र सपुत्रम्

M. N. Dutt: The illustrious and enemiless descendant of Ajamida, ever devoted to truth, reverentially saluted Vidura and asked him about the welfare of Dhritarashtra and his sons.

BORI CE: 02-052-005

युधिष्ठिर उवाच
विज्ञायते ते मनसो न प्रहर्षः; कच्चित्क्षत्तः कुशलेनागतोऽसि
कच्चित्पुत्राः स्थविरस्यानुलोमा; वशानुगाश्चापि विशोऽपि कच्चित्

MN DUTT: 01-292-005

युधिष्ठिर उवाच विज्ञायते ते मनसोऽप्रहर्षः कच्चित् क्षत्तः कुशलेनागतोऽसि
कच्चित् पुत्राः स्थविरस्यानुलोमा वशानुगाश्चापि विशोऽथ कच्चित्

M. N. Dutt: Yudhishthira said O Khattwa, your mind seems to be cheerless. Do you come in peace? Are the sons (of Dhritarashtra) obedient to their old father? Are the people obedient to his (Dhritarashtra's) rule?

BORI CE: 02-052-006

विदुर उवाच
राजा महात्मा कुशली सपुत्र; आस्ते वृतो ज्ञातिभिरिन्द्रकल्पैः
प्रीतो राजन्पुत्रगणैर्विनीतै;र्विशोक एवात्मरतिर्दृढात्मा

MN DUTT: 01-292-006

विदुर उवाच राजा महात्मा कुशलौ सपुत्र आस्ते वृतो ज्ञातिभिरिन्द्रकल्पः
विशोक एवात्मरतिर्महात्मा

M. N. Dutt: Vidura said The illustrious king with his sons is well. Surrounded by his relatives, he reigns like Indra. O king, the illustrious monarch is happy with his sons who are all obedient to him. But he is bent upon his own aggrandisement.

BORI CE: 02-052-007

इदं तु त्वां कुरुराजोऽभ्युवाच; पूर्वं पृष्ट्वा कुशलं चाव्ययं च
इयं सभा त्वत्सभातुल्यरूपा; भ्रातॄणां ते पश्य तामेत्य पुत्र

MN DUTT: 01-292-007

इदं तु त्वां कुरुराजोऽभ्युवाच पूर्वं पृष्ट्वा कुशलं चाव्ययं च
इयं सभा त्वत्सभातुल्यरूपा भ्रातृणां ते दृश्यतामेत्य पुत्र

M. N. Dutt: The Kuru king has commanded me first to enquire after your peace and prosperity, and then to tell you on his behalf the following. (He says to you), "The Assembly-hall of your cousin (built by me) is equal to your Sabha. Therefore, (come) and see it.

BORI CE: 02-052-008

समागम्य भ्रातृभिः पार्थ तस्यां; सुहृद्द्यूतं क्रियतां रम्यतां च
प्रीयामहे भवतः संगमेन; समागताः कुरवश्चैव सर्वे

MN DUTT: 01-292-008

समागम्य भ्रातृभिः पार्थ तस्यां सुहृद्यूतं क्रियतां रम्यतां च
प्रीयामहे भवतां संगमेन समागताः कुरवश्चापि सर्वे

M. N. Dutt: O son of Pritha, coming there enjoy the palace and play a friendly match at dice with your cousins. We shall be very happy at your arrival, so will be all the Kurus assembled there."

BORI CE: 02-052-009

दुरोदरा विहिता ये तु तत्र; महात्मना धृतराष्ट्रेण राज्ञा
तान्द्रक्ष्यसे कितवान्संनिविष्टा;नित्यागतोऽहं नृपते तज्जुषस्व

MN DUTT: 01-292-009

दुरोदरा विहिता ये तु तत्र महात्मना धृतराष्ट्रेण राज्ञा
नित्यागतोऽहं नृपते तज्जुषस्व

M. N. Dutt: O king, you will see there all those gamblers, those cheats who have been brought there by the illustrious king Dhritarashtra. I have come here for this. Let the king's command be approved by you.

BORI CE: 02-052-010

युधिष्ठिर उवाच
द्यूते क्षत्तः कलहो विद्यते नः; को वै द्यूतं रोचयेद्बुध्यमानः
किं वा भवान्मन्यते युक्तरूपं; भवद्वाक्ये सर्व एव स्थिताः स्म

MN DUTT: 01-292-010

युधिष्ठिर उवाच द्यूते क्षत्तः कलहो विद्यते नः को वै द्यूतं रोचयेद् बुध्यमानः
किं वा भवान् मन्यते युक्तरूपं भवद्वाक्ये सर्व एव स्थिताः स्म

M. N. Dutt: Yudhishthira said o Khattwa, gambling may produce quarrel. Knowing this, who is there who will consent to gamble? What do you think proper for us to do? We are all obedient to your advice,

BORI CE: 02-052-011

विदुर उवाच
जानाम्यहं द्यूतमनर्थमूलं; कृतश्च यत्नोऽस्य मया निवारणे
राजा तु मां प्राहिणोत्त्वत्सकाशं; श्रुत्वा विद्वञ्श्रेय इहाचरस्व

MN DUTT: 01-292-011

विदुर उवाच जानाम्यहं द्यूतमनर्थमूलं कृतश्च यत्नोऽस्य मया निवारणे
राजा च मां प्राहिणोत् त्वत्सकाशं श्रुत्वा विद्वच्छ्रेय इहाचरस्व

M. N. Dutt: Vidura said I know gambling is the root of all misery. I tried to dissuade the king from it. The king, however, has sent me to you. O learned man, knowing all this, do what is good.

BORI CE: 02-052-012

युधिष्ठिर उवाच
के तत्रान्ये कितवा दीव्यमाना; विना राज्ञो धृतराष्ट्रस्य पुत्रैः
पृच्छामि त्वां विदुर ब्रूहि नस्ता;न्यैर्दीव्यामः शतशः संनिपत्य

MN DUTT: 01-292-012

युधिष्ठिर उवाच के तत्रान्ये कितवा दीव्यमाना विना राज्ञो धृतराष्ट्रस्य पुत्रैः
पृच्छामि त्वां विदुर ब्रूहि न स्तान् यैर्दीव्यामः शतशः संनिपत्य

M. N. Dutt: Yudhishthira said Besides the sons of king Dhritarashtra who are the other dishonest gamblers that are present there to play? O Vidura, I ask you, tell us who are the men with whom we shall have to play staking hundreds upon hundreds.

BORI CE: 02-052-013

विदुर उवाच
गान्धारराजः शकुनिर्विशां पते; राजातिदेवी कृतहस्तो मताक्षः
विविंशतिश्चित्रसेनश्च राजा; सत्यव्रतः पुरुमित्रो जयश्च

MN DUTT: 01-292-013

विदुर उवाच गान्धारराजः शकुनिर्विशाम्पते
राजातिदेवी कृतहस्तो मताक्षः
विविंशतिश्चित्रसेनश्च राजा सत्यव्रतः पुरुमित्रो जयश्च

M. N. Dutt: Vidura said. O king, expert in dice, with great skill of hand, even desperate at stakes the Gandhara king, Shakuni, Vivingshati, Chitrasena, king Satyavrata, Purumitra and Jaya (these are present there).

BORI CE: 02-052-014

युधिष्ठिर उवाच
महाभयाः कितवाः संनिविष्टा; मायोपधा देवितारोऽत्र सन्ति
धात्रा तु दिष्टस्य वशे किलेदं; नादेवनं कितवैरद्य तैर्मे

MN DUTT: 01-292-014

युधिष्ठिर उवाच महाभयाः कितवाः संनिविष्टा मायोपधा देवितारोऽत्र सन्ति
धात्रा तु दिष्टस्य वशे किलेदं सर्वं जगत् तिष्ठति न स्वतन्त्रतम्

M. N. Dutt: Yudhishthira said It appears that some of the most desperate and terrible gamblers who always depend on deceit (in their play) are present there. The whole universe, however, is at the will of its creator under the control of Fate. It is not free.

BORI CE: 02-052-015

नाहं राज्ञो धृतराष्ट्रस्य शासना;न्न गन्तुमिच्छामि कवे दुरोदरम्
इष्टो हि पुत्रस्य पिता सदैव; तदस्मि कर्ता विदुरात्थ मां यथा

MN DUTT: 01-292-015

त्र गन्तुमिच्छामि कवे दुरोदरम्
इष्टो हि पुत्रस्य पिता सदैव तदस्मि कर्ता विदुरात्थ मां यथा

M. N. Dutt: O leaned man, I do not desire to engage in gambling at the command of king Dhritarashtra, for a father always Wishes to benefit his son. You are our master, OVidura, tell me what is proper (for us to do).

BORI CE: 02-052-016

न चाकामः शकुनिना देविताहं; न चेन्मां धृष्णुराह्वयिता सभायाम्
आहूतोऽहं न निवर्ते कदाचि;त्तदाहितं शाश्वतं वै व्रतं मे

MN DUTT: 01-292-016

न चाकाम: शकुनिना देविताहं न चेन्मां जिष्णुराहयिता सभायाम्
आहूतोऽहं न निवर्ते कदाचित् तदाहितं शाश्वतं वै व्रतं मे

M. N. Dutt: I am unwilling to gamble. I will not do it (gamble) unless the wicked Shakuni does not challenge me in the Sabha. If however he challenges me, I will never refuse. This is my settled and eternal vow.

BORI CE: 02-052-017

वैशंपायन उवाच
एवमुक्त्वा विदुरं धर्मराजः; प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम्
प्रायाच्छ्वोभूते सगणः सानुयात्रः; सह स्त्रीभिर्द्रौपदीमादिकृत्वा

MN DUTT: 01-292-017

वैशम्पायन उवाच एवमुक्त्वा विदुरं धर्मराजः प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम्
प्रायाच्छ्वोभूते सगणः सानुयात्रः सह स्त्रीभिद्रौपदीमादि कृत्वा

M. N. Dutt: Vaishampayana said Having said this to Vidura, Dharmaraja (Yudhishthira) commanded that preparations for his journey might be soon made. The next day accompanied by his relatives and attendants and taking with his Draupadi and the women of the household he started (for Hastinapur).

BORI CE: 02-052-018

दैवं प्रज्ञां तु मुष्णाति तेजश्चक्षुरिवापतत्
धातुश्च वशमन्वेति पाशैरिव नरः सितः

MN DUTT: 01-292-018

दैवं हि प्रज्ञां मुष्णाति चक्षुस्तेज इवापतत्
धातुश्च वशमन्वेति पाशैरिव नरः सितः

M. N. Dutt: “As a brilliant body falling before the eye deprives the power of seeing so does Fate our reason. Man, tied as it were with a cord, submits to the sway of providence”.

BORI CE: 02-052-019

इत्युक्त्वा प्रययौ राजा सह क्षत्त्रा युधिष्ठिरः
अमृष्यमाणस्तत्पार्थः समाह्वानमरिंदमः

MN DUTT: 01-292-019

इत्युक्तवा प्रययौ राजा सह क्षत्रा युधिष्ठिरः
अमृष्यमाणस्तस्याथ समाह्वानमरिंदमः

M. N. Dutt: Having said this, the chastiser of foes Yudhishthira, went with Khattwa (Vidura) without deliberating over the summons (of Dhritarashtra).

BORI CE: 02-052-020

बाह्लिकेन रथं दत्तमास्थाय परवीरहा
परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः

MN DUTT: 01-292-020

बाह्रीकेन रथं यत्तमास्थाय परवीरहा
परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः

M. N. Dutt: The slayer of hostile hosts, the son of Pritha, the Pandava (Yudhishthira) attired in. royal robes and riding on the car presented to him by the Valhika king started with his brothers.

BORI CE: 02-052-021

राजश्रिया दीप्यमानो ययौ ब्रह्मपुरःसरः
धृतराष्ट्रेण चाहूतः कालस्य समयेन च

MN DUTT: 01-292-021

राजश्रिया दीप्यमानो ययौ ब्रह्मपुरःसरः
धृतराष्ट्रेण चाहूतः कालस्य समयेन च

M. N. Dutt: Summoned by Dhritarashtra and impelled by what has been ordained by Time and blazing with royal prosperity, the king with the Brahmanas walking before him went (from his city).

BORI CE: 02-052-022

स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ
समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः

MN DUTT: 01-292-022

स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ
समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः

M. N. Dutt: Arriving at Hastinapur he went in the Dhritarashtra's palace. The high-souled Pandava (Yudhishthira) then that Dhritarashtra,

BORI CE: 02-052-023

तथा द्रोणेन भीष्मेण कर्णेन च कृपेण च
समियाय यथान्यायं द्रौणिना च विभुः सह

MN DUTT: 01-292-023

तथा भीष्मेण द्रोणेन कर्णेन च कृपेण च
समियाय यथान्यायं द्रौणिना च विभुः सह

M. N. Dutt: Bhishma, Drona, Karna and Kripa, the lord (Yudhishthira) also met the son of Drona (Ashvathama) he duly saluted and embraced all of them and was saluted and embraced by them in return.

BORI CE: 02-052-024

समेत्य च महाबाहुः सोमदत्तेन चैव ह
दुर्योधनेन शल्येन सौबलेन च वीर्यवान्

MN DUTT: 01-292-024

समेत्य च महाबाहुः सोमदत्तेन चैव ह
दुर्योधनेन शल्येन सौबलेन च वीर्यवान्

M. N. Dutt: The greatly powerful and mighty armed (hero) them met Somadatta, Duryodhana, Shalya the son of Subala (Shakuni).

BORI CE: 02-052-025

ये चान्ये तत्र राजानः पूर्वमेव समागताः
जयद्रथेन च तथा कुरुभिश्चापि सर्वशः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-292-025

ये चान्ये तत्र राजानः पूर्वमेव समागताः
दुःशासनेन वीरेण सर्वैभ्रातृभिरेव च

M. N. Dutt: And the other monarchs that had arrived there before him; and also the brave Dushasana and all his other cousins;

Corresponding verse not found in BORI CE

MN DUTT: 01-292-026

जयद्रथेन च तथा कुरुभिश्चापि सर्वशः
ततः सर्वैर्महाबाहुभ्रातभिः परिवारितः

M. N. Dutt: Also Jayadratha and all other Kurus. Then the mighty armed hero, surrounded by all his brothers,

BORI CE: 02-052-026

ततः सर्वैर्महाबाहुर्भ्रातृभिः परिवारितः
प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः

MN DUTT: 01-292-026

जयद्रथेन च तथा कुरुभिश्चापि सर्वशः
ततः सर्वैर्महाबाहुभ्रातभिः परिवारितः

MN DUTT: 01-292-027

प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः
ददर्श तत्र गान्धारी देवी पतिमनुव्रताम्

M. N. Dutt: Also Jayadratha and all other Kurus. Then the mighty armed hero, surrounded by all his brothers, Entered the palace of the wise king Dhritarashtra, and saw there lady Gandhari ever obedient to her husband.

BORI CE: 02-052-027

ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम्
स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-052-028

अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः
ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम्

MN DUTT: 01-292-028

स्नुषाभिः संवृतां शश्वत् तारा भिरिव रोहिणीम्
अभिवाद्य स गान्धारी तया च प्रतिनन्दितः
ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम्

M. N. Dutt: Surrounded by her daughters-in-law like Rohini by the stars. Having saluted Gandhari and having been blessed by her in return. He his old father (uncle, Dhritarashtra), the great lord whose knowledge was his eye.

BORI CE: 02-052-029

राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः
चत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः

MN DUTT: 01-292-029

राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः
चत्वारः पाण्डवा राजन् भीमसेनपुरोगमा:

M. N. Dutt: O king, the monarch (Dhritarashtra) smelt his head as also those of the four other Kuru princes, the Pandavas, Bhima being at their head.

BORI CE: 02-052-030

ततो हर्षः समभवत्कौरवाणां विशां पते
तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान्

MN DUTT: 01-292-030

ततो हर्षः समभवत् कौरवाणां विशाम्पते
तान् दृष्ट्वा पुरुषव्याघ्रान् पाण्डवान् प्रियदर्शनान्

M. N. Dutt: O king, seeing those best of men, the handsome Pandavas, all the Kurus became exceedingly glad.

BORI CE: 02-052-031

विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाण्यथ
ददृशुश्चोपयातास्तान्द्रौपदीप्रमुखाः स्त्रियः

MN DUTT: 01-292-031

विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाणि च
ददृशुश्चोपयातांस्तान् दुःशलाप्रमुखाः स्त्रियः

M. N. Dutt: Commanded by the king Dhritarashtra, the Pandavas retired to rooms, adorned with gems saw and jewels. Here the ladies of the household with Dushala (Duryodhana' sister) at their head visited them.

BORI CE: 02-052-032

याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव
स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन्

MN DUTT: 01-292-032

याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव
स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन्

M. N. Dutt: Seeing the blazing and splendid beauty and prosperity of Yajnaseni (Draupadi), Dhritarashtra's daughters-in-law were filled with jealousy and became cheerless.

BORI CE: 02-052-033

ततस्ते पुरुषव्याघ्रा गत्वा स्त्रीभिस्तु संविदम्
कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च

MN DUTT: 01-292-033

ततस्ते पुरुषव्याघ्रा गत्वा स्त्रीभिस्तु संविदम्
कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च

M. N. Dutt: Having conversed with the ladies, those best of men (then) went through their daily physical exercises, and they then performed the usual daily religious rites.

BORI CE: 02-052-034

ततः कृताह्निकाः सर्वे दिव्यचन्दनरूषिताः
कल्याणमनसश्चैव ब्राह्मणान्स्वस्ति वाच्य च

MN DUTT: 01-292-034

ततः कृताछिकाः सर्वे दिव्यचन्दनभूषिताः
कल्याणमनसश्चैव ब्राह्मणान् स्वस्ति वाच्य च

M. N. Dutt: Having performed their daily rites and decked their body with excellent Chandana and having desired to secure good luck and prosperity they caused Brahmanas to utter benedictions. Then having eaten best food, they retired to the sleeping apartments.

BORI CE: 02-052-035

मनोज्ञमशनं भुक्त्वा विविशुः शरणान्यथ
उपगीयमाना नारीभिरस्वपन्कुरुनन्दनाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-052-036

जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम्
स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन्

MN DUTT: 01-292-035

मनोज्ञमशमनं भुक्त्वा विविशुः शरणान्यथा उपगीयमाना नारीभिरस्वपन् कुरुपुङ्गवाः
जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम्
स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन्

M. N. Dutt: Those best of the Kurus, those subjugators of hostile towns, were sung into sleep by beautiful damsels. Receiving what came in due succession, they passed that delicious night in pleasure and sport. Having awakened by the sweet music of the bards, they rose from their bed after rest.

BORI CE: 02-052-037

सुखोषितास्तां रजनीं प्रातः सर्वे कृताह्निकाः
सभां रम्यां प्रविविशुः कितवैरभिसंवृताम्

MN DUTT: 01-292-036

सुखोषितास्ते रजनी प्रातः सर्वे कृताछिकाः
सभां रम्यां प्रविविशुः कितवैरभिनन्दिताः

M. N. Dutt: Having passed the day in happiness, they rose in the morning and having performed the usual rites, they entered the Sabha and were saluted by those who assembled there for gambling.

Corresponding verse not found in BORI CE

MN DUTT: 01-293-001

वैशम्पायन उवाच प्रविश्य तां सभां पार्था युधिष्ठिरपुरोगमाः
समेत्य पार्थिवान् सर्वान् पूजार्हानभिपूज्य च
यथावयः समेयाना उपविष्टा यथार्हतः
आसनेषु विचित्रेषु स्पर्ध्यास्तरणवत्सु च

M. N. Dutt: Vaishampayana said Having entered the Sabha, the sons of Pritha with Yudhishthira at their head met all the kings that were present there. Worshipping all those that deserved to be worshipped and saluting others as each deserved according to his age, they took their seats on pure seats covered with costly carpets.

Corresponding verse not found in BORI CE

MN DUTT: 01-293-002

तेषु तत्रोपविष्टेषु सर्वेष्वध नृपेषु च
शकुनिः सौबलस्तत्र युधिष्ठिरमभाषत

M. N. Dutt: When they were seated, and when the kings took their seats also, the son of Subala, Shakuni, thus spoke to Yudhishthira.

Home | About | Back to Book 02 Contents | ← Chapter 51 | Chapter 53 →