Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 060

BORI CE: 02-060-001

वैशंपायन उवाच
धिगस्तु क्षत्तारमिति ब्रुवाणो; दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः
अवैक्षत प्रातिकामीं सभाया;मुवाच चैनं परमार्यमध्ये

MN DUTT: 01-301-001

वैशम्पायन उवाच धिगस्तु क्षत्तारमिति ब्रुवाणो दर्पण मत्तो धृतराष्ट्रस्य पुत्रः
मुवाच चैनं परमार्यमध्ये

M. N. Dutt: Vaishampayana said Intoxicated with pride, the son of Dhritarashtra (Duryodhana) spoke. “Fie on Khattwa.” Casting his eye on the Pratikamin, he spoke thus in the Sabha and in the midst of (all) the revered elders.

BORI CE: 02-060-002

त्वं प्रातिकामिन्द्रौपदीमानयस्व; न ते भयं विद्यते पाण्डवेभ्यः
क्षत्ता ह्ययं विवदत्येव भीरु;र्न चास्माकं वृद्धिकामः सदैव

MN DUTT: 01-301-002

दुर्योधन उवाच प्रातिकामिन् द्रौपदीमानयस्व न ते भयं विद्यते पाण्डवेभ्यः
क्षत्ता ह्ययं विवदत्येव भीतो न चास्माकं वृद्धिकामः सदैव

M. N. Dutt: Duryodhana said Go, Pratikamin and bring Draupadi here. You have no fear from the Pandavas. It is only Khattwa (Vidura) who savers in fear. He never wishes for our prosperity.

BORI CE: 02-060-003

एवमुक्तः प्रातिकामी स सूतः; प्रायाच्छीघ्रं राजवचो निशम्य
प्रविश्य च श्वेव स सिंहगोष्ठं; समासदन्महिषीं पाण्डवानाम्

MN DUTT: 01-301-003

वैशम्पायन उवाच एवमुक्तः प्रातिकामी स सूतः प्रायाच्छीघ्रं राजवचो निशम्य
प्रविश्य च श्वेव हि सिंहगोष्ठं समासदन्महिषीं पाण्डवानाम्

M. N. Dutt: Vaishampayana said Having been thus commanded and having heard the words of the king, the Pratikamin, the man of the Suta caste, went with (great haste). As a dog enters a lion's den, he (entered the house) and came to the queen of the Pandavas.

BORI CE: 02-060-004

प्रातिकाम्युवाच
युधिष्ठिरे द्यूतमदेन मत्ते; दुर्योधनो द्रौपदि त्वामजैषीत्
सा प्रपद्य त्वं धृतराष्ट्रस्य वेश्म; नयामि त्वां कर्मणे याज्ञसेनि

MN DUTT: 01-301-004

प्रातिकाम्युवाच युधिष्ठिरो द्यूतमदेन मत्तो दुर्योधनो द्रौपदि त्वामजैषीत्
सा त्वं प्रपद्यस्व धृतराष्ट्रस्य वेश्म न यामि त्वां कर्मणे याज्ञसेनि

M. N. Dutt: Pratikamin said O Draupadi, Yudhisthira having been intoxicated with dice you have been won by Duryodhana. Therefore, O Yajnaseni, come now to the house of Dhritarashtra. I shall ' menial work.

BORI CE: 02-060-005

द्रौपद्युवाच
कथं त्वेवं वदसि प्रातिकामि;न्को वै दीव्येद्भार्यया राजपुत्रः
मूढो राजा द्यूतमदेन मत्त; आहो नान्यत्कैतवमस्य किंचित्

MN DUTT: 01-301-005

द्रौपद्युवाच कथं त्वेवं वदसि प्रातिकामिन् को हि दीव्येद् भार्यया राजपुत्रः
मूढो राजा द्यूतमदेन मत्तो ह्यभूनान्यत् कैतवमस्य किंचित्

M. N. Dutt: Duryodhana said O Pratikamin, why do you say so? Is there any prince who plays staking his (own) wife? The king was certainly intoxicated with dice, or else could he not find any other object or stake?

BORI CE: 02-060-006

प्रातिकाम्युवाच
यदा नाभूत्कैतवमन्यदस्य; तदादेवीत्पाण्डवोऽजातशत्रुः
न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा; स्वयं चात्मा त्वमथो राजपुत्रि

MN DUTT: 01-301-006

प्रातिकाम्युवाच यदा नाभूत् कैतवमन्यदस्य तदादेवीत् पाण्डवोऽजातशत्रुः
न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा स्वयं चात्मा त्वमथो राजपुत्रि

M. N. Dutt: Pratikamin said When he had nothing else to stake, it was then that Ajatasatru (Yudhisthira), the son of Pandu, staked you. The king had first staked his brothers, then himself, and then, O princess, he staked you.

BORI CE: 02-060-007

द्रौपद्युवाच
गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज
किं नु पूर्वं पराजैषीरात्मानं मां नु भारत
एतज्ज्ञात्वा त्वमागच्छ ततो मां नय सूतज

MN DUTT: 01-301-007

द्रौपद्युवाच गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतजा किं नु पूर्वं पराजैषीरात्मानमथवा नु माम्

M. N. Dutt: Draupadi said O son of Suta, go (back) to the Sabha and ask that gambler (Yudhisthira) whom he lost first, himself or me.

Corresponding verse not found in BORI CE

MN DUTT: 01-301-008

एतज्ज्ञात्वा समागच्छ ततो मां नय सूतज
ज्ञात्वा चिकीर्षितमहं राज्ञो यास्यामि दुःखिता

M. N. Dutt: Ascertaining. this, O son of Suta, come here and then take me with you. Knowing the desire of the king (Yudhisthira), I shall go with a sorrowful heart.

Corresponding verse not found in BORI CE

MN DUTT: 01-301-009

वैशम्पायन उवाच सभां गत्वा स चोवाच द्रौपद्यास्तद् वचस्तदा
युधिष्ठिरं नरेन्द्राणां मध्ये स्थितमिदं वचः

M. N. Dutt: Vaishampayana said Having returned to the Sabha, he (Pratikamin) told all present there the words of Draupadi. He spoke these words to Yudhisthira sitting in the midst of the kings.

BORI CE: 02-060-008

वैशंपायन उवाच
सभां गत्वा स चोवाच द्रौपद्यास्तद्वचस्तदा
कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी
किं नु पूर्वं पराजैषीरात्मानमथ वापि माम्

MN DUTT: 01-301-010

कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी
किं नु पूर्वं पराजैषीरात्मानमथवापि माम्

M. N. Dutt: Pratikamin said Draupadi has asked you, "Whose lord were you at the time when you lost me in play? Did you lose yourself first or me?

BORI CE: 02-060-009

युधिष्ठिरस्तु निश्चेष्टो गतसत्त्व इवाभवत्
न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा

MN DUTT: 01-301-011

युधिष्ठिरस्तु निश्चेता गतसत्त्व इवाभवत्
न तं सूतं प्रत्युवाच वचनं साध्यसाधु वा

M. N. Dutt: Vaishampayana said Yudhishthira sat like one demented and deprived of reason. He did not five any reply to the Suta, good or ill.

BORI CE: 02-060-010

दुर्योधन उवाच
इहैत्य कृष्णा पाञ्चाली प्रश्नमेतं प्रभाषताम्
इहैव सर्वे शृण्वन्तु तस्या अस्य च यद्वचः

MN DUTT: 01-301-012

दुर्योधन उवाच इहैवागत्य पाञ्चाली प्रश्नमेनं प्रभाषताम्
इहैव सर्वे शृण्वन्तु तस्याश्चैतस्य यद् वचः

M. N. Dutt: Duryodhana said Let the princess of Panchala come here and put her question. Let every one here in this Sabha hear the worlds that pass between them (her and Yudhisthira).

BORI CE: 02-060-011

वैशंपायन उवाच
स गत्वा राजभवनं दुर्योधनवशानुगः
उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव

MN DUTT: 01-301-013

वैशम्पायन उवाच स गत्वा राजभवनं दुर्योधनवशानुगः
उवाच द्रौपदी सूतः प्रातिकामी व्यथान्वितः

M. N. Dutt: Vaishampayana said Going back to the palace, himself much distressed, the Suta, Pratikamin obedient to the command of Duryodhana, spoke thus to Draupadi.

BORI CE: 02-060-012

सभ्यास्त्वमी राजपुत्र्याह्वयन्ति; मन्ये प्राप्तः संक्षयः कौरवाणाम्
न वै समृद्धिं पालयते लघीया;न्यत्त्वं सभामेष्यसि राजपुत्रि

MN DUTT: 01-301-014

प्रातिकाम्युवाच सभ्यास्त्वमी राजपुत्र्याह्वयन्ति मन्ये प्राप्तः संक्षयः कौरवाणाम्
न वै समृद्धिं पालयते लघीयान् यस्त्वां सभां नेष्यति राजपुत्रि

M. N. Dutt: Pratikamin said O princess, those that are in the assembly are summoning you. It seems the destruction of the Kurus is near at hand. O princess, when the weak-brained (Duryodhana) is for taking you before the assembly, he will no longer be able to protect his prosperity.

BORI CE: 02-060-013

द्रौपद्युवाच
एवं नूनं व्यदधात्संविधाता; स्पर्शावुभौ स्पृशतो धीरबालौ
धर्मं त्वेकं परमं प्राह लोके; स नः शमं धास्यति गोप्यमानः

MN DUTT: 01-301-015

द्रौपद्युवाच एवं नूनं व्यदधात् संविधाता स्पर्शावुभौ स्पृशतो वृद्धबालौ
धर्मं त्वेकं परमं प्राह लोके स नः शमं धास्यति गोप्यमानः

M. N. Dutt: Draupadi said The great ordainer of the world has ordained this. Happiness and misery come to both the old and the young (the wise and the unwise). Dharma has been said to be the highest object in the world. If cherished, it certainly pours blessings on us.

Corresponding verse not found in BORI CE

MN DUTT: 01-301-016

सोऽयं धर्मो मात्यगात् कौरवान् वै सभ्यान् गत्वा पृच्छ धर्म्यं वचो मे
ते मां ब्रूयुनिश्चितं तत् करिष्ये धर्मात्मानो नीतिमन्तो वरिष्ठाः

M. N. Dutt: Let not Dharma now abandon the Kurus. Going back to the Sabha, speak these my words conformable to virtue and morality. I am ready to do what those virtuous-minded elder conversant with the precepts of morality, definitely tell me (to do).

Corresponding verse not found in BORI CE

MN DUTT: 01-301-017

श्रुत्वा सूतस्तद्वचो याज्ञसेन्याः सभां गत्वा प्राह वाक्यं तदानीम्
निर्बन्धं तं धार्तराष्ट्रस्य बुद्ध्वा

M. N. Dutt: Vaishampayana said Having heard these words of Yajnaseni (Draupadi), the Suta returned to the Sabha and repeated her words. But all sat with downcast faces, knowing the eagerness and resolution of the son of Dhritarashtra (Duryodhana).

BORI CE: 02-060-014

वैशंपायन उवाच
युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम्
द्रौपद्याः संमतं दूतं प्राहिणोद्भरतर्षभ

MN DUTT: 01-301-018

वैशम्पायन उवाच युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम्
द्रौपद्याः सम्मतं दूतं प्राहिणोद् भरतर्षभ

M. N. Dutt: O best of the Bharata race, having heard of the intentions of Duryodhana, Yudhisthira sent a trusted messenger to Draupadi,

BORI CE: 02-060-015

एकवस्त्रा अधोनीवी रोदमाना रजस्वला
सभामागम्य पाञ्चाली श्वशुरस्याग्रतोऽभवत्

MN DUTT: 01-301-019

एकवस्त्रा त्वधोनीवी रोदमाना रजस्वला
सभामागम्य पाञ्चालि श्वशुरस्याग्रतो भव

M. N. Dutt: (Saying) "Panchali should appear before her father-in-law by coming to the Sabha, though she is weeping and attired in one piece of cloth with her naval exposed in consequence of her season having came.”

Corresponding verse not found in BORI CE

MN DUTT: 01-301-020

अथ त्वामागतां दृष्ट्वा राजपुत्रीं सभां तदा
सभ्याः सर्वे विनिन्देरन् मनोभिधृतराष्ट्रजम्

M. N. Dutt: O king, having gone to Krishna's (Draupadi's) house in great speed, the intelligent (messenger) informed her of the intentions of Dharmaraja (Yudhisthira).

Corresponding verse not found in BORI CE

MN DUTT: 01-301-021

स गत्वा त्वरितं दूतः कृष्णाया भवनं नृप
न्यवेदयन्मतं धीमान् धर्मराजस्य निश्चितम्

M. N. Dutt: The illustrious Pandavas, distressed and sorrowful and bound by promise, could not settle what they should do.

Corresponding verse not found in BORI CE

MN DUTT: 01-301-022

पाण्डवाश्च महात्मानो दीना दुःखसमन्विताः
सत्येनातिपरीताङ्गा नोदीक्षन्ते स्म किंचन

M. N. Dutt: Looking at their countenance, the king Duryodhana with cheerful heart thus addressed the Suta, “O Pratikamin, bring her here. Let the Kurus give their answer before her presence."

BORI CE: 02-060-016

ततस्तेषां मुखमालोक्य राजा; दुर्योधनः सूतमुवाच हृष्टः
इहैवैतामानय प्रातिकामि;न्प्रत्यक्षमस्याः कुरवो ब्रुवन्तु

MN DUTT: 01-301-023

ततस्त्वेषां मुखमालोक्य राजा दुर्योधन: सूतमुवाच हृष्टः
इहैवैतामानय प्रातिकामिन् प्रत्यक्षमस्या: कुरवो ब्रुवन्तु

M. N. Dutt: Thereupon the Suta, ever obedient to his command and at the same time afraid of the anger of Drupada's daughter, giving up his pride, again spoke thus in the assembly, "What shall I say to Krishna (Draupadi)?

BORI CE: 02-060-017

ततः सूतस्तस्य वशानुगामी; भीतश्च कोपाद्द्रुपदात्मजायाः
विहाय मानं पुनरेव सभ्या;नुवाच कृष्णां किमहं ब्रवीमि

MN DUTT: 01-301-024

ततः सूतस्तस्य वशानुगामी भीतश्च कोपाद् दुपदात्मजायाः. नुवाच कृष्णां किमहं ब्रवीमि

M. N. Dutt: Duryodhana said O Dushasana, this foolish son of Suta is afraid of Vrikodara (Bhima). Go you yourself and forcibly bring Yajnaseni (Draupadi) here. Our enemies are now dependant on our will. What can they do?

BORI CE: 02-060-018

दुर्योधन उवाच
दुःशासनैष मम सूतपुत्रो; वृकोदरादुद्विजतेऽल्पचेताः
स्वयं प्रगृह्यानय याज्ञसेनीं; किं ते करिष्यन्त्यवशाः सपत्नाः

MN DUTT: 01-301-025

दुर्योधन उवाच दुःशासनैष मम सूतपुत्रो वृकोदरादुद्विजतेऽल्पचेताः
स्वयं प्रगृह्यानय याज्ञसेनी किं ते करिष्यन्त्यवशाः सपत्नाः

M. N. Dutt: Vaishampayana said Having heard the command of his brother, that prince (Dushasana) rose with blood red eyes. Entering the house of those great carwarriors (the Pandavas), he thus spoke to the princess, Draupadi.

BORI CE: 02-060-019

ततः समुत्थाय स राजपुत्रः; श्रुत्वा भ्रातुः कोपविरक्तदृष्टिः
प्रविश्य तद्वेश्म महारथाना;मित्यब्रवीद्द्रौपदीं राजपुत्रीम्

MN DUTT: 01-301-026

ततः समुत्थाय स राजपुत्रः श्रुत्वा भ्रातुः शासनं रक्तदृष्टिः
मित्यब्रवीद् द्रौपदी राजपुत्रीम्

M. N. Dutt: Dushasana said O Panchali, O Krishna, come you have been won by us. Behold Duryodhana (now) casting aside your modesty. O lady of eyes like the wide lotus leaves, accept the Kurus as your lords. You have been virtuously won by us, therefore come to the Sabha.

BORI CE: 02-060-020

एह्येहि पाञ्चालि जितासि कृष्णे; दुर्योधनं पश्य विमुक्तलज्जा
कुरून्भजस्वायतपद्मनेत्रे; धर्मेण लब्धासि सभां परैहि

MN DUTT: 01-301-027

एह्येहि पाञ्चालि जितासि कृष्णे दुर्योधनं पश्य विमुक्तलज्जा
कुरून् भजस्वायतपत्रनेत्रे धर्मेण लब्धासि सभां परैहि

M. N. Dutt: Vaishampayana said Thereupon she, being (much) distressed, rose up in great affliction, and covering her pale face with her hands, ran to the place where were the ladies of the old king, the foremost of the Kurus (Dhritarashtra.)

BORI CE: 02-060-021

ततः समुत्थाय सुदुर्मनाः सा; विवर्णमामृज्य मुखं करेण
आर्ता प्रदुद्राव यतः स्त्रियस्ता; वृद्धस्य राज्ञः कुरुपुंगवस्य

MN DUTT: 01-301-028

ततः समुत्थाय सुदुर्मनाः सा विवर्णमामृज्य मुखं करेण
आर्ता प्रदुद्राव यतः स्त्रियस्ता वृद्धस्य राज्ञः कुरुपुङ्गवस्य

M. N. Dutt: Thereupon Dushasana, roaring in anger, ran after her and seized the queen (Draupadi) by her long, blue and wavy hair.

BORI CE: 02-060-022

ततो जवेनाभिससार रोषा;द्दुःशासनस्तामभिगर्जमानः
दीर्घेषु नीलेष्वथ चोर्मिमत्सु; जग्राह केशेषु नरेन्द्रपत्नीम्

MN DUTT: 01-301-029

ततो जवेनाभिससार रोषाद् दुःशासनस्तामभिगर्जमानः
दीर्येषु नीलेष्वथ चोर्मिमत्सु जग्राह केशेषु नरेन्द्रपत्नीम्

M. N. Dutt: The hair that was (once) sprinkled with the water sanctified with Mantras in the great Rajasuya sacrifice were now forcibly seized by the son of Dhritarashtra who disregarded the prowess of the Pandavas.

BORI CE: 02-060-023

ये राजसूयावभृथे जलेन; महाक्रतौ मन्त्रपूतेन सिक्ताः
ते पाण्डवानां परिभूय वीर्यं; बलात्प्रमृष्टा धृतराष्ट्रजेन

MN DUTT: 01-301-030

ये राजसूयावभृथे जलेन महाक्रतौ मन्त्रपूतेन सिक्ताः
ते पाण्डवानां परिभूय वीर्य बलात् प्रमृष्टा धृतराष्ट्रजेन

M. N. Dutt: Dragging the greatly long-haired Krishna (Draupadi) as if she was protectorless, although she had great protectors, Dushasana brought her into the Sabha trembling like the banian tree in a storm.

BORI CE: 02-060-024

स तां परामृश्य सभासमीप;मानीय कृष्णामतिकृष्णकेशीम्
दुःशासनो नाथवतीमनाथव;च्चकर्ष वायुः कदलीमिवार्ताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-301-031

मानीय कृष्णामतिदीर्घकेशीम्
च्चकर्ष वायुः कदलीमिवार्ताम्

M. N. Dutt: Having been thus dragged by him, she best her body down and spoke in a low voice “O wretch, O rude one, you should not take me before the assembly. I am in my season. I am attired only in one cloth."

BORI CE: 02-060-025

सा कृष्यमाणा नमिताङ्गयष्टिः; शनैरुवाचाद्य रजस्वलास्मि
एकं च वासो मम मन्दबुद्धे; सभां नेतुं नार्हसि मामनार्य

MN DUTT: 01-301-032

सा कृष्यमाणा नमिताङ्गयष्टिः शनैरुवाचाथ रजस्वलास्मि एकं च वासो मम मन्दबुद्धे सभां नेतुं नार्हसि मामनार्य

M. N. Dutt: While she was piteously praying to Krishna and Vishnu (Arjuna) who were Hari (Narayana) and Nara (on earth), he (Dushasana) dragged her forcibly by her black hair.

BORI CE: 02-060-026

ततोऽब्रवीत्तां प्रसभं निगृह्य; केशेषु कृष्णेषु तदा स कृष्णाम्
कृष्णं च जिष्णुं च हरिं नरं च; त्राणाय विक्रोश नयामि हि त्वाम्

MN DUTT: 01-301-033

ततोऽब्रवीत् तां प्रसभं निगृह्य केशेषु कृष्णेषु तदा स कृष्णाम्
कृष्णं च जिष्णुं च हरिं नरं च त्राणाय विक्रोशति याज्ञसेनी

M. N. Dutt: Dushasana said O Yajnaseni, whether you are in your season, whether you are attired in one cloth, or whether you are naked, when you have been won (by us) at dice and made our slave, you are to live amongst our serving women as you best can.

BORI CE: 02-060-027

रजस्वला वा भव याज्ञसेनि; एकाम्बरा वाप्यथ वा विवस्त्रा
द्यूते जिता चासि कृतासि दासी; दासीषु कामश्च यथोपजोषम्

MN DUTT: 01-301-034

दुःशासन उवाच रजस्वला वा भव याज्ञसेनि एकाम्बरा वाप्यथवा विवस्त्रा
द्यूते जिता चासि कृतासि दासी दासीषु वासश्च यथोपजोषम्

M. N. Dutt: Vaishampayana said With dishevelled hair and her attire half loosened on account of the cruel dragging of Dushasana, the modest Krishna (Draupadi), being consumed as it were by anger, thus spoke in a low voice.

BORI CE: 02-060-028

प्रकीर्णकेशी पतितार्धवस्त्रा; दुःशासनेन व्यवधूयमाना
ह्रीमत्यमर्षेण च दह्यमाना; शनैरिदं वाक्यमुवाच कृष्णा

MN DUTT: 01-301-035

वैशम्पायन उवाच प्रकीर्णकेशी पतितार्धवस्त्रा दुःशासनेन व्यवधूयमाना
ह्रीमत्यमर्षेण च दह्यमाना
शनैरिदं वाक्यमुवाच कृष्णा

M. N. Dutt: Draupadi said All these persons in this assembly are men learned in all the Shastras, all devoted to the performances of sacrifices and other rites and all equal to Indra (in prowess). Some of them are my Gurus (superiors) and some who stand to me as such. I cannot stay before them in this state.

BORI CE: 02-060-029

इमे सभायामुपदिष्टशास्त्राः; क्रियावन्तः सर्व एवेन्द्रकल्पाः
गुरुस्थाना गुरवश्चैव सर्वे; तेषामग्रे नोत्सहे स्थातुमेवम्

MN DUTT: 01-301-036

द्रौपद्युवाच इमे सभायामुपनीतशास्त्राः क्रियावन्तः सर्व एवेन्द्रकल्पाः
गुरुस्थाना गुरवश्चैव सर्वे तेषामग्रे नोत्सहे स्थातुमेवम्

M. N. Dutt: O Wretch, O man of cruel deeds, do not make me uncovered. Do not drag me in this way. The princes (the Pandavas) will not pardon you, even if the celestial with Indra become your allies.

BORI CE: 02-060-030

नृशंसकर्मंस्त्वमनार्यवृत्त; मा मां विवस्त्रां कृधि मा विकार्षीः
न मर्षयेयुस्तव राजपुत्राः; सेन्द्रापि देवा यदि ते सहायाः

MN DUTT: 01-301-037

नृशंसकर्मंस्त्वमनार्यवृत्त मा मा विवस्त्रां कुरु मा विकर्षीः
न मर्षयेद्युस्तव राजपुत्राः सेन्द्राश्च देवा यदि ते सहायाः
धर्मे स्थितो धर्मसुतो महात्मा धर्मश्च सूक्ष्मो निपुणोपलक्ष्यः
मिच्छामि दोषं न गुणान् विसृज्य

M. N. Dutt: The high-souled of Dharma (Yudhisthira) is (now) bound by the obligation of the rules of morality. The ways of Dharma is subtle. Those only can ascertain them who son possess great clearness of vision. Forgetting his virtue, I am unwilling to admit even an atom of fault in my husband (Yudhisthira.)

BORI CE: 02-060-031

धर्मे स्थितो धर्मसुतश्च राजा; धर्मश्च सूक्ष्मो निपुणोपलभ्यः
वाचापि भर्तुः परमाणुमात्रं; नेच्छामि दोषं स्वगुणान्विसृज्य

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-060-032

इदं त्वनार्यं कुरुवीरमध्ये; रजस्वलां यत्परिकर्षसे माम्
न चापि कश्चित्कुरुतेऽत्र पूजां; ध्रुवं तवेदं मतमन्वपद्यन्

MN DUTT: 01-301-038

इदं त्वकार्यं कुरुवीरमध्ये रजस्वलां यत् परिकर्षसे माम्
न चापि कश्चित् कुरुतेऽत्र कुत्सां ध्रुवं तवेदं मतमभ्युपेताः

M. N. Dutt: It is a most unworthy act that you are dragging me before these Kuru heroes, though I am in my season. But none rebukes you here; they are certainly of the same mind with you.

BORI CE: 02-060-033

धिगस्तु नष्टः खलु भारतानां; धर्मस्तथा क्षत्रविदां च वृत्तम्
यत्राभ्यतीतां कुरुधर्मवेलां; प्रेक्षन्ति सर्वे कुरवः सभायाम्

MN DUTT: 01-301-039

धिगस्तु नष्टः खलु भारतानां धर्मस्तथा क्षत्रविदां च वृत्तम्
यत्र ह्यतीतां कुरुधर्मवेलां प्रेक्षन्ति सर्वे कुरवः सभायाम्

M. N. Dutt: O Fie! When all the Kurus in this assembly look silently on this act which transgresses the shore of the Kuru morality; the morality of the Bharatas have certainly been destroyed and the usage of those conversant with the Kshatriya practices have surely disappeared.

BORI CE: 02-060-034

द्रोणस्य भीष्मस्य च नास्ति सत्त्वं; ध्रुवं तथैवास्य महात्मनोऽपि
राज्ञस्तथा हीममधर्ममुग्रं; न लक्षयन्ते कुरुवृद्धमुख्याः

MN DUTT: 01-301-040

द्रोणस्य भीष्मस्य च नास्ति सत्त्वं क्षत्तुस्तथैवास्य महात्मनोऽपि
राज्ञस्तथा हीममधर्ममुग्रं न लक्षयन्ते कुरुवृद्धमुख्याः

M. N. Dutt: Drona and Bhisma, Khattwa and also the king (Dhritarashtra) have lost their greatness, else why do these best of the Kuru elders look silently on this great crime.

BORI CE: 02-060-035

तथा ब्रुवन्ती करुणं सुमध्यमा; काक्षेण भर्तॄन्कुपितानपश्यत्
सा पाण्डवान्कोपपरीतदेहा;न्संदीपयामास कटाक्षपातैः

MN DUTT: 01-301-041

वैशम्पायन उवाच तथा ब्रुवन्ती करुणं सुमध्यमा भर्तृन् कटाक्षैः कुपितानपश्यत्
सा पाण्डवान् कोपपरीतदेहान् संदीपयामास कटाक्षपातैः

M. N. Dutt: Vaishampayana said The slender-waisted (Draupadi) thus cried in distress in that Sabha and cast a glance on her enraged husbands, the Pandavas, who were filled with fearful wrath. She inflamed them more by her that glance.

BORI CE: 02-060-036

हृतेन राज्येन तथा धनेन; रत्नैश्च मुख्यैर्न तथा बभूव
यथार्तया कोपसमीरितेन; कृष्णाकटाक्षेण बभूव दुःखम्

MN DUTT: 01-301-042

हतेन राज्येन तथा धनेन रत्नैश्च मुख्यैर्न तथा बभूव
यथा त्रपाकोपसमीरितेन कृष्णाकटाक्षेण बभूव दुःखम्

M. N. Dutt: They were not so much pained at the robbing of their kingdom, their wealth, and their costly gems, as they were by that glance of Krishna (Draupadi), full of modesty and anger.

BORI CE: 02-060-037

दुःशासनश्चापि समीक्ष्य कृष्णा;मवेक्षमाणां कृपणान्पतींस्तान्
आधूय वेगेन विसंज्ञकल्पा;मुवाच दासीति हसन्निवोग्रः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-301-043

मवेक्षमाणां कृपणान् पतीस्तान्
मुवाच दासीति हसन् सशब्दम्

M. N. Dutt: Seeing Krishna (Draupadi) looking at her helpless husbands, Dushasana dragged her more forcibly and repeatedly called her "slave" "slave," and he laughed aloud.

BORI CE: 02-060-038

कर्णस्तु तद्वाक्यमतीव हृष्टः; संपूजयामास हसन्सशब्दम्
गान्धारराजः सुबलस्य पुत्र;स्तथैव दुःशासनमभ्यनन्दत्

MN DUTT: 01-301-044

कर्णस्तु तद्वाक्यमतीव हृष्टः सम्पूजयामास हसन् सशब्दम्
गान्धारराजः सुबलस्य पुत्र स्तथैव दुःशासनमभ्यनन्दत्

M. N. Dutt: At these words, Karna became vary glad and approved them by laughing aloud. The Gandhara king, the son of Subala (Shakuni), similarly applauded Dushasana.

BORI CE: 02-060-039

सभ्यास्तु ये तत्र बभूवुरन्ये; ताभ्यामृते धार्तराष्ट्रेण चैव
तेषामभूद्दुःखमतीव कृष्णां; दृष्ट्वा सभायां परिकृष्यमाणाम्

MN DUTT: 01-301-045

सभ्यास्त ये तत्र बभूवुरन्ये ताभ्यामृते धार्तराष्ट्रेण चैवा तेषामभूद् दुःखमतीव कृष्णां दृष्ट्वा सभायां परिकृष्यमाणाम्

M. N. Dutt: Amongst all those that were present in the assembly, except these three and the son of Dhritarashtra (Duryodhana), every one was filled with great sorrow on seeing Krishna (Draupadi) thus dragged in the Sabha.

BORI CE: 02-060-040

भीष्म उवाच
न धर्मसौक्ष्म्यात्सुभगे विवक्तुं; शक्नोमि ते प्रश्नमिमं यथावत्
अस्वो ह्यशक्तः पणितुं परस्वं; स्त्रियश्च भर्तुर्वशतां समीक्ष्य

MN DUTT: 01-301-046

भीष्म उवाच न धर्मसौक्ष्यात् सुभगे विवेक्तु शक्नोमि ते प्रश्नमिमं यथावत्
अस्वाम्यशक्तः पणितुं परस्वं स्त्रियाश्च भर्तुर्वशतां समीक्ष्य

M. N. Dutt: Bhisma said O blessed lady, knowing that one who has no wealth of his own cannot stake the wealth belonging to others and (knowing also) that wives are always at the command and disposals of their husbands, I am unable to decide properly the point put forward by you. The ways of morality is subtle.

BORI CE: 02-060-041

त्यजेत सर्वां पृथिवीं समृद्धां; युधिष्ठिरः सत्यमथो न जह्यात्
उक्तं जितोऽस्मीति च पाण्डवेन; तस्मान्न शक्नोमि विवेक्तुमेतत्

MN DUTT: 01-301-047

त्यजेत सर्वां पृथिवीं समृद्धां युधिष्ठिरो धर्ममथो न जह्यात्
उक्तं जितोऽस्मीति च पाण्डवेन तस्मान्न शक्नोमि विवेक्तुमेतत्

M. N. Dutt: Yudhishthira can abandon the whole world full of wealth, but he will never sacrifice morality. The Pandavas (Yudhisthira) himself has said, "I am won'. Therefore, I am unable to decide this matter.

BORI CE: 02-060-042

द्यूतेऽद्वितीयः शकुनिर्नरेषु; कुन्तीसुतस्तेन निसृष्टकामः
न मन्यते तां निकृतिं महात्मा; तस्मान्न ते प्रश्नमिमं ब्रवीमि

MN DUTT: 01-301-048

द्यूतेऽद्वितीयः शकुनि रेषु कुन्तीसुतस्तेन निसृष्टकामः
स्तस्मान्न ते प्रश्नमिमं ब्रवीमि

M. N. Dutt: Shakuni is matchless in dice. The son of Kunti has still willfully staked with him. The illustrious (Yudhisthira) does not consider that Shakuni played with him deceitfully. Therefore, I am unable to decide this matter.

BORI CE: 02-060-043

द्रौपद्युवाच
आहूय राजा कुशलैः सभायां; दुष्टात्मभिर्नैकृतिकैरनार्यैः
द्यूतप्रियैर्नातिकृतप्रयत्नः; कस्मादयं नाम निसृष्टकामः

MN DUTT: 01-301-049

द्रौपद्युवाच र्दुष्टात्मभिरैंकृतिकैः सभायाम्
द्यूतप्रियैर्नातिकृतप्रयत्नः कस्मादयं नाम निसृष्टकामः

M. N. Dutt: Draupadi said The king (Yudhisthira) was summoned to this assembly, and through he does not possess any skill in dice, yet he was made to play with skillful, wicked, deceitful and desperate gamblers. How then can he be said to have staked voluntarily?

BORI CE: 02-060-044

स शुद्धभावो निकृतिप्रवृत्ति;मबुध्यमानः कुरुपाण्डवाग्र्यः
संभूय सर्वैश्च जितोऽपि यस्मा;त्पश्चाच्च यत्कैतवमभ्युपेतः

MN DUTT: 01-301-050

रबुध्यमानः कुरुपाण्डवायः
सम्भूय सर्वेश्च जितोऽपि यस्मात् पश्चादयं कैतवमभ्युपेतः

M. N. Dutt: The chief of the Kurus and the Pandavas was deprived of his senses by the wretches of deceitful conduct and unholy instincts acting in concert. He could not understand their tricks through vanquished, but he has now understood all.

BORI CE: 02-060-045

तिष्ठन्ति चेमे कुरवः सभाया;मीशाः सुतानां च तथा स्नुषाणाम्
समीक्ष्य सर्वे मम चापि वाक्यं; विब्रूत मे प्रश्नमिमं यथावत्

MN DUTT: 01-301-051

मीशाः सुतानां च तथा स्नुषाणाम्
समीक्ष्य सर्वे मम चापि वाक्यं विब्रूत मे प्रश्नमिमं यथावत्

M. N. Dutt: Here in this assembly are present the Kurus who are the lords of their sons and daughter-in-law. Let all of them, after duly reflecting on my words, properly answer me the question I have asked.

BORI CE: 02-060-046

वैशंपायन उवाच
तथा ब्रुवन्तीं करुणं रुदन्ती;मवेक्षमाणामसकृत्पतींस्तान्
दुःशासनः परुषाण्यप्रियाणि; वाक्यान्युवाचामधुराणि चैव

MN DUTT: 01-301-052

वैशम्पायन उवाच मवेक्षमाणां कृपणान् पतीस्तान्
दुःशासनः परुषाण्यप्रियाणि वाक्यान्युवाचामधुराणि चैव

M. N. Dutt: Vaishampayana said Dushasana spoke many disagreeable and harsh words to Krishna (Draupadi) who was thus piteously weeping and bewailing and casting glances on her helpless husbands.

BORI CE: 02-060-047

तां कृष्यमाणां च रजस्वलां च; स्रस्तोत्तरीयामतदर्हमाणाम्
वृकोदरः प्रेक्ष्य युधिष्ठिरं च; चकार कोपं परमार्तरूपः

MN DUTT: 01-301-053

तां कृष्यमाणां च रजस्वलांच स्रस्तोत्तरीयामतदहमाणाम्
वृकोदरः प्रेक्ष्य युधिष्ठिरं च चकार कोयं परमार्तरूपः

M. N. Dutt: Seeing her who was in her season thus dragged and her upper garments loosened, seeing her in that condition which she did not deserve, Vrikodara (Bhima), afflicted beyond endurance, cast his eyes on Yudhisthira and gave vest to his anger.

Home | About | Back to Book 02 Contents | ← Chapter 59 | Chapter 61 →