Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 053

BORI CE: 02-053-001

शकुनिरुवाच
उपस्तीर्णा सभा राजन्रन्तुं चैते कृतक्षणाः
अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर

MN DUTT: 01-293-003

शकुनिरुवाच उपस्तीर्णा सभा राजन् सर्वे त्वयि कृतक्षणाः
अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिरः

M. N. Dutt: Shakuni said O king, the Assembly is full. All was waiting for you. O Yudhishthira, let now the dice be cast and the rules of play be fixed.

BORI CE: 02-053-002

युधिष्ठिर उवाच
निकृतिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः
न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि

MN DUTT: 01-293-004

युधिष्ठिर उवाच निकृतिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः
न च नीति_वा राजन् किं त्वं द्यूतं प्रशंससि

M. N. Dutt: Yudhishthira said O king, deceitful gambling is a sin. there is no Kshatriya prowess (to be found) in it. There is certainly no moraliiy in it; why then are you praising gambling?

BORI CE: 02-053-003

न हि मानं प्रशंसन्ति निकृतौ कितवस्य ह
शकुने मैव नो जैषीरमार्गेण नृशंसवत्

MN DUTT: 01-293-005

न हि मानं प्रशंसन्ति निकृतौ कितवस्य हि
शकुने मैव नो जैषीरमार्गेण नृशंसवत्

M. N. Dutt: O Shakuni, the wise men do not praise the pride that gamesters feel in deceitful play. Do not like a cruel man defeat us by deceitful means.

BORI CE: 02-053-004

शकुनिरुवाच
योऽन्वेति संख्यां निकृतौ विधिज्ञ;श्चेष्टास्वखिन्नः कितवोऽक्षजासु
महामतिर्यश्च जानाति द्यूतं; स वै सर्वं सहते प्रक्रियासु

BORI CE: 02-053-005

अक्षग्लहः सोऽभिभवेत्परं न;स्तेनैव कालो भवतीदमात्थ
दीव्यामहे पार्थिव मा विशङ्कां; कुरुष्व पाणं च चिरं च मा कृथाः

MN DUTT: 01-293-006

शकुनिरुवाच चेष्टास्वखिन्नः कितवोऽक्षजासु
महामतिर्यश्च जानाति द्यूतं स वै सर्वं सहते प्रक्रियासु
स्तेनैव दोषो भवतीह पार्थ
दीव्यामहे पार्थिव मा विशङ्कां कुरुष्व पाणं च चिरं च मा कृथाः

M. N. Dutt: Shakuni said. That high minded player, who knows the secrets of winning and losing, who is skilled in baffling the deceitful arts of those with whom he plays, and who is united with the various operations which gambling consists of, knows truly the play and suffers all in course of it. O son of Pritha, it is the staking of dice that may be lost and won, and which may injure us. And it is for this reason gambling is considered to be a fault. Therefore, O king, let us begin the play. Fear not, let the stakes be fixed. Do not make any further delay.

BORI CE: 02-053-006

युधिष्ठिर उवाच
एवमाहायमसितो देवलो मुनिसत्तमः
इमानि लोकद्वाराणि यो वै संचरते सदा

BORI CE: 02-053-007

इदं वै देवनं पापं मायया कितवैः सह
धर्मेण तु जयो युद्धे तत्परं साधु देवनम्

MN DUTT: 01-293-007

युधिष्ठिर उवाच एवमाहायमसितो देवलो मुनिसत्तमः
इमानि लोकद्वाराणि यो वै भ्राम्यति सर्वदा
इदं वै देवनं पापं निकृत्या कितवैः सह
धर्मेण तु जयो युद्धे तत्परं न तु देवनम्

M. N. Dutt: Yudhishthira said That best of Rishis, the son of Asita, Devala, who always instructs us about all those acts that may lead(men) to heaven, hell or to the other regions, has said this it is sinful to play deceitfully with a gamester. The best sport is to obtain victory in a righteous battle. Gambling is not a sport.

BORI CE: 02-053-008

नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत
अजिह्ममशठं युद्धमेतत्सत्पुरुषव्रतम्

MN DUTT: 01-293-008

नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत
अजिह्ममशठं युद्धमेतत् सत्पुरुषव्रतम्

M. N. Dutt: Those that are respectable do not use the Mleccha language, nor do they adopt deceitfulness in their behaviours. The act of honest men is to carry on a war without crookedness of cunning.

BORI CE: 02-053-009

शक्तितो ब्राह्मणान्वन्द्याञ्शिक्षितुं प्रयतामहे
तद्वै वित्तं मातिदेवीर्मा जैषीः शकुने परम्

MN DUTT: 01-293-009

शक्तितो ब्राह्मणान् नूनं रक्षितुं प्रयतामहे
तद् वै वित्तं मातिदेवीर्मा जैषीः शकुने परान्

M. N. Dutt: O Shakuni, by playing disparately do not deceitfully win from us that wealth with which according to our ability we try to benefit the Brahmanas. Even enemies should not be vanquished by desperate stakes in a deceitful play.

BORI CE: 02-053-010

नाहं निकृत्या कामये सुखान्युत धनानि वा
कितवस्याप्यनिकृतेर्वृत्तमेतन्न पूज्यते

MN DUTT: 01-293-010

निकृत्या कामये नाहं सुखान्युत धनानि वा
कितवस्येह कृतिनो वृत्तमेतन्न पूज्यते

M. N. Dutt: I do not desire to have happiness or wealth by means of cunning. The conduct of one that is a gamester, even if his playing be without deceitfulness, should still never be praised.

BORI CE: 02-053-011

शकुनिरुवाच
श्रोत्रियोऽश्रोत्रियमुत निकृत्यैव युधिष्ठिर
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः

MN DUTT: 01-293-011

शकुनिरुवाच श्रोत्रियः श्रोत्रियानेति निकृत्यैव युधिष्ठिर
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः

M. N. Dutt: Shakuni said O Yudhishthira, it is with the desire of vanquishing, which is (of course) not a very honest motive, that a high-born man approaches another (like him); so does a learned man an ignorant one;

Corresponding verse not found in BORI CE

MN DUTT: 01-293-012

अक्षैर्हि शिक्षितोऽभ्येति निकृत्यैव युधिष्ठिरः
विद्वानविदुषोऽभ्येति नाहुस्तां निकृति जनाः

M. N. Dutt: O Yudhishthira, so also a man skilled in dice approaches one who is not so from the desire of vanquishing (his opponent). One who is conversant with the truths of science approaches another that is not from the desire of victory, which is scarcely an honest motive.

Corresponding verse not found in BORI CE

MN DUTT: 01-293-013

अकृतास्त्रं कृतास्त्रश्चं दुर्बलं बलवत्तरः
एवं कर्मसु सर्वेषु निकृत्यैव युधिष्ठिर
विद्वानविदुषोऽभ्येति नाहुस्तां निकृति जनाः

M. N. Dutt: O Yudhishthira, so also a man skilled in weapons approaches one who is not so; so does a strong man a weak one. This is the practice in every contest. The victory is(always)the motive.

BORI CE: 02-053-012

एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे
देवनाद्विनिवर्तस्व यदि ते विद्यते भयम्

MN DUTT: 01-293-014

एवं त्वं मामिहाभ्येत्य निकृति यदि मन्यसे
देवनाद् विनिवर्तस्व यदि ते विद्यते भयम्

M. N. Dutt: If, therefore, in approaching me to play, you consider that I am actuated by dishonest motives, and if you are afraid then desist from the play.

BORI CE: 02-053-013

युधिष्ठिर उवाच
आहूतो न निवर्तेयमिति मे व्रतमाहितम्
विधिश्च बलवान्राजन्दिष्टस्यास्मि वशे स्थितः

MN DUTT: 01-293-015

युधिष्ठिर उवाच आहूतो न निवर्तेयमिति मे व्रतमाहितम्
विधिश्च बलवान् राजन् दिष्टस्यामि वशे स्थितः

M. N. Dutt: Yudhishthira said. O king, challenged, I do not withdraw; this is my established vow. (I know) fate is (all) powerful. We are all under the sway of Fate.

BORI CE: 02-053-014

अस्मिन्समागमे केन देवनं मे भविष्यति
प्रतिपाणश्च कोऽन्योऽस्ति ततो द्यूतं प्रवर्तताम्

MN DUTT: 01-293-016

अस्मिन् समागमे केन देवनं मे भविष्यति
प्रतिपाणश्च कोऽन्योऽस्ति ततो द्यूतं प्रवर्तताम्

M. N. Dutt: In this assembly with whom am I to play? Who is there who can stake equally with me? Let the play begin (with him).

BORI CE: 02-053-015

दुर्योधन उवाच
अहं दातास्मि रत्नानां धनानां च विशां पते
मदर्थे देविता चायं शकुनिर्मातुलो मम

MN DUTT: 01-293-017

दुर्योधन उवाच अहं दातास्मि रत्नानां धनानां च विशाम्पते
मदर्थे देविता चायं शकुनिर्मातुलो मम

M. N. Dutt: Duryodhana said O king, I shall supply gems and jewels and wealth, and my uncle, Shakuni, will play the dice on my behalf.

BORI CE: 02-053-016

युधिष्ठिर उवाच
अन्येनान्यस्य विषमं देवनं प्रतिभाति मे
एतद्विद्वन्नुपादत्स्व काममेवं प्रवर्तताम्

MN DUTT: 01-293-018

युधिष्ठिर उवाच अन्येनान्यस्य वै द्यूतं विषमं प्रतिभाति मे
एतद् विद्वन्नुपादत्स्व काममेवं प्रवर्तताम्

M. N. Dutt: Yudhishthira said Gambling by one on another's behalf seems to me to be contrary to rule. O learned man, you too will admit this. If however, you still desire it, let the play begin.

BORI CE: 02-053-017

वैशंपायन उवाच
उपोह्यमाने द्यूते तु राजानः सर्व एव ते
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः

MN DUTT: 01-294-001

वैशम्पायन उवाच उपोह्यमाने द्यूते तु राजानः सर्व एव ते
धृतराष्ट्र पुरस्कृत्य विविशुस्तां सभां ततः

M. N. Dutt: Vaishampayana said When the play commenced, all the kings, Dhritarashtra being at their head, took their seats in that Assembly hall.

BORI CE: 02-053-018

भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः
नातीवप्रीतमनसस्तेऽन्ववर्तन्त भारत

MN DUTT: 01-294-002

भीष्मो द्रोणः कृपश्चैव विदुश्च महामतिः
नातिप्रीतेन मनसा तेऽन्ववर्तन्त भारत

M. N. Dutt: O descendant of Bharata, Bhishma, Drona, Kripa, the high-souled Vidura followed their example with cheerless heart.

BORI CE: 02-053-019

ते द्वंद्वशः पृथक्चैव सिंहग्रीवा महौजसः
सिंहासनानि भूरीणि विचित्राणि च भेजिरे

MN DUTT: 01-294-003

ते द्वन्द्वशः पृथक् चैव सिंहग्रीवा महौजसः
सिंहासनानि भूरीणि विचित्राणि च भेजिरे

M. N. Dutt: Those lion-necked and greatly effulgeit (kings) took their seats separately and in praise on may high (royal) seats of various make and colour.

BORI CE: 02-053-020

शुशुभे सा सभा राजन्राजभिस्तैः समागतैः
देवैरिव महाभागैः समवेतैस्त्रिविष्टपम्

MN DUTT: 01-294-004

शुशुभे सा सभा राजन् राजभिस्तैः समागतः
देवैरिव महाभागैः समवेतैस्त्रिविष्टपम्

M. N. Dutt: O king, that Assembly-hall looked beautiful with the assembled monarchs like the heaven with a conclave of greatly fortunate celestials.

BORI CE: 02-053-021

सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः
प्रावर्तत महाराज सुहृद्द्यूतमनन्तरम्

MN DUTT: 01-294-005

सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः
प्रावर्तत महाराज सुहृद्यूतमनन्तरम्

M. N. Dutt: O great king, they were all heroes, they were all learned in the Vedas, and they all bore resplendent countenances. The friendly match at dice then commenced (in due form).

BORI CE: 02-053-022

युधिष्ठिर उवाच
अयं बहुधनो राजन्सागरावर्तसंभवः
मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः

MN DUTT: 01-294-006

युधिष्ठिर उवाच अयं बहुधनो राजन् सागरावर्तसम्भवः
मणिर्हारोत्तरः श्रीमान् कनकोत्तमभूषणः

M. N. Dutt: Yudhishthira said O king, this excellent and most valuable chain of pearls, so beautiful and adorned with gold and procured from the ocean by churning it,

BORI CE: 02-053-023

एतद्राजन्धनं मह्यं प्रतिपाणस्तु कस्तव
भवत्वेष क्रमस्तात जयाम्येनं दुरोदरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-294-007

एतद् राजन् मम धनं प्रतिपाणोऽस्ति कस्तव
येन मां त्वं महाराज धनेन प्रतिदीव्यसे

M. N. Dutt: O king, is my stake. O great king, what is your counter stake, the wealth with which you wish to play with me?

BORI CE: 02-053-024

दुर्योधन उवाच
सन्ति मे मणयश्चैव धनानि विविधानि च
मत्सरश्च न मेऽर्थेषु जयाम्येनं दुरोदरम्

MN DUTT: 01-294-008

दुर्योधन उवाच सन्ति मे मणयश्चैव धनानि सुबहूनि च
मत्सरश्च न मेऽर्थेषु जयस्वैनं दुरोदरम्

M. N. Dutt: Duryodhana said I have many jewels and much wealth, but I am not proud of them. However, let yourself win this stake.

BORI CE: 02-053-025

वैशंपायन उवाच
ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित्
जितमित्येव शकुनिर्युधिष्ठिरमभाषत

MN DUTT: 01-294-009

वैशम्पायन उवाच ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित्
जितमित्येव शकुनियुधिष्ठिरमभाषत

M. N. Dutt: Vaishampayana said Thereupon Shakuni, well-skilled in dice, took up the dice and said to Yudhishthira, “Lo, I have won it".

Home | About | Back to Book 02 Contents | ← Chapter 52 | Chapter 54 →