Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 072

BORI CE: 02-072-001

वैशंपायन उवाच
वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे
धृतराष्ट्रं महाराज तदा चिन्ता समाविशत्

MN DUTT: 01-315-001

वैशम्पायन उवाच वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे
धृतराष्ट्र महाराज तदा चिन्ता समाविशत्

M. N. Dutt: Vaishampayana said At the departure of the Pandavas to the forest after being defeated at dice, the great king Dhritarashtra was afflicted with great anxiety.

BORI CE: 02-072-002

तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम्
निःश्वसन्तमनेकाग्रमिति होवाच संजयः

MN DUTT: 01-315-002

तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम्
निःश्वसन्तमनेकाग्रमिति होवाच संजयः

M. N. Dutt: When the ruler of men, Dhritarashtra was thus seated in anxiety and restlessness and sighing in grief, Sanjaya came to him and spoke thus.

BORI CE: 02-072-003

अवाप्य वसुसंपूर्णां वसुधां वसुधाधिप
प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि

MN DUTT: 01-315-003

संजय उवाच अवाप्य वसुसम्पूर्णां वसुधां वसुधाधिप
प्रव्राज्य पाण्डवान् राज्याद् राजन् किमनुशोचसि

M. N. Dutt: Sanjaya said O lord of the world, you have (now) obtained the whole earth with all its wealth; you have banished the Pandavas, why then do you grieve so?

BORI CE: 02-072-004

धृतराष्ट्र उवाच
अशोच्यं तु कुतस्तेषां येषां वैरं भविष्यति
पाण्डवैर्युद्धशौण्डैर्हि मित्रवद्भिर्महारथैः

MN DUTT: 01-315-004

धृतराष्ट्र उवाच अशोच्यत्वं कुतस्तेषां येषां वैरं भविष्यति
पाण्डवैर्युद्धशौण्डैर्हि बलवद्भिर्महारथैः

M. N. Dutt: Dhritarashtra said What have they not to grieve for who will have to meet in battle those foremost of heroes, the Pandavas those great car warriors aided by allies.

BORI CE: 02-072-005

संजय उवाच
तवेदं सुकृतं राजन्महद्वैरं भविष्यति
विनाशः सर्वलोकस्य सानुबन्धो भविष्यति

MN DUTT: 01-315-005

संजय उवाच तवेदं स्वकृतं राजन् महद् वैरमुपस्थितम्
विनाशो येन लोकस्य सानुबन्धो भविष्यति

M. N. Dutt: Sanjaya said O king, this is assuredly a great act of yours, this great hostility which is inevitable and which will cause the destruction of the whole world.

BORI CE: 02-072-006

वार्यमाणोऽपि भीष्मेण द्रोणेन विदुरेण च
पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम्

BORI CE: 02-072-007

प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव
सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम्

MN DUTT: 01-315-006

वार्यमाणो हि भीष्मेण द्रोणेन विदुरेण च
पाण्डवानां प्रियां भार्यां द्रौपदी धर्मचारिणीम्
प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव
सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम्

M. N. Dutt: Forbidden by Bhisma, Drona, and Vidura, your wicked minded and shameless son, Duryodhana sent his Pratikamin, born in the Suta caste, commanding him to bring into the Sabha the beloved and virtuous wife of the Pandavas.

BORI CE: 02-072-008

धृतराष्ट्र उवाच
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्
बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति

MN DUTT: 01-315-007

यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्
बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति

M. N. Dutt: The celestial first deprive that man of his reason to whom they ordain defeat and disgrace. It is for this, he sees every thing in a strange light.

BORI CE: 02-072-009

बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते
अनयो नयसंकाशो हृदयान्नापसर्पति

BORI CE: 02-072-010

अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः
उत्तिष्ठन्ति विनाशान्ते नरं तच्चास्य रोचते

MN DUTT: 01-315-008

बुद्धौ कलुषभूतायां विनाशे समुपस्थिते
अनयो नयसंकाशो हृदयानापसर्पति
अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः
उत्तिष्ठन्ति विनाशाय नूनं तच्चास्य रोचते

M. N. Dutt: When destruction is at hand, evil, appearing as good to the mind polluted by sin, remains stuck to it. That which is improper appears as proper, and that which is proper appears as improper to a man overwhelmed by destruction. And this he (always) likes.

BORI CE: 02-072-011

न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित्
कालस्य बलमेतावद्विपरीतार्थदर्शनम्

MN DUTT: 01-315-009

न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित्
कालस्य बलमेतावद् विपरीतार्थदर्शनम्

M. N. Dutt: The Time that brings on destruction does not come with upraised club to smash one's head. Peculiarity of Time is this that it makes a man see evil in good and good in evil.

BORI CE: 02-072-012

आसादितमिदं घोरं तुमुलं लोमहर्षणम्
पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम्

MN DUTT: 01-315-010

आसादितमिदं घोरं तुमुलं लोमहर्षणम्
पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम्

M. N. Dutt: The wretches have brought on themselves this fearful, wholesale and horrible destruction by dragging into the Sabha the ascetic princess of Panchala.

BORI CE: 02-072-013

अयोनिजां रूपवतीं कुले जातां विभावरीम्
को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम्

BORI CE: 02-072-014

पर्यानयेत्सभामध्यमृते दुर्द्यूतदेविनम्
स्त्रीधर्मिणीं वरारोहां शोणितेन समुक्षिताम्

MN DUTT: 01-315-011

अयोनिजां रूपवती कुले जातां विभावसोः
को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम्
पर्यानयेत् सभामध्ये विना दुर्दूतदेविनम्
स्त्रीधर्मिणी वरारोहा शोणितेन परिप्लुता

M. N. Dutt: Who else than that false player at dice (Duryodhana) could bring into the Sabha with insults the daughter of Drupada, possessing beauty and intelligence, being conversant with every rule of morality and duty, and sprung not from any woman's womb but from the sacred fire. That beautiful lady was in her season covered with blood.

BORI CE: 02-072-015

एकवस्त्रां च पाञ्चालीं पाण्डवानभ्यवेक्षतीम्
हृतस्वान्भ्रष्टचित्तांस्तान्हृतदारान्हृतश्रियः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-072-016

विहीनान्सर्वकामेभ्यो दासभाववशं गतान्
धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे

BORI CE: 02-072-017

क्रुद्धाममर्षितां कृष्णां दुःखितां कुरुसंसदि
दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम्

MN DUTT: 01-315-012

एकवस्त्राथ पाञ्चाली पाण्डवानभ्यवेक्षता हतस्वान् हतराज्यांश्च हृतवस्त्रान् हृतश्रियः
विहीनान् सर्वकामेभ्यो दासभावमुपागतान्
धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे
क्रुद्धां चानर्हती कृष्णां दु:खितां कुरुसंसदि

MN DUTT: 01-315-013

दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम्
इति सर्वमिदं राजन्नाकुलं प्रतिभाति मे

M. N. Dutt: And in one cloth. Panchali (Draupadi) saw the Pandavas, plunged in slavery and robbed of their wealth, of their kingdom, of their attire, of their beauty, and of every object of enjoyment. Bound by the tie of virtue, they were then unable to exert their prowess. In the midst of the Kuru assembly, Duryodhana and Karna spoke cruel and harsh words to the distressed and enraged Krishna (Draupadi) who did not deserve such treatment.

BORI CE: 02-072-018

तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी
अपि शेषं भवेदद्य पुत्राणां मम संजय

MN DUTT: 01-315-014

धृतराष्ट्र उवाच तस्याः कृपणचक्षुर्त्यां प्रदह्येतापि मेदिनी
अपि शेषं भवेदद्य पुत्राणां मम संजय

M. N. Dutt: Dhritarashtra said O Sanjaya, the glances of the affected Draupadi may consume the whole world. Is their any chance of any of my son's living?

BORI CE: 02-072-019

भारतानां स्त्रियः सर्वा गान्धार्या सह संगताः
प्राक्रोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम्

MN DUTT: 01-315-015

भरतानां स्त्रियः सर्वा गान्धार्या सह संगताः
प्राक्रोशन् भैरवं तत्र दृष्ट्वा कृष्णां सभागताम्
धर्मिष्ठां धर्मपत्नी च रूपयौवनशालिनीम्

M. N. Dutt: The ladies of the Bharata race, with Gandhari, seeing the virtuous, young and beautiful Krishna (Draupadi), the wedded wife (of the Pandavas), dragged into court wept aloud. They are even now weeping every day along with all (my) subjects.

Corresponding verse not found in BORI CE

MN DUTT: 01-315-016

प्रजाभिः सह संगम्य ह्यनुशोचन्ति नित्यशः
अग्निहोत्राणि सायाहे न चाहूयन्त सर्वशः

M. N. Dutt: Enraged at the persecution on Draupadi, all the Brahmanas refrained from performing the Agnihotra in the evening.

BORI CE: 02-072-020

अग्निहोत्राणि सायाह्ने न चाहूयन्त सर्वशः
ब्राह्मणाः कुपिताश्चासन्द्रौपद्याः परिकर्षणे

BORI CE: 02-072-021

आसीन्निष्टानको घोरो निर्घातश्च महानभूत्
दिवोल्काश्चापतन्घोरा राहुश्चार्कमुपाग्रसत्
अपर्वणि महाघोरं प्रजानां जनयन्भयम्

BORI CE: 02-072-022

तथैव रथशालासु प्रादुरासीद्धुताशनः
ध्वजाश्च व्यवशीर्यन्त भरतानामभूतये

BORI CE: 02-072-023

दुर्योधनस्याग्निहोत्रे प्राक्रोशन्भैरवं शिवाः
तास्तदा प्रत्यभाषन्त रासभाः सर्वतोदिशम्

BORI CE: 02-072-024

प्रातिष्ठत ततो भीष्मो द्रोणेन सह संजय
कृपश्च सोमदत्तश्च बाह्लीकश्च महारथः

BORI CE: 02-072-025

ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः
वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति

BORI CE: 02-072-026

अवृणोत्तत्र पाञ्चाली पाण्डवानमितौजसः
सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम्

BORI CE: 02-072-027

अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित्
एतदन्ताः स्थ भरता यद्वः कृष्णा सभां गता

BORI CE: 02-072-028

एषा पाञ्चालराजस्य सुतैषा श्रीरनुत्तमा
पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति

BORI CE: 02-072-029

तस्याः पार्थाः परिक्लेशं न क्षंस्यन्तेऽत्यमर्षणाः
वृष्णयो वा महेष्वासाः पाञ्चाला वा महौजसः

BORI CE: 02-072-030

तेन सत्याभिसंधेन वासुदेवेन रक्षिताः
आगमिष्यति बीभत्सुः पाञ्चालैरभिरक्षितः

BORI CE: 02-072-031

तेषां मध्ये महेष्वासो भीमसेनो महाबलः
आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः

BORI CE: 02-072-032

ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः
गदावेगं च भीमस्य नालं सोढुं नराधिपाः

BORI CE: 02-072-033

तत्र मे रोचते नित्यं पार्थैः सार्धं न विग्रहः
कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान्

BORI CE: 02-072-034

तथा हि बलवान्राजा जरासंधो महाद्युतिः
बाहुप्रहरणेनैव भीमेन निहतो युधि

BORI CE: 02-072-035

तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ
उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया

MN DUTT: 01-315-016

प्रजाभिः सह संगम्य ह्यनुशोचन्ति नित्यशः
अग्निहोत्राणि सायाहे न चाहूयन्त सर्वशः

MN DUTT: 01-315-017

ब्राह्मणाः कुपिताश्चासन् द्रौपद्याः परिकर्षणे
आसीनिष्ठानको घोरो निर्घातश्च महानभूत्
दिव उल्काश्चापतन्त राहुश्चार्कमुपाग्रसत्
अपर्वणि महाघोरं प्रजानां जनयन् भयम्
तथैव रथशालासु प्रादुरासीद्भुताशनः

MN DUTT: 01-315-018

ध्वजाश्चापि व्यशीर्यन्त भरतानामभूतये
दुर्योधनस्याग्निहोत्रे प्राक्रोशन भैरवं शिवाः

MN DUTT: 01-315-019

तास्तदा प्रत्यभाषन्त रासभाः सर्वतो दिशः
प्रातिष्ठत ततो भीष्मो द्रोणेन सह संजय

MN DUTT: 01-315-020

कृपश्च सोमदत्तश्च बाह्रीकश्च महामनाः
ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः

MN DUTT: 01-315-021

वरं ददानि कृष्णायै काक्षितं यद् यदिच्छति
अवृणोत् तत्र पाञ्चाली पाण्डवानामदासताम्

MN DUTT: 01-315-022

सरथान् सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम्
अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित्

MN DUTT: 01-315-023

एतदन्तास्तु भरता यद् वः कृष्णा सभां गता
यैषा पाञ्चालराजस्य सुता सा श्रीरनुत्तमा

MN DUTT: 01-315-024

पाञ्चाली पाण्डवानेतान् दैवसृष्टोपसर्पति
तस्याः पार्थाः परिक्लेशं न ऑस्यन्ते घमर्षणाः

MN DUTT: 01-315-025

वृष्णयो वा महेष्वासाः पाञ्चाला वा महारथाः
तेन सत्याभिसंधेन वासुदेवेन रक्षिताः

MN DUTT: 01-315-026

आगमिष्यति बीभत्सुः पाञ्चालैः परिवारितः
तेषां मध्ये महेष्वासो भीमसेनो महाबलः

MN DUTT: 01-315-027

आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः
ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः
गदावेगं च भीमस्य नालं सोढुं नराधिपाः
तत्र मे रोचते नित्यं पार्थैः साम न विग्रहः

MN DUTT: 01-315-028

कुरुभ्यो हि सदा मन्ये पाण्डवान् बलवत्तरान्
तथा हि बलवान् राजा जरासंधो महाद्युतिः

MN DUTT: 01-315-029

बाहुप्रहरणेनैव भीमेन निहतो युधि
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ

MN DUTT: 01-315-030

उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया

M. N. Dutt: Enraged at the persecution on Draupadi, all the Brahmanas refrained from performing the Agnihotra in the evening. The winds frightful begun to blow as they do at the universal destruction. A fearful thunder storm raged, Metros fell from the sky and devoured the sun, and unseasonably and fearfully alarmed all the people. The fire came blazing out from the chariot house. All their flag staffs fell down, foreboding evil to the Bharatas. Jackals fearfully cried out within the sacred fire chamber of Duryodhana. Asses from all directions began to bray in response (to the jackal). O Sanjaya, then left the assembly Bhisma, Drona with Kripa, Somadatta, and the high souled Valhika. It was then at the advice of Vidura, I spoke thus (to Draupadi). "O Krishna, I shall grant you boons whatever you desire to have." Panchali (Draupadi) begged of me the liberation of the Pandavas. I then set free the Pandavas and commanded them to go away with their cars, bows and arrows. It was then the greatly intelligent Vidura spoke thus. Vidura said This will prove the destruction of the Bharata race, namely the dragging of Krishna into the Sabha. This excellent daughter of the Panchala is Sree (the goddess of wealth) herself. Of celestial origin, Panchali is the wedded wife of the Pandavas. The wrathful sons of Pritha will never forgive the insult offered to her. The mighty bowmen of the Vrishni race, and the mighty Panchala car warriors will not suffer this in silence. Supported by Vasudeva (Krishna), Vivatsu (Arjuna) will certainly come back surrounded by the Panchala heroes. Among them, the great bowman and greatly powerful Bhimsena. Will also come back whirling his club like Yama himself his mace. There will be no kings who will be able to stand the sound of the Govinda (bow) of the intelligent Partha (Arjuna) and the terrible force of the club of Bhima. Therefore it seems to me to be the best to have peace and not hostility with the sons of Pritha. The Pandavas are always stronger than the Kurus. The greatly effulgent king Jarasandha. Was killed in battle in Bhima with his bare arms. O best of the Bharata race, you should therefore make peace with the Pandavas. O great king, without scruples of any kind, unite the two parties. If it is done, you are sure to obtain good fortune."

BORI CE: 02-072-036

एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः
उक्तवान्न गृहीतं च मया पुत्रहितेप्सया

MN DUTT: 01-315-031

एवं कृते महाराज परं श्रेयस्त्वमाप्स्यसि
एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः
उक्तवान् न गृहीतं वै मया पुत्रहितैषिणा

M. N. Dutt: Dhritarashtra said The son of Gavalgana, Khattwa (Vidura) spoke in words replete with Dharma and Artha. I did not accept his words moved by the affection I bear for my sons.

Corresponding verse not found in BORI CE

MN DUTT: 02-001-001

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवी सरस्वतीं व्यासं ततो जयमुदीरयेत्

M. N. Dutt: Having saluted the Supreme Deity (Narayana) and the highest of all male beings (Nara) and also the Goddess of Learning (Sarasvati), Let us cry "success!"

Home | About | Back to Book 02 Contents | ← Chapter 71 |