Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 061

BORI CE: 02-061-001

भीम उवाच
भवन्ति देशे बन्धक्यः कितवानां युधिष्ठिर
न ताभिरुत दीव्यन्ति दया चैवास्ति तास्वपि

MN DUTT: 01-302-001

भीम उवाच भवन्ति गेहे बन्धक्यः कितवानां युधिष्ठिर
न ताभिरुत दीव्यन्ति दया चैवास्ति तास्वपि

M. N. Dutt: Bhima said O Yudhisthira, the gamblers have in their house many loose women. They do not play staking even those women. They have kindness even towards them.

BORI CE: 02-061-002

काश्यो यद्बलिमाहार्षीद्द्रव्यं यच्चान्यदुत्तमम्
तथान्ये पृथिवीपाला यानि रत्नान्युपाहरन्

BORI CE: 02-061-003

वाहनानि धनं चैव कवचान्यायुधानि च
राज्यमात्मा वयं चैव कैतवेन हृतं परैः

MN DUTT: 01-302-002

काश्यो यद् धनमाहार्षीद् द्रव्यं यच्चान्यदुत्तमम्
तथान्ये पृथिवीपाला यानि रत्नान्युपाहरन्
वाहनानि धनं चैव कवचान्यायुधानि च
राज्यमात्मा वयं चैव कैतवेन हृतं परैः

M. N. Dutt: Whatever wealth and other excellent articles which the king of Kashi gave, and the gems and jewels, animals, wealth, armours, and weapons which the other kings, presented, nay even our kingdom, yourself and ourselves, have all been won by our enemies at play.

BORI CE: 02-061-004

न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान्
इदं त्वतिकृतं मन्ये द्रौपदी यत्र पण्यते

MN DUTT: 01-302-003

न च मे तत्र कोपोऽभूत् सर्वस्येशो हि नो भवान्
इमं त्वतिक्रमं मन्ये द्रौपदी यत्र पण्यते

M. N. Dutt: Even at all this, my anger was not excited, for you are our lord. But I consider it a highly improper act, this your staking Draupadi.

BORI CE: 02-061-005

एषा ह्यनर्हती बाला पाण्डवान्प्राप्य कौरवैः
त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैर्निकृतिप्रियैः

MN DUTT: 01-302-004

एषा ह्यनहती बाला पाण्डवान् प्राप्य कौरवैः
त्वत्कृते क्लिश्यते क्षुदैर्नृशंसैरकृतात्मभिः

M. N. Dutt: Having obtained the Pandavas as her husband, this innocent girl does not deserve this (treatment). It is only for you that she is persecuted by these low, despicable, cruel and mean-minded Kurus.

BORI CE: 02-061-006

अस्याः कृते मन्युरयं त्वयि राजन्निपात्यते
बाहू ते संप्रधक्ष्यामि सहदेवाग्निमानय

MN DUTT: 01-302-005

अस्याः कृते मन्युरयं त्वयि राजन् निपात्यते
बाहू ते सम्प्रधक्ष्यामि सहदेवाग्निमानय

M. N. Dutt: O king, it is for her sake that my anger falls on you. I shall burn your hands. Sahadeva, bring some fire?

BORI CE: 02-061-007

अर्जुन उवाच
न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः
परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम्

MN DUTT: 01-302-006

अर्जुन उवाच न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः
परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम्

M. N. Dutt: Arjuna said O Bhimasena, you have never before uttered such swords as these. Your high morality has certainly been destroyed by these cruel foes.

BORI CE: 02-061-008

न सकामाः परे कार्या धर्ममेवाचरोत्तमम्
भ्रातरं धार्मिकं ज्येष्ठं नातिक्रमितुमर्हति

MN DUTT: 01-302-007

न सकामाः परे कार्या धर्ममेवाचरोत्तमम्
भ्रातरं धार्मिकं ज्येष्ठं कोऽतिवर्तितुमर्हति

M. N. Dutt: You should not fulfill the wishes of the enemy. Practise the highest morality. Should any body transgress his virtuous elders brother?

BORI CE: 02-061-009

आहूतो हि परै राजा क्षात्रधर्ममनुस्मरन्
दीव्यते परकामेन तन्नः कीर्तिकरं महत्

MN DUTT: 01-302-008

आहूतो हि परै राजा क्षात्रं व्रतमनुस्मरन्
दीव्यते परकामेन तन्नः कीर्तिकरं महत्

M. N. Dutt: Having been summoned by the Kurus and having remembered the Kshatriyas Dharma (usage), the king played at dice against his will. This is certainly conductive to one's great fame.

BORI CE: 02-061-010

भीमसेन उवाच
एवमस्मिकृतं विद्यां यद्यस्याहं धनंजय
दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव

MN DUTT: 01-302-009

भीमसेन उवाच एवमस्मिन् कृतं विद्यां यदि नाहं धनंजय
दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव

M. N. Dutt: Bhima said O Dhananjaya, if I had not know what the king did, he did according to the Kshatriyas usage, I would have long ago snatched his arms by force and brunt them in a blazing fire.

BORI CE: 02-061-011

वैशंपायन उवाच
तथा तान्दुःखितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः
क्लिश्यमानां च पाञ्चालीं विकर्ण इदमब्रवीत्

MN DUTT: 01-302-010

वैशम्पायन उवाच तथा तान् दुःखितान् दृष्ट्वा पाण्डवान् धृतराष्ट्रजः
कृष्यमाणां च पाञ्चालीं विकर्ण इदमब्रवीत्

M. N. Dutt: Vaishampayana said Seeing the Pandavas thus distressed and the Panchala princess thus afflicted, the son of Dhritarashtra, Vikarna, thus spoke.

BORI CE: 02-061-012

याज्ञसेन्या यदुक्तं तद्वाक्यं विब्रूत पार्थिवाः
अविवेकेन वाक्यस्य नरकः सद्य एव नः

MN DUTT: 01-302-011

विकरण उवाच याज्ञसेन्या यदुक्तं तद् वाक्यं विबूत पार्थिवाः
अविवेकेन वाक्यस्य नरकः सद्य एव नः

M. N. Dutt: Vikarna said O kings, answer the question that has been asked by Yajnaseni (Draupadi). If we do not decide a matter referred to us, we shall certainly have to go to hell without delay.

BORI CE: 02-061-013

भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ
समेत्य नाहतुः किंचिद्विदुरश्च महामतिः

MN DUTT: 01-302-012

भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ
समेत्य नाहतुः किंचिद् विदुरश्च महामतिः

M. N. Dutt: Bhisma and Dhritarashtra, the two eldest of the Kurus, and the high-souled Vidura, uniting together, do not say any thing.

BORI CE: 02-061-014

भारद्वाजोऽपि सर्वेषामाचार्यः कृप एव च
अत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ

MN DUTT: 01-302-013

भारद्वाजश्च सर्वेषामाचार्यः कृप एव च
कुत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ

M. N. Dutt: The son of Bharadvaja (Drona), the preceptor of all of us and also Kripa, why these best of Brahmanas do not answer her question?

BORI CE: 02-061-015

ये त्वन्ये पृथिवीपालाः समेताः सर्वतो दिशः
कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति

MN DUTT: 01-302-014

ये त्वन्ये पृथिवीपालाः समेताः सर्वतो दिशः
कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति

M. N. Dutt: Let the kings that have assembled here from all directions, leaving aside all motives of anger and desire, speak our according to their judgement.

BORI CE: 02-061-016

यदिदं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभा
विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम्

MN DUTT: 01-302-015

यदिदं द्रौपदीवाक्यमुक्तवत्यसकृच्छुभा
विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम्

M. N. Dutt: O kings, answer the question asked by Draupadi and say after due reflection on which side each of you is.

BORI CE: 02-061-017

एवं स बहुशः सर्वानुक्तवांस्तान्सभासदः
न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा

MN DUTT: 01-302-016

वैशम्पायन उवाच एवं स बहुशः सर्वानुक्तवांस्तान् सभासदः
न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा

M. N. Dutt: Vaishampayana said Thus did he (Vikarna) repeatedly appeal to those that were present in the assembly to answer Draupadi's question. But the kings present did not say a word good or ill.

BORI CE: 02-061-018

उक्त्वा तथासकृत्सर्वान्विकर्णः पृथिवीपतीन्
पाणिं पाणौ विनिष्पिष्य निःश्वसन्निदमब्रवीत्

MN DUTT: 01-302-017

उक्त्वा सकृत् तथा सर्वान् विकर्णः पृथिवीपतीन्
पाणौ पाणिं विनिष्पिष्य निःश्वसन्निदमब्रवीत्

M. N. Dutt: Repeatedly appealing to the kings, rubbing his palms and sighing like a snake, Vikarna thus (again) spoke.

BORI CE: 02-061-019

विब्रूत पृथिवीपाला वाक्यं मा वा कथंचन
मन्ये न्याय्यं यदत्राहं तद्धि वक्ष्यामि कौरवाः

MN DUTT: 01-302-018

विकरण उवाच विद्वत पृथिवीपाला वाक्यं मा वा कथंचन
मन्ये न्याय्यं यदत्राहं तद्धि वक्ष्यामि कौरवाः

M. N. Dutt: Vikarna said O kings, O Kurus, whether you answer this question or not, I shall say what I consider just and proper.

BORI CE: 02-061-020

चत्वार्याहुर्नरश्रेष्ठा व्यसनानि महीक्षिताम्
मृगयां पानमक्षांश्च ग्राम्ये चैवातिसक्तताम्

MN DUTT: 01-302-019

चत्वार्याहुनश्रेष्ठा व्यसनानि महीक्षिताम्
मृगयां पानमक्षांश्च ग्राम्ये चैवातिरक्तताम्

M. N. Dutt: O best of men, it has been said that hunting, drinking, gambling, and enjoying women are the four vices of the kings.

BORI CE: 02-061-021

एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते
तथायुक्तेन च कृतां क्रियां लोको न मन्यते

MN DUTT: 01-302-020

एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते
यथायुक्तेन च कृतां क्रियां लोको न मन्यते

M. N. Dutt: The man who is addicted to those vices lives by forsaking virtue. People do not consider the acts done by a person who is thus improperly engaged as of any authority.

BORI CE: 02-061-022

तदयं पाण्डुपुत्रेण व्यसने वर्तता भृशम्
समाहूतेन कितवैरास्थितो द्रौपदीपणः

MN DUTT: 01-302-021

तदयं पाण्डुपुत्रेण व्यसने वर्तता भृशम्
समाहूतेन कितवैरास्थितौ द्रौपदीपणः

M. N. Dutt: This son of Pandu (Yudhisthira), white madly engaged in one of these vicious acts (namely gambling) and urged thereto by dec sitful gamblers, staked Draupadi.

BORI CE: 02-061-023

साधारणी च सर्वेषां पाण्डवानामनिन्दिता
जितेन पूर्वं चानेन पाण्डवेन कृतः पणः

MN DUTT: 01-302-022

साधारणी च सर्वेषां पाण्डवानामनिन्दिता
जितेन पूर्वं चानेन पाण्डवेन कृतः पणः

M. N. Dutt: The faultness Draupadi is the common wife of all the sons of Pandu. Having first lost himself, the Pandava (Yudhisthira) offered her as a stake.

BORI CE: 02-061-024

इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना
एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम्

MN DUTT: 01-302-023

इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना
एतत् सर्वं विचार्याहं मन्ये न विजितामिमाम्

M. N. Dutt: The son of Subala (Shakuni), himself being desirous of a stake, prevailed upon the king to stake Krishna (Draupadi). Considering all these circumstances, I consider Draupadi as not won.

BORI CE: 02-061-025

एतच्छ्रुत्वा महान्नादः सभ्यानामुदतिष्ठत
विकर्णं शंसमानानां सौबलं च विनिन्दताम्

MN DUTT: 01-302-024

एतच्छ्रुत्वा महान् नादः सभ्यानामुदतिष्ठत
विकर्णं शंसमानानां सौबलं चापि निन्दताम्

M. N. Dutt: Vaishampayana said Hearing these words, a loud uproar rose from those present in the assembly. They all applauded Vikarna and censured the son of Subala (Shakuni).

BORI CE: 02-061-026

तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्छितः
प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत्

MN DUTT: 01-302-025

तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्च्छितः
प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत्

M. N. Dutt: The son of Radha (Karna) became out of sense from anger. Waving his well sapped arms he spoke thus.

BORI CE: 02-061-027

दृश्यन्ते वै विकर्णे हि वैकृतानि बहून्यपि
तज्जस्तस्य विनाशाय यथाग्निररणिप्रजः

MN DUTT: 01-302-026

कर्ण उवाच दृश्यन्ते वै विकर्णेह वैकृतानि बहून्यपि
तज्जातस्तद्विनाशाय यथाग्निररणिप्रजः

M. N. Dutt: Karna said O Vikarna, I observed many opposite and inconsistent conditions in this assembly. As the fire, produced from a faggot, itself, so you will be consumed by you this anger.

BORI CE: 02-061-028

एते न किंचिदप्याहुश्चोद्यमानापि कृष्णया
धर्मेण विजितां मन्ये मन्यन्ते द्रुपदात्मजाम्

MN DUTT: 01-302-027

एते न किंचिदप्याहुश्चोदिता ह्यपि कृष्णया
धर्मेण विजितामेतां मन्यन्ते दुपदात्मजाम्

M. N. Dutt: These (great) personages (present) here, through (repeatedly) urged by Krishna (Draupadi), have not uttered a single word. They all consider that the daughter of Drupada has been righteously won.

BORI CE: 02-061-029

त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे
यद्ब्रवीषि सभामध्ये बालः स्थविरभाषितम्

MN DUTT: 01-302-028

त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे
यद् ब्रवीषि सभामध्ये बालः स्थविरभाषितम्

M. N. Dutt: O son of Dhritarashtra, you alone for your boyish age are bursting into rage. Though you are but a boy, you speak as if you are an old man.

BORI CE: 02-061-030

न च धर्मं यथातत्त्वं वेत्सि दुर्योधनावर
यद्ब्रवीषि जितां कृष्णामजितेति सुमन्दधीः

MN DUTT: 01-302-029

न च धर्मं यथावत् त्वं वेत्सि दुर्योधनावर
यद् ब्रवीषि जितां कृष्णां न जितेति सुमन्दधीः

M. N. Dutt: O younger brother of Duryodhana, you know not what really the rules of morality are. You say like a fool that this Krishna (Draupadi), who has been won, as not won (at all).

BORI CE: 02-061-031

कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज
यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः

MN DUTT: 01-302-030

कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज
यदा सभायां सर्वस्वं न्यस्तवान् पाण्डवाग्रजः

M. N. Dutt: o son of Dhritarashtra, how do you consider that Krishna (Draupadi) is not won, when the eldest of the Pandavas have staked all his possessions in this assembly?

BORI CE: 02-061-032

अभ्यन्तरा च सर्वस्वे द्रौपदी भरतर्षभ
एवं धर्मजितां कृष्णां मन्यसे न जितां कथम्

MN DUTT: 01-302-031

अभ्यन्तरा च सर्वस्वे द्रौपदी भरतर्षभ
एवं धर्मजितां कृष्णां मन्यसे न जितां कथम्

M. N. Dutt: O best of the Bharata race, Draupadi is (surely) included in his possessions. Why do you consider that Krishna (Draupadi) who has been righteously won as not won?

BORI CE: 02-061-033

कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः
भवत्यविजिता केन हेतुनैषा मता तव

MN DUTT: 01-302-032

कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः
भवत्यविजिता केन हेतुनैषा मता तव

M. N. Dutt: Draupadi was mentioned (by Shakuni) in conversation, and she was approved of as a stake by the Pandava, why is it (then) your opinion that she is not won?

BORI CE: 02-061-034

मन्यसे वा सभामेतामानीतामेकवाससम्
अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तरम्

MN DUTT: 01-302-033

मन्यसे वा सभामेतामानीतामेकवाससम्
अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तमम्

M. N. Dutt: If you consider it wrong to bring her in the Sabha attired in only one piece of cloth, listen to the excellent words I say.

BORI CE: 02-061-035

एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन
इयं त्वनेकवशगा बन्धकीति विनिश्चिता

MN DUTT: 01-302-034

एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन
इयं त्वनेकवशगा बन्धकीति विनिश्चिता

M. N. Dutt: O descendant of Kuru, it has been ordained by the gods that a woman should have only one husband; she (Draupadi) has (however) many husbands; therefore it is certain that she is an unchaste woman.

BORI CE: 02-061-036

अस्याः सभामानयनं न चित्रमिति मे मतिः
एकाम्बरधरत्वं वाप्यथ वापि विवस्त्रता

MN DUTT: 01-302-035

अस्याः सभामानयनं च चित्रमिति मे मतिः
एकाम्बरध रत्वं वाप्यथ वापि विवस्त्रता

M. N. Dutt: In my opinion there is nothing surprising if she is brought before the assembly in one cloth or if she be made naked.

BORI CE: 02-061-037

यच्चैषां द्रविणं किंचिद्या चैषा ये च पाण्डवाः
सौबलेनेह तत्सर्वं धर्मेण विजितं वसु

MN DUTT: 01-302-036

यच्चैषां द्रविणं किंचिद् या चैषा ये पाण्डवाः
सौबलेनेह तत् सर्वं धर्मेण विजितं वसु

M. N. Dutt: Whatever wealth the Pandavas had, including her and also the Pandavas themselves, have been righteously won by the son of Subala (Shakuni).

BORI CE: 02-061-038

दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः
पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर

MN DUTT: 01-302-037

दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः
पाण्डवानां च वासांसि द्रौपद्याश्चाप्युहर

M. N. Dutt: O Dushasana, this Vikarna, speaking words of wisdom, is but a boy. Take off the robes of the Pandavas and also that of Draupadi.

BORI CE: 02-061-039

तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत
अवकीर्योत्तरीयाणि सभायां समुपाविशन्

MN DUTT: 01-302-038

तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत
अवकीर्योत्तरीयाणि सभायां समुपाविशन्

M. N. Dutt: Vaishampayana said O descendant of Bharata, having heard this, the Pandavas took off their upper garments, and throwing them down, they sat (silently) in the Sabha.

BORI CE: 02-061-040

ततो दुःशासनो राजन्द्रौपद्या वसनं बलात्
सभामध्ये समाक्षिप्य व्यपक्रष्टुं प्रचक्रमे

MN DUTT: 01-302-039

ततो दुःशासनो राजन् द्रौपद्या वसनं बलात्
सभामध्ये समाक्षिप्य व्यपाक्रष्टुं प्रचक्रमे

M. N. Dutt: O king, thereupon Dushasana, in the sight of all (present) in the assembly, began to drag forcibly the cloth of Draupadi.

Corresponding verse not found in BORI CE

MN DUTT: 01-302-040

वैशम्पायन उवाच आकृष्यमाणे वसने द्रौपद्याश्चिन्तितो हरिः
गोविन्द द्वारकावासिन् कृष्ण गोपीजनप्रियः

M. N. Dutt: When the cloth of Draupadi was being thus dragged, she thought of Hari. Draupadi said O Govinda, O dweller of Dwarika, O Krishna, O favourite of the milk maids,

Corresponding verse not found in BORI CE

MN DUTT: 01-302-041

कौरवैः परिभूतां मां किं न जानासि केशव हे नाथ हे रमानाथ व्रजनाथार्तिनाशन
कौरवार्णवमग्नां मामुद्धरस्व जनार्दन

M. N. Dutt: O Keshava, do you not see that I am persecuted by the Kurus. O lord, O husband of Lakshmi O lord of Vraja, O destroyer of all affliction, O Janardana, save me who am sinking in the Kuru ocean!

Corresponding verse not found in BORI CE

MN DUTT: 01-302-042

कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन
प्रपन्नां पाहि गोविन्द कुरुमध्येऽवसीदतीम्

M. N. Dutt: O Krishna, O great Yogi, O soul of the universe, O creator of the world, O Govinda, save me who am distressed, who am losing her senses in the midst of the Kurus!

Corresponding verse not found in BORI CE

MN DUTT: 01-302-043

इत्यनुस्मृत्य कृष्णं सा हरिं त्रिभुवनेश्वरम्
प्रारुदद् दुःखिता राजन् मुखमाच्छाद्य भामिनी

M. N. Dutt: Vaishampayana said O king, thus being afflicted, the lady, covering her face, cried aloud thinking of Krishna (Hari), the lord of the three worlds.

Corresponding verse not found in BORI CE

MN DUTT: 01-302-044

याज्ञसेन्या वचः श्रुत्वा कृष्णो गह्वरितोऽभवत्
त्यक्त्वा शय्याऽऽसनं पद्भ्यां कृपालुः कृपयाभ्यगात्

M. N. Dutt: Hearing the words of Yajnaseni (Draupadi), Krishna was deeply moved. Leaving his seat, the kind Deity froni compassion came there on foot.

Corresponding verse not found in BORI CE

MN DUTT: 01-302-045

कृष्णं च विष्णु च हरिं नरं च त्राणाय विक्रोशति याज्ञसेनी
ततस्तु धर्मोऽन्तरितो महात्मा समावृणोद् वै विविधैः सुवस्त्रैः

M. N. Dutt: When Yajnaseni (Draupadi) was crying for protection to Krishna, Vishnu and Hari and also Nara, the illustrious (Deity) Dharma, remaining unseen, covered her with many excellent cloths.

BORI CE: 02-061-041

आकृष्यमाणे वसने द्रौपद्यास्तु विशां पते
तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः

MN DUTT: 01-302-046

आकृष्यमाणे वसने द्रौपद्यास्तु विशाम्पते
तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः

M. N. Dutt: O king, as the cloth of Draupadi was being dragged, after one was taken off, another of the same kind appeared and covered her.

Corresponding verse not found in BORI CE

MN DUTT: 01-302-047

नानारागविरागाणि वसनान्यथ वै प्रभो
प्रादुर्भवन्ति शतशो धर्मस्य परिपालनात्

M. N. Dutt: O lord, in consequence of the protection (extended towards Draupadi) by Dharma, hundreds and hundreds of cloths of many colour appeared.

BORI CE: 02-061-042

ततो हलहलाशब्दस्तत्रासीद्घोरनिस्वनः
तदद्भुततमं लोके वीक्ष्य सर्वमहीक्षिताम्

MN DUTT: 01-302-048

ततो हलहलाशब्दस्तत्रासीद् घोरदर्शनः
तदद्भुततमं लोको वीक्ष्य सर्वे महीभृतः
शशंसुद्रौपदीं तत्र कुत्सन्तो धृतराष्ट्रजम्

M. N. Dutt: Thereupon there rose a great uproar. All the kings (present there), seeing this most extraordinary sight in the world, applauded Draupadi and endured the son of Dhritarashtra.

BORI CE: 02-061-043

शशाप तत्र भीमस्तु राजमध्ये महास्वनः
क्रोधाद्विस्फुरमाणोष्ठो विनिष्पिष्य करे करम्

MN DUTT: 01-302-049

शशाप तत्र भीमस्तु राजमध्ये बृहत्स्वनः
क्रोधाद् विस्फुरमाणौष्ठो विनिष्पिष्य करे करम्

M. N. Dutt: Thereupon Bhima, squeezing his palms, and his lips quivering in anger, took a terrible oath in a loud voice in the midst of the kings.

BORI CE: 02-061-044

इदं मे वाक्यमादद्ध्वं क्षत्रिया लोकवासिनः
नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति

MN DUTT: 01-302-050

भीम उवाच इदं मे वाक्यमादध्वं क्षत्रिया लोकवासिनः
नोक्तपूर्वं नरैरन्यैर्न चान्यो यद् वदिष्यति

M. N. Dutt: Bhima said O Kshatriyas, O men of the world, listen to my these words, words never before uttered by any man or will be (ever) uttered by any man in future.

BORI CE: 02-061-045

यद्येतदेवमुक्त्वा तु न कुर्यां पृथिवीश्वराः
पितामहानां सर्वेषां नाहं गतिमवाप्नुयाम्

BORI CE: 02-061-046

अस्य पापस्य दुर्जातेर्भारतापसदस्य च
न पिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि

MN DUTT: 01-302-051

यद्येतदेवमुक्त्वाहं न कुर्यां पृथिवीश्वराः
पितामहानां पूर्वेषां नाहं गतिमवाप्नुयाम्
अस्य पापस्य दुर्बुद्धेर्भारतापसदस्य च
न पिबेयं बलाद् वक्षो भित्त्वा चेद् रुधिरं युधि

M. N. Dutt: O lords of earth, if having spoken these words, I do not accomplish them hereafter, and if I do not forcibly tearing open the breast of this sinful wretch, this wicked minded scoundrel of the Bharata race, drink his life blood in the field of battle, let me not obtain the path of my ancestors.

BORI CE: 02-061-047

तस्य ते वचनं श्रुत्वा सर्वलोकप्रहर्षणम्
प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम्

MN DUTT: 01-302-052

वैशम्पायन उवाच तस्य ते तद् वचः श्रुत्वा रौद्रं लोमप्रहर्षणम्
प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम्

M. N. Dutt: Vaishampayana said Hearing his these terrible and hair stirring words, every one present there applauded him and censured the son of Dhritarashtra.

BORI CE: 02-061-048

यदा तु वाससां राशिः सभामध्ये समाचितः
ततो दुःशासनः श्रान्तो व्रीडितः समुपाविशत्

MN DUTT: 01-302-053

यदा तु वाससां राशिः सभामध्ये समाचितः
ततो दुःशासनः श्रान्तो वीडितः समुपाविशत्

M. N. Dutt: When a mass of cloths were heaped in the assembly, Dushasana, becoming fatigued and ashamed, sat down.

BORI CE: 02-061-049

धिक्शब्दस्तु ततस्तत्र समभूल्लोमहर्षणः
सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस्तदा

MN DUTT: 01-302-054

धिक्शब्दस्तु ततस्तत्र समभूल्लोमहर्षणः
सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस्तथा

M. N. Dutt: Seeing the sons of Kunti in that state, all those gods among men who were present there cried hair stirring words of "Fie!” “Fie!” (on the son of Dhritarashtra).

BORI CE: 02-061-050

न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह
स जनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन्

MN DUTT: 01-302-055

न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह
स जनः क्रोशति स्मात्र धृतराष्ट्र विगर्हयन्

M. N. Dutt: All the good men who were present there exclaimed, “Alas, the Kurus do not answer the question asked to them." They all censured Dhritarashtra.

BORI CE: 02-061-051

ततो बाहू समुच्छ्रित्य निवार्य च सभासदः
विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत्

MN DUTT: 01-302-056

ततो बाहू समुच्छ्रित्य निवार्य च सभासदः
विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत्

M. N. Dutt: Thereupon Vidura, learned in all the precepts of religion, waving his hands and silencing every one in the assembly, spoke these words.

BORI CE: 02-061-052

विदुर उवाच
द्रौपदी प्रश्नमुक्त्वैवं रोरवीति ह्यनाथवत्
न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते

MN DUTT: 01-302-057

विदुर उवाच द्रौपदी प्रश्नमुक्त्वैवं रोरवति हयनाथवत्
न च विब्रूत तं प्रश्न सभ्या धर्मोऽत्र पीड्यते

M. N. Dutt: Vidura said O men present in the assembly Draupadi, having put her question, is piteously weeping. You do not answer her question. Dharma is here persecuted.

BORI CE: 02-061-053

सभां प्रपद्यते ह्यार्तः प्रज्वलन्निव हव्यवाट्
तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत

MN DUTT: 01-302-058

सभां प्रपद्यते ह्यातः प्रज्वलन्निव हव्यवाट्
तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत

M. N. Dutt: A person in distress comes to an assembly of good men like a man in a blazing fire. Those that are in the assembly extinguish that fire and cool him by means of truth and morality.

BORI CE: 02-061-054

धर्मप्रश्नमथो ब्रूयादार्तः सभ्येषु मानवः
विब्रूयुस्तत्र ते प्रश्नं कामक्रोधवशातिगाः

MN DUTT: 01-302-059

धर्मप्रश्नमतो ब्रूयादार्य: सत्येन मानवः
विब्रूयस्तत्र तं प्रश्न कामक्रोधबलातिगाः

M. N. Dutt: The person in distress asks the assembly about his rights as sanctioned by morality. Those that are in the assembly should answer his question without being unmoved by anger of desire.

BORI CE: 02-061-055

विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः
भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति

MN DUTT: 01-302-060

विकर्णेन यथाप्रज्ञःमुक्तः प्रश्नो नराधिपाः
भवन्तोऽपि हि तं प्रश्न विब्रुवन्तु यथामति

M. N. Dutt: O kings, Vikarna has answered the question according to his knowledge and judgement. You should also answer it as you think proper.

BORI CE: 02-061-056

यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः
अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते

MN DUTT: 01-302-061

यो हि प्रश्न न विब्रूयाद धर्मदर्शी सभां गतः
अनृते या फलावाप्तिस्तस्याः सोऽधू समश्नुते

M. N. Dutt: The man who knows the rules of morality and sits in an assembly, incurs half the demerit that attaches to a lie, if he does not answer a question put to him.

BORI CE: 02-061-057

यः पुनर्वितथं ब्रूयाद्धर्मदर्शी सभां गतः
अनृतस्य फलं कृत्स्नं संप्राप्नोतीति निश्चयः

MN DUTT: 01-302-062

यः पुनर्वितथं ब्रूयाद् धर्मदर्शी सभां गतः
अनृतस्य फलं कृत्स्नं सम्प्राप्नोतीति निश्चयः

M. N. Dutt: The man who knows the rules of morality and sits in an assembly, certainly incurs the sin of lie, if he answers falsely a question put to him.

BORI CE: 02-061-058

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च

MN DUTT: 01-302-063

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च

M. N. Dutt: The learned men quote as an example in connection with this matter the old history of Prahlada and the son of Angirasa.

BORI CE: 02-061-059

प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः
कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत्

MN DUTT: 01-302-064

प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः
कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत्

M. N. Dutt: There was a chief of the Daityas named Prahlada, whose son was Virochana. He (Virochana) quarrelled with Sudhanva, the son of Angirasa, for the sake of a bride.

BORI CE: 02-061-060

अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा
तयोर्देवनमत्रासीत्प्राणयोरिति नः श्रुतम्

MN DUTT: 01-302-065

अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा
तयोर्देवनमत्रासीत् प्राणयोरिति नः श्रुतम्

M. N. Dutt: We have heard that they wagered even their own lives saying “I am superior,” “I am superior,” for the sake of obtaining a bride,

BORI CE: 02-061-061

तयोः प्रश्नविवादोऽभूत्प्रह्लादं तावपृच्छताम्
ज्यायान्क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा

MN DUTT: 01-302-066

तयोः प्रश्नविवादोऽभूत् प्रह्लादं तावपृच्छताम्
ज्यायान् क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा

M. N. Dutt: When they thus quarrelled with each other, they hoth asked Prahlada, saying "Who amongst us is superior? Answer this question, don't speak falsely,"

BORI CE: 02-061-062

स वै विवदनाद्भीतः सुधन्वानं व्यलोकयत्
तं सुधन्वाब्रवीत्क्रुद्धो ब्रह्मदण्ड इव ज्वलन्

MN DUTT: 01-302-067

स वै विवदनाद् भीत: सुधन्वानं विलोकयन्
तं सुधन्वाब्रवीत् क्रुद्धो ब्रह्मदण्ड इव ज्वलन्

M. N. Dutt: He (Prahlada), being alarmed at their quarrel, looked at Sudhanva. (Thereupon) Sudhanva thus spoke to him burning in rage as the Brahmadanda (club of Brahma).

BORI CE: 02-061-063

यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि
शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति

MN DUTT: 01-302-068

यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि
शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति

M. N. Dutt: O Prahlada, if you answer falsely, or do not answer at all, your head will then be spilt into a hundred pieces by the wielder of thunder (Indra) with his thunder.

BORI CE: 02-061-064

सुधन्वना तथोक्तः सन्व्यथितोऽश्वत्थपर्णवत्
जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम्

MN DUTT: 01-302-069

सुधन्वना तथोक्तः सन् व्यथितोऽश्वत्थपर्णवत्
जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम्

M. N. Dutt: When Sudhanva thus spoke, the Daitya (Prahlada) trembling like a leaf of the fig tree went to the greatly effulgent Kashyapa, to consult with him.

BORI CE: 02-061-065

प्रह्लाद उवाच
त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च
ब्राह्मणस्य महाप्राज्ञ धर्मकृच्छ्रमिदं शृणु

MN DUTT: 01-302-070

प्रह्लाद उवाच त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च
ब्राह्मणस्य महाभाग धर्मकृच्छ्रमिदं शृणु

M. N. Dutt: Prahlada said O exalted one, you are learned in the precepts of morality which should guide the celestial, the Asuras and the Brahmanas. Here is a great dilemma in respect of a duty. Hear it.

BORI CE: 02-061-066

यो वै प्रश्नं न विब्रूयाद्वितथं वापि निर्दिशेत्
के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः

MN DUTT: 01-302-071

यो वै प्रश्नं न विब्रूयाद् वितथं चैव निर्दिशेत्
के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः

M. N. Dutt: Tell me, I ask you, what regions are obtained by men who, being asked a question, does not give answer to it or answer it falsely.

BORI CE: 02-061-067

कश्यप उवाच
जानन्न विब्रुवन्प्रश्नं कामात्क्रोधात्तथा भयात्
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति

MN DUTT: 01-302-072

कश्यप उवाच जाननविब्रुवन् प्रश्नान् कामात् क्रोधाद् भयात् तथा
सहस्रं वारुणान् पाशानात्मनि प्रतिमुञ्चति

M. N. Dutt: Kashyapa said He, who knows but answers not a question from temptation, anger or fear, brings upon himself one thousand Pashas a sort of weapons) of Varuna upon his person.

Corresponding verse not found in BORI CE

MN DUTT: 01-302-073

साक्षी वा विब्रुवन् साक्ष्यं गोकर्णशिथिलश्चरन्
सहस्रं वारुणान् पाशानात्मनि प्रतिमुश्चति

M. N. Dutt: A man, who is cited as a witness with respect to any matter of ocular or auricular knowledge, speaks falsely, brings upon him one thousand Pashas of Varuna,

BORI CE: 02-061-068

तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते
तस्मात्सत्यं तु वक्तव्यं जानता सत्यमञ्जसा

MN DUTT: 01-302-074

तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते
तस्मात् सत्यं तु वक्तव्यं जानता सत्यमञ्जसा

M. N. Dutt: On the completion of one full year, one such Pasha is loosened (from his body). Therefore, he, who knows, should speak the truth without concealment.

BORI CE: 02-061-069

विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते
न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः

MN DUTT: 01-302-075

विद्धो धर्मो हाधर्मेण सभां यत्रोपपद्यते
न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः

M. N. Dutt: If virtue, pierced with sin, goes to an assembly, it is the duty of every man in that assembly to take off the dart. If they fail to do it, they themselves are pierced with it.

BORI CE: 02-061-070

अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु
पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम्

MN DUTT: 01-302-076

अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु
पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम्

M. N. Dutt: In an assembly where a truly censurable act is not rebuked, half the demerit of that act attaches to the head of that assembly, fourth to the person who acts censurably, and fourth to all men present there.

BORI CE: 02-061-071

अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते

MN DUTT: 01-302-077

अनेना भवति श्रेष्ठों मुच्यन्ते च सभासदः
एनो गच्छति कर्तारं निन्दा) यत्र निन्द्यते

M. N. Dutt: On the other hand, in an assembly in which he that deserves censure is rebuked, the head of that assembly becomes freed from all sins, and others that are present there incurs none. It is only the perpetrator of the (sinful) act, who becomes responsible for it.

BORI CE: 02-061-072

वितथं तु वदेयुर्ये धर्मं प्रह्लाद पृच्छते
इष्टापूर्तं च ते घ्नन्ति सप्त चैव परावरान्

MN DUTT: 01-302-078

वितथं तु वदेयुर्ये धर्म प्रह्लाद पृच्छते
इष्टापूर्तं च ते नन्ति सप्त सप्त परावरान्

M. N. Dutt: O Prahlada, those who, being asked about morality, answer falsely, destroy the meritorious acts of their ancestors seven generations upwards and downwards.

BORI CE: 02-061-073

हृतस्वस्य हि यद्दुःखं हतपुत्रस्य चापि यत्
ऋणिनं प्रति यच्चैव राज्ञा ग्रस्तस्य चापि यत्

MN DUTT: 01-302-079

हृतस्वस्य हि यद् दुःखं हतपुत्रस्य चैव यत्
ऋणिनः प्रति यच्चैव स्वार्थाद् भ्रष्टस्य चैव यत्
स्त्रियाः पत्या विहीनाया राज्ञा ग्रस्तस्य चैव यत्
अपुत्रायाश्च यद् दुःखं व्याघ्राघातस्य चैव यत्
अध्यूढायाश्च यद् दुःखं साक्षिभिर्विहतस्य च
एतानि वै समान्याहुर्दुःखानि त्रिदिवेश्वराः

M. N. Dutt: The grief of one who has lost all his wealth, of one who has lost a son, of one who is in debt, of one who is separated from his companions, of a woman who has lost her husband, of one who has lost all in consequence of the king's demand, of a woman who is sterile, of one who is being devoured by a tiger, of one who is a co-wife, and of one who has been deprived of his property by false witnesses, is said by the celestial to be uniform in degree.

BORI CE: 02-061-074

स्त्रियाः पत्या विहीनायाः सार्थाद्भ्रष्टस्य चैव यत्
अध्यूढायाश्च यद्दुःखं साक्षिभिर्विहतस्य च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-061-075

एतानि वै समान्याहुर्दुःखानि त्रिदशेश्वराः
तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन्

BORI CE: 02-061-076

समक्षदर्शनात्साक्ष्यं श्रवणाच्चेति धारणात्
तस्मात्सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते

BORI CE: 02-061-077

विदुर उवाच
कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत्
श्रेयान्सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः

BORI CE: 02-061-078

माता सुधन्वनश्चापि श्रेयसी मातृतस्तव
विरोचन सुधन्वायं प्राणानामीश्वरस्तव

MN DUTT: 01-302-079

हृतस्वस्य हि यद् दुःखं हतपुत्रस्य चैव यत्
ऋणिनः प्रति यच्चैव स्वार्थाद् भ्रष्टस्य चैव यत्
स्त्रियाः पत्या विहीनाया राज्ञा ग्रस्तस्य चैव यत्
अपुत्रायाश्च यद् दुःखं व्याघ्राघातस्य चैव यत्
अध्यूढायाश्च यद् दुःखं साक्षिभिर्विहतस्य च
एतानि वै समान्याहुर्दुःखानि त्रिदिवेश्वराः

MN DUTT: 01-302-080

तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन्
समक्षदर्शनात् साक्षी श्रवणाच्चेति धारणात्

MN DUTT: 01-302-081

तस्मात् सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते
कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत्

MN DUTT: 01-302-082

विदुर उवाच श्रेयान् सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः
माता सुधन्वनश्चापि मातृतः श्रेयसी तव
विरोचन सुधन्वायं प्राणानामीश्वरस्तव

M. N. Dutt: The grief of one who has lost all his wealth, of one who has lost a son, of one who is in debt, of one who is separated from his companions, of a woman who has lost her husband, of one who has lost all in consequence of the king's demand, of a woman who is sterile, of one who is being devoured by a tiger, of one who is a co-wife, and of one who has been deprived of his property by false witnesses, is said by the celestial to be uniform in degree. He who speaks false gets all these sorts of grief. A man becomes a witness in consequence of his having seen, heard and understood a thing. Therefore a witness should always tell the truth. A witness should always tell the truth never loses his religious merits and earthly possessions. Vidura said Having heard the words of Kashyapa, Prahlada thus spoke to his son.

BORI CE: 02-061-079

सुधन्वोवाच
पुत्रस्नेहं परित्यज्य यस्त्वं धर्मे प्रतिष्ठितः
अनुजानामि ते पुत्रं जीवत्वेष शतं समाः

MN DUTT: 01-302-083

सुधन्वोवाच पुत्रस्नेहं परित्यज्य यस्त्वं धर्मे व्यवस्थितः
अनुजानामि ते पुत्रं जीवत्वेष शतं समाः

M. N. Dutt: Prahlada said Sudhanva is superior to you as Angirasa (his father) is to me. The mother of Sudhanva is superior to your mother. Therefore, O Virochana, Sudhanva is now the lord of your life. Sudhanva said As without being moved by affection for your son you have adhered to virtue, I command that your this son will live for one hundred years.

BORI CE: 02-061-080

विदुर उवाच
एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः
यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम्

MN DUTT: 01-302-084

विदुर उवाच एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः
यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम्

M. N. Dutt: Vidura said Hearing these great truths of Dharma, let all persons present in this Sabha reflect upon what should be the answer to the question asked by Krishna (Draupadi).

BORI CE: 02-061-081

वैशंपायन उवाच
विदुरस्य वचः श्रुत्वा नोचुः किंचन पार्थिवाः
कर्णो दुःशासनं त्वाह कृष्णां दासीं गृहान्नय

MN DUTT: 01-302-085

वैशंपायन उवाच विदुरस्य वचः श्रुत्वा नोचुः किंचन पार्थिवाः
कर्णो दुःशासनं त्वाह कृष्णां दासीं गृहान् नय

M. N. Dutt: Vaishampayana said Even hearing the words of Vidura, the kings did not answer a word. Karna said to Dushasana, “Take away the servant woman Krishna in the inner apartment.”

BORI CE: 02-061-082

तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान्
दुःशासनः सभामध्ये विचकर्ष तपस्विनीम्

MN DUTT: 01-302-086

तां वेपमानां सवीडां प्रलपन्तीं स्म पाण्डवान्
दुःशासनः सभामध्ये विचकर्ष तपस्विनीम्

M. N. Dutt: Thereupon Dushasana began to drag in the assembly the helpless, modest and ascetic Draupadi who was trembling and weeping piteously to the Pandavas.

Home | About | Back to Book 02 Contents | ← Chapter 60 | Chapter 62 →