Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 071

BORI CE: 02-071-001

धृतराष्ट्र उवाच
कथं गच्छति कौन्तेयो धर्मराजो युधिष्ठिरः
भीमसेनः सव्यसाची माद्रीपुत्रौ च तावुभौ

MN DUTT: 01-314-002

धृतराष्ट्र उवाच कथं गच्छति कौन्तेयो धर्मपुत्रो युधिष्ठिरः
भीमसेनः सव्यसाची माद्रीपुत्रौ च पाण्डवौ

M. N. Dutt: Dhritarashtra said How does the son of Kunti, and Dharma, Yudhisthira, proceed along? How does Bhimasena also Savyasachi (Arjuna) and the two Pandavas, the sons of Madri?

BORI CE: 02-071-002

धौम्यश्चैव कथं क्षत्तर्द्रौपदी वा तपस्विनी
श्रोतुमिच्छाम्यहं सर्वं तेषामङ्गविचेष्टितम्

MN DUTT: 01-314-003

धौम्यश्चैव कथं क्षत्तद्रौपदी च यशस्विनी
श्रोतुमिच्छाम्यहं सर्वं तेषां शंस विचेष्टितम्

M. N. Dutt: O Khattwa, how does Dhaumya? How does the illustrious Draupadi (proceed along)? I desire to hear everything. Describe to me all their acts.

BORI CE: 02-071-003

विदुर उवाच
वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः
बाहू विशालौ कृत्वा तु भीमो गच्छति पाण्डवः

MN DUTT: 01-314-004

विदुर उवाच वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः
बाहू विशालौ सम्पश्यन् भीमो गच्छति पाण्डवः

M. N. Dutt: Vidura said The son of Kunti (has gone away), covering his face with cloth, the Pandava Bhima has proceeded along looking at his mighty arms.

BORI CE: 02-071-004

सिकता वपन्सव्यसाची राजानमनुगच्छति
माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति

MN DUTT: 01-314-005

सिकता वपन् सव्यसाची राजानमनुगच्छति
माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति

M. N. Dutt: Savyasachi (Arjuna) has followed the king, (Yudhisthira) scattering sands along. The son of Madri, Sahadeva proceeds (the way) besmearing his face.

BORI CE: 02-071-005

पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः
दर्शनीयतमो लोके राजानमनुगच्छति

MN DUTT: 01-314-006

पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः
दर्शनीयतमो लोके राजानमनुगच्छति

M. N. Dutt: That handsomest of men in the world, Nakula, has gone following the king in great grief, staining himself with dust.

BORI CE: 02-071-006

कृष्णा केशैः प्रतिच्छाद्य मुखमायतलोचना
दर्शनीया प्ररुदती राजानमनुगच्छति

MN DUTT: 01-314-007

कृष्णा तु केशैः प्रच्छाद्य मुखमायतलोचना
दर्शनीया प्ररुदती राजानमनुगच्छति

M. N. Dutt: The large eyed and beautiful Krishna (Draupadi) has followed the king, covering her face with her dishevelled hair and bathing in tears.

BORI CE: 02-071-007

धौम्यो याम्यानि सामानि रौद्राणि च विशां पते
गायन्गच्छति मार्गेषु कुशानादाय पाणिना

MN DUTT: 01-314-008

धौम्यो रौद्राणि सामानि याम्यानि च विशाम्पते
गायन् गच्छति मार्गेषु कुशानादाय पाणिना

M. N. Dutt: O king, Dhaumya proceeds along with Kusha grass in hand, uttering the fearful Mantras of the Sama Veda relating to Yama.

BORI CE: 02-071-008

धृतराष्ट्र उवाच
विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः
तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते

MN DUTT: 01-314-009

धृतराष्ट्र उवाच विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः
तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते

M. N. Dutt: Dhritarashtra said The Pandavas are going assuming various guise. O Vidura, tell me why they are going in this way.

BORI CE: 02-071-009

विदुर उवाच
निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च
न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः

MN DUTT: 01-314-010

विदुर उवाच निकृतस्यापि ते पुत्रैर्हते राज्ये धनेषु च
न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः

M. N. Dutt: Vidura said Through persecuted by your sons, and robbed off his kingdom and wealth, the mind of the wise Dharmaraja (Yudhisthira) has not deviated from the path of virtue.

BORI CE: 02-071-010

योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत
निकृत्या क्रोधसंतप्तो नोन्मीलयति लोचने

MN DUTT: 01-314-011

योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत
निकृत्या भ्रंशितः क्रोधान्नोन्मीलयति लोचने

M. N. Dutt: O descendant of Bharata, the king (Yudhisthira) is always kind to the sons of Dhritarashtra. Deprived of kingdom by foul means, he does not open his eyes in anger.

BORI CE: 02-071-011

नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा
स पिधाय मुखं राजा तस्माद्गच्छति पाण्डवः

MN DUTT: 01-314-012

नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा
स पिधाय मुखं राजा तस्माद् गच्छति पाण्डवः
१२

M. N. Dutt: "I shall not consume men by looking at them with fearful eyes," thinking this, the Pandava king proceeds along with covered face.

BORI CE: 02-071-012

यथा च भीमो व्रजति तन्मे निगदतः शृणु
बाह्वोर्बले नास्ति समो ममेति भरतर्षभ

MN DUTT: 01-314-013

यथा च भीमो व्रजति तन्मे निगदतः शृणु
बाह्वोर्बले नास्ति समो ममेति भरतर्षभ

M. N. Dutt: Hear, I tell you, why Bhima goes in this way. O best of the Bharata race, thinking “There is none equal to me in strength of arms."

BORI CE: 02-071-013

बाहू विशालौ कृत्वा तु तेन भीमोऽपि गच्छति
बाहू दर्शयमानो हि बाहुद्रविणदर्पितः
चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः

MN DUTT: 01-314-014

बाहू विशालौ कृत्वासौ तेन भीमोऽपि गच्छति
बाहू विदर्शयन् राजन् बाहुद्रविणदर्पितः
चिकीर्षन् कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः
प्रदिशञ्छरसम्पातान् कुन्तीपुत्रोऽर्जुनस्तदा

M. N. Dutt: O king Bhima ever proud of his strength of arms, goes repeatedly stretching forth his mighty arms and exhibiting them and desiring to do to his enemies, deeds worthy of those arms. The son of Kunti, Arjuna, capable of using both his arms (in throwing weapon),

BORI CE: 02-071-014

प्रदिशञ्शरसंपातान्कुन्तीपुत्रोऽर्जुनस्तदा
सिकता वपन्सव्यसाची राजानमनुगच्छति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-071-015

असक्ताः सिकतास्तस्य यथा संप्रति भारत
असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु

MN DUTT: 01-314-015

सिकता वपन् सव्यसाची राजानमनुगच्छति
असक्ताः सिकतास्तस्य यथा सम्प्रति भारत
असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु
न मे कश्चिद् विजानीयान्मुखमद्येति भारत

M. N. Dutt: That Savyasachi, O descendant of Bharata, follows the king, scattering dust emblematical of the arrows he will shower in the battle. O descendant of Bharata, it indicated that as the sand grains are scattered by him with ease, so will he rain arrows with ease on the enemy. O lord, thinking “None may recognise me in this day of calamity,"

BORI CE: 02-071-016

न मे कश्चिद्विजानीयान्मुखमद्येति भारत
मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-071-017

नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो
पांसूपचितसर्वाङ्गो नकुलस्तेन गच्छति

MN DUTT: 01-314-016

मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति
नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो
पांसूपलिप्तसर्वाङ्गो नकुलस्तेन गच्छति

M. N. Dutt: Sahadeva proceeds along besmearing his face. Nakula goes with his body besmeared with ashes, thinking, “I may steal the hearts of the ladies that may look at me."

BORI CE: 02-071-018

एकवस्त्रा तु रुदती मुक्तकेशी रजस्वला
शोणिताक्तार्द्रवसना द्रौपदी वाक्यमब्रवीत्

MN DUTT: 01-314-017

एकवस्त्रा प्ररुदती मुक्तकेशी रजस्वला
शोणितेनाक्तवसना द्रौपदी वाक्यमब्रवीत्

M. N. Dutt: Draupadi, attired in one piece of cloth, stained with blood, and her hair dishevelled (proceeds along) weeping and saying.

BORI CE: 02-071-019

यत्कृतेऽहमिमां प्राप्ता तेषां वर्षे चतुर्दशे
हतपत्यो हतसुता हतबन्धुजनप्रियाः

BORI CE: 02-071-020

बन्धुशोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः
एवं कृतोदका नार्यः प्रवेक्ष्यन्ति गजाह्वयम्

MN DUTT: 01-314-018

यत्कृतेऽहमिदं प्राप्ता तेषां वर्षे चतुर्दशे
हतपत्यो हतसुता हतबन्धुजनप्रियाः
बहुशोणितदिग्धाङ्गयो मुक्तकेशयो रजस्वलः
एवं कृतोदका भार्याः प्रवेक्ष्यन्ति गजाह्वयम्

M. N. Dutt: “The wives of those for whom I have been reduced to such a plight shall, on the fourteenth year hence, deprived of their husbands, sons, relatives and dear ones smeared all over with blood, all in their seasons, and with hair dishevelled enter Hastinapur having offered oblations of water to the manes of their dead husbands.

BORI CE: 02-071-021

कृत्वा तु नैरृतान्दर्भान्धीरो धौम्यः पुरोहितः
सामानि गायन्याम्यानि पुरतो याति भारत

MN DUTT: 01-314-019

कृत्वा तु नैर्ऋतान् दर्भान् धीरो धौम्यः पुरोहितः
सामानि गायन् याम्यानि पुरतो याति भारत

M. N. Dutt: O descendant of Bharata, the learned and self controlled priest Dhaumya, holding the Kusha (grass) in his hand and pointing them towards the south west, walk before (the Pandavas) singing the Mantras of the Samaveda.

BORI CE: 02-071-022

हतेषु भारतेष्वाजौ कुरूणां गुरवस्तदा
एवं सामानि गास्यन्तीत्युक्त्वा धौम्योऽपि गच्छति

MN DUTT: 01-314-020

हतेषु भारतेष्वाजौ कुरूणां गुरवस्तदा
एवं सामानि गास्यन्तीत्युक्त्वा धौम्योऽपि गच्छति

M. N. Dutt: Dhaumya is preceding, saying "When the descendant of Bharata will be killed in battle, the priests and preceptors of the Kurus will thus sing the Sama Mantras."

BORI CE: 02-071-023

हा हा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम्
इति पौराः सुदुःखार्ताः क्रोशन्ति स्म समन्ततः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-314-021

हा हा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम्
अहो धिक् कुरुवृद्धानां बालानामिव चेष्टितम्

M. N. Dutt: “Alas, alas, our lords are going away! O fie on the Kuru chiefs who have acted like children.

Corresponding verse not found in BORI CE

MN DUTT: 01-314-022

राष्ट्रेभ्यः पाण्डुदायादाँल्लोभान्निर्वासयन्ति ये
अनाथाः स्म वयं सर्वे वियुक्ताः पाण्डुनन्दनैः

M. N. Dutt: In thus banishing the heirs of Pandu from covetousness! We shall be masterless, being thus separated from the Pandavas,

Corresponding verse not found in BORI CE

MN DUTT: 01-314-023

दुर्विनीतेषु लुब्धेषु का प्रीतिः कौरवेषु नः
इति पौराः सुदुःखार्ताः क्रोशन्ति स्म पुनः पुनः

M. N. Dutt: What love can we bear for the wicked and covetous Kurus”? The citizens repeatedly bewailed thus in great grief.

BORI CE: 02-071-024

एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम्
कथयन्तः स्म कौन्तेया वनं जग्मुर्मनस्विनः

MN DUTT: 01-314-024

एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम्
कथयन्तश्च कौन्तेया वनं जग्मुर्मनस्विनः

M. N. Dutt: The son of Kunti, all possessing great energy of mind, has gone away to the forest indicating by signs the resolution that were in their minds.

BORI CE: 02-071-025

एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात्
अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत

MN DUTT: 01-314-025

एवं तेषु नरावयेषु निर्यत्सु गजसाह्वयात्
अनभ्रे विद्युतश्चासन् भूमिश्च समकम्पत

M. N. Dutt: At the departure of those foremost of men from Hastinapur, lightning flashed in the cloudless sky, earth began to tremble,

BORI CE: 02-071-026

राहुरग्रसदादित्यमपर्वणि विशां पते
उल्का चाप्यपसव्यं तु पुरं कृत्वा व्यशीर्यत

MN DUTT: 01-314-026

राहुरग्रसदादित्यमपर्वणि विशाम्पते
उल्का चाप्यपसव्येन पुरं कृत्वा व्यशीर्यत

M. N. Dutt: Rahu came to devour the sun, although it was not the day of an eclipse, meteors began to fall, keeping the city to their right.

BORI CE: 02-071-027

प्रव्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः
देवायतनचैत्येषु प्राकाराट्टालकेषु च

MN DUTT: 01-314-027

प्रत्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः
देवायतनचैत्येषु प्राकाराट्टालकेषु च

M. N. Dutt: Jackals, vultures, ravens, and other carnivorous beasts and birds began to shriek from the temples of the gods, from the tops of sacred trees and from walls and housetops.

BORI CE: 02-071-028

एवमेते महोत्पाता वनं गच्छति पाण्डवे
भारतानामभावाय राजन्दुर्मन्त्रिते तव

MN DUTT: 01-314-028

एवमेते महोत्पाताः प्रादुरासन् दुरासदाः
भरतानामभावाय राजन् दुर्मन्त्रिते तव

M. N. Dutt: O king, thus extraordinary and fearful protents were seen and heard, indicating the destruction of the Bharata race the consequence of your evil counsels;

Corresponding verse not found in BORI CE

MN DUTT: 01-314-029

वैशम्पायन उवाच एवं प्रवदतोरेव तयोस्तत्र विशाम्पते
धृतराष्ट्रस्य राज्ञश्च विदुरस्य च धीमतः

M. N. Dutt: Vaishampayana said O king, when the king Dhritarashtra and the intelligent Vidura were thus talking, there as came.

BORI CE: 02-071-029

नारदश्च सभामध्ये कुरूणामग्रतः स्थितः
महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह

MN DUTT: 01-314-030

स्थितः
नारदश्च सभामध्ये कुरूणामग्रतः महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह

M. N. Dutt: To the Sabha (and stood) in the midst of the Kurus, Narada surrounded by great Rishis. He then uttered these terrible words.

BORI CE: 02-071-030

इतश्चतुर्दशे वर्षे विनङ्क्ष्यन्तीह कौरवाः
दुर्योधनापराधेन भीमार्जुनबलेन च

MN DUTT: 01-314-031

इतश्चतुर्दशे वर्षे विनक्ष्यन्तीह कौरवाः
दुर्योधनापराधेन भीमार्जुनबलेन च

M. N. Dutt: Narada said On the fourteenth year hence, for the fault of Duryodhana will be destroyed the Kurus by the prowess of Bhima and Arjuna.

BORI CE: 02-071-031

इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत
ब्राह्मीं श्रियं सुविपुलां बिभ्रद्देवर्षिसत्तमः

MN DUTT: 01-314-032

इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत
ब्राह्मीं श्रियं सुविपुलां बिभ्रद् देवर्षिसत्तमः

M. N. Dutt: Vaishampayana said Having said this, that foremost of all celestial Rishis, adorned with surprising Vedic grace, disappeared from the scene, passing into the sky.

BORI CE: 02-071-032

ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः
द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन्

MN DUTT: 01-314-033

ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः
द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन्

M. N. Dutt: Thereupon Duryodhana, Karna and the son of Subala, Shakuni, considering Drona as the island (refuse) offered him the kingdom.

BORI CE: 02-071-033

अथाब्रवीत्ततो द्रोणो दुर्योधनममर्षणम्
दुःशासनं च कर्णं च सर्वानेव च भारतान्

MN DUTT: 01-314-034

अथाब्रवीत् ततो द्रोणो दुर्योधनममर्षणाम्
दुःशासनं च कर्णं च सर्वानेव च भारतान्

M. N. Dutt: Then Drona spoke thus to the wicked Duryodhana, Dushasana, Karna and all the other Bharatas.

BORI CE: 02-071-034

अवध्यान्पाण्डवानाहुर्देवपुत्रान्द्विजातयः
अहं तु शरणं प्राप्तान्वर्तमानो यथाबलम्

BORI CE: 02-071-035

गतान्सर्वात्मना भक्त्या धार्तराष्ट्रान्सराजकान्
नोत्सहे समभित्यक्तुं दैवमूलमतः परम्

MN DUTT: 01-314-035

अवध्यान् पाण्डवान् प्राहुर्देवपुत्रान् द्विजातयः
अहं वै शरणं प्राप्तान् वर्तमानो यथाबलम्
गन्ता सर्वात्मना भक्त्या धार्तराष्ट्रान् सराजकान्
नोत्सहेयं परित्यक्तुं दैवं हि बलवत्तरम्

M. N. Dutt: Drona said The Brahmanas have said that the Pandavas of celestial origin are incapable of being killed. The sons of Dhritarashtra, with all their forces, heartily and with reverence have sought my protection; I shall look after them to the best of my power. I cannot abandon them. Destiny is Supreme.

BORI CE: 02-071-036

धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः
ते च द्वादश वर्षाणि वने वत्स्यन्ति कौरवाः

MN DUTT: 01-314-036

धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः
ते च द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः

M. N. Dutt: The sons of Pandu, being defeated at dice, are going to the forest to save their virtue. The Pandavas will live for twelve years in the forest.

BORI CE: 02-071-037

चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः
वैरं प्रत्यानयिष्यन्ति मम दुःखाय पाण्डवाः

MN DUTT: 01-314-037

चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः
वैरं निर्यातयिष्यन्ति महद् दुःखाय पाण्डवाः

M. N. Dutt: Practising Brahmacharya. The Pandavas will to our great grief return in anger (at the end of the thirteenth) to take great ngeanceve on their foes.

BORI CE: 02-071-038

मया तु भ्रंशितो राज्याद्द्रुपदः सखिविग्रहे
पुत्रार्थमयजत्क्रोधाद्वधाय मम भारत

MN DUTT: 01-314-038

मया च भ्रंशितो राजन् दुपदः सखिविग्रहे
पुत्रार्थमयजद् राजा वधाय मम भारत

M. N. Dutt: I formerly deprived Drupada of his kingdom in a quarrel over friendship. O descendant of Bharata, robbed of his kingdom, the king (Drupada) performed a sacrifice to obtain a son who would kill me.

BORI CE: 02-071-039

याजोपयाजतपसा पुत्रं लेभे स पावकात्
धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात्सुमध्यमाम्

MN DUTT: 01-314-039

याजोपयाजतपसा पुत्रं लेभे स पावकात्
धृष्टद्युम्नं द्रौपदी च वेदीमध्यात् सुमध्यमाम्

M. N. Dutt: By the ascetic power of Yaja and Upayaja, he has obtained a son from (the sacrificial) fire, (namely) Dhristadyumna and (a daughter) the faultless Krishna (Draupadi), both risen from the sacrificial alter.

Corresponding verse not found in BORI CE

MN DUTT: 01-314-040

धृष्टद्युम्नस्तु पार्थानां श्यालः सम्बन्धतो मतः
पाण्डवानां प्रियरतस्तस्मान्मां भयमाविशत्

M. N. Dutt: Dhristadyumna is the brother-in-law of the sons of Pritha by marriage; he is ever engaged in doing the favourite works of the Pandavas. I have, therefore, a great fear.

BORI CE: 02-071-040

ज्वालावर्णो देवदत्तो धनुष्मान्कवची शरी
मर्त्यधर्मतया तस्मादिति मां भयमाविशत्

MN DUTT: 01-314-041

ज्वालावर्णो देवदत्तो धनुष्मान् कवची शरी
मर्त्यधर्मतया तस्मादद्य मे साध्वसो महान्

M. N. Dutt: Of celestial origin and of effulgence as that of fire, he was born with bow, arrows and armour. I have great fear from him.

BORI CE: 02-071-041

गतो हि पक्षतां तेषां पार्षतः पुरुषर्षभः
सृष्टप्राणो भृशतरं तस्माद्योत्स्ये तवारिभिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-314-042

गतो हि पक्षतां तेषां पार्षतः परवीरहा
स्थातिरथसंख्यायां योऽग्रणीरर्जुनो युवा

M. N. Dutt: The slayer of hostile heroes, the son of Prishata (Drupada), has taken the side of that your hero who stands at the head of all great car warriors.

Corresponding verse not found in BORI CE

MN DUTT: 01-314-043

सृष्टप्राणो भृशतरं तेन चेत् संगमो मम
किमन्यद् दुःखमधिकं परमं भुवि कौरवाः

M. N. Dutt: I shall have to lose my life if he and I have ever to meet each other in battle. O Kurus, what could be a greater grief to me than this in the world?

Corresponding verse not found in BORI CE

MN DUTT: 01-314-044

धृष्टद्युम्नो द्रोणमृत्युरिति विप्रथितं वचः
मद्वधाय श्रुतोऽप्यष लोके चाप्यति विश्रुतः

M. N. Dutt: “Dhristadyumna is the slayer of Drona" is the general belief. I have heard that he is born to kill me. This is also widely known in the world.

BORI CE: 02-071-042

मद्वधाय श्रुतो ह्येष लोके चाप्यतिविश्रुतः
नूनं सोऽयमनुप्राप्तस्त्वत्कृते कालपर्ययः

BORI CE: 02-071-043

त्वरिताः कुरुत श्रेयो नैतदेतावता कृतम्
मुहूर्तं सुखमेवैतत्तालच्छायेव हैमनी

BORI CE: 02-071-044

यजध्वं च महायज्ञैर्भोगानश्नीत दत्त च
इतश्चतुर्दशे वर्षे महत्प्राप्स्यथ वैशसम्

MN DUTT: 01-314-044

धृष्टद्युम्नो द्रोणमृत्युरिति विप्रथितं वचः
मद्वधाय श्रुतोऽप्यष लोके चाप्यति विश्रुतः

MN DUTT: 01-314-045

सोऽयं नूनमनुप्राप्तस्त्वत्कृते काल उत्तमः
त्वरितं कुरुत श्रेयो नैतदेतावता कृतम्

MN DUTT: 01-314-046

मुहूर्तं सुखमेवैतत् तालच्छायेव हैमनी
यजध्वं च महायज्ञैर्भोगानश्नीत दत्त च

MN DUTT: 01-314-047

इतश्चतुर्दशे वर्षे महत् प्राप्यस्यथ वैशसम्
द्रोणस्य वचनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम्

M. N. Dutt: “Dhristadyumna is the slayer of Drona" is the general belief. I have heard that he is born to kill me. This is also widely known in the world. For your sake, that fearful time of destruction has come, Do without any loss of time what may be beneficial to you. Your happiness will last but for a moment as the shadow of the top of the palm tree rests in winter only but a moment at its base. Perform various sacrifices; enjoy and give away every thing at your heart's content. On the fourteenth year a great calamity will overwhelm you. (Vaishampayana said) Having heard the words of Drona, Dhritarashtra said.

BORI CE: 02-071-045

दुर्योधन निशम्यैतत्प्रतिपद्य यथेच्छसि
साम वा पाण्डवेयेषु प्रयुङ्क्ष्व यदि मन्यसे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-071-046

वैशंपायन उवाच
द्रोणस्य वचनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम्
सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-071-047

यदि वा न निवर्तन्ते सत्कृता यान्तु पाण्डवाः
सशस्त्ररथपादाता भोगवन्तश्च पुत्रकाः

MN DUTT: 01-314-048

सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान्
यदि ते न निवर्तन्ते सत्कृता यान्तु पाण्डवाः
सशस्त्ररथपादाता भोगवन्तश्च :

M. N. Dutt: Dhritarashtra said O Kshatta (Vidura), the preceptor has said what is true. Go and back the Pandavas. If they do not come back, let them go, but after being treated with respect and affection; let my these children (the Pandavas) go with arms, soldiers and cars, enjoying every good thing.

Home | About | Back to Book 02 Contents | ← Chapter 70 | Chapter 72 →