Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 001

BORI CE: 03-001-001

जनमेजय उवाच
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः
धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम

MN DUTT: 02-001-002

जनमेजय उवाच एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः
धार्तराष्ट्र: सहामात्यैनिकृत्या द्विजसत्तम
श्राविता: परुषा वाचः सृजद्भिर्वैरमुत्तमम्
किमकुर्वत कौरव्य मम पूर्वपितामहाः

M. N. Dutt: Janamejaya said : O best of Brahmanas, having been deceitfully defeated at dice by the sons of Dhritarashtra with their counsellors and having been provoked by the wicked-minded ones (the Kuru princes), who thus brought about a fearful hostility by addressing them in cruel words, what did the Kurus, my grandsires do?

BORI CE: 03-001-002

श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम्
किमकुर्वन्त कौरव्या मम पूर्वपितामहाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-001-003

कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः
वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः

MN DUTT: 02-001-003

कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः
वने विजहिरे पार्थाः शक्रप्रतिमतेजसः

M. N. Dutt: How did the sons of Pritha (the Pandavas), equal to Shakra (Indra) in effulgence, thus suddenly robbed of their affluence and overwhelmed with misery, pass their days in the forest?

BORI CE: 03-001-004

के चैनानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम्
किमाहाराः किमाचाराः क्व च वासो महात्मनाम्

MN DUTT: 02-001-004

के वै तानन्ववर्तन्त प्राप्तान् व्यसनमुत्तमम्
किमाचाराः किमाहाराः क्व च वासो महात्मनाम्

M. N. Dutt: Who are the men that followed them, (the Pandavas) that were plunged in great affliction. What was their conduct, what was their food and where did those illustrious ones live?

BORI CE: 03-001-005

कथं द्वादश वर्षाणि वने तेषां महात्मनाम्
व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम्

MN DUTT: 02-001-005

कथं च द्वादश समा वने तेषां महामुने
व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम्

M. N. Dutt: O great Rishi, O best of the Brahmanas, how did the twelve years of those heroes, those slayers of foes, pass away in the forest?

BORI CE: 03-001-006

कथं च राजपुत्री सा प्रवरा सर्वयोषिताम्
पतिव्रता महाभागा सततं सत्यवादिनी
वनवासमदुःखार्हा दारुणं प्रत्यपद्यत

MN DUTT: 02-001-006

कथं च राजपुत्री सा प्रवरा सर्वयोषिताम्
पतिव्रता महाभागा सततं सत्यवादिनी
वनवासमदुःखार्हा दारुणं प्रत्यपद्यत
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन

M. N. Dutt: How did that foremost of all women, the royal princess (Draupadi), ever devoted to her husbands, greatly fortunate and truthful, undeserving of suffering misery, endure that painful exile in the forest? O great ascetic, tell me all this in detail.

BORI CE: 03-001-007

एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन
श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम्
कथ्यमानं त्वया विप्र परं कौतूहलं हि मे

MN DUTT: 02-001-007

श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम्
कथ्यमानं त्वया विप्र परं कौतूहलं हि मे

M. N. Dutt: O Brahmana, I desire to hear the history of those greatly effulgent heroes narrated by you. I am in great curiosity.

BORI CE: 03-001-008

वैशंपायन उवाच
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः
धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात्

MN DUTT: 02-001-008

वैशम्पायन उवाच एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः
धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात्

M. N. Dutt: Vaishampayana said : Having been thus defeated at dice and provoked by the wicked-minded sons of Dhritarashtra with their counsellors, the sons of Pritha (the Pandavas) set out from Hastinapur.

BORI CE: 03-001-009

वर्धमानपुरद्वारेणाभिनिष्क्रम्य ते तदा
उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया

MN DUTT: 02-001-009

वर्धमानपुद्वारदभिनिष्क्रम्य पाण्डवाः
उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया

M. N. Dutt: Coming out through the Vardhamana gate of the city, the Pandavas with Krishna and with their arms went away in a northerly direction.

BORI CE: 03-001-010

इन्द्रसेनादयश्चैनान्भृत्याः परिचतुर्दश
रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः

MN DUTT: 02-001-010

इन्द्रसेनादयश्चैव भृत्याः परि चतुर्दश
रथैरनुययुः शी
ः त्रिय आदाय सर्वशः

M. N. Dutt: Indrasena and others, taking with them their fourteen servants with all their wives, followed them on their swift cars.

BORI CE: 03-001-011

व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः
गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान्
ऊचुर्विगतसंत्रासाः समागम्य परस्परम्

MN DUTT: 02-001-011

गतानेतान् विदित्वा तु पौराः शोकाभिपीडिताः
गर्हयन्तोऽसकृद् भीष्मविदुरद्रोणगौतमान्
ऊचुर्विगतसंत्रासाः समागम्य परस्परम्

M. N. Dutt: Having learnt that they had gone away, the citizens were overwhelmed with great grief; and having all met together, they began without fear to censure among themselves Bhishma, Drona, Vidura and the son of Gautama (Kripa).

BORI CE: 03-001-012

नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः
यत्र दुर्योधनः पापः सौबलेयेन पालितः
कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति

MN DUTT: 02-001-012

पौरा ऊचुः नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः
यत्र दुर्योधनः पापः सौबलेनाभिपालितः
कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति

M. N. Dutt: The citizens said : When the sinful Duryodhana, helped by the son of Subala (Shakuni), (Shakuni), Karna and Dushasana, aspires to this kingdom, our families, our homes, nay we ourselves are all gone.

BORI CE: 03-001-013

नो चेत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम्
यत्र पापसहायोऽयं पापो राज्यं बुभूषते

MN DUTT: 02-001-013

न तत् कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम्
यत्र पापसहायोऽयं पापो राज्यं चिकीर्षति

M. N. Dutt: When this sinful man with the help of other sinful men aspires to the kingdom, our families, usages, virtue and prosperity are all doomed. How can there be happiness (where these are destroyed)?

BORI CE: 03-001-014

दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः
अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः

MN DUTT: 02-001-014

दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः
अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिघृणः

M. N. Dutt: Duryodhana is malicious towards his superiors; he has abandoned all good conduct; he is covetous, vain, mean and by nature cruel.

BORI CE: 03-001-015

नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः
साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः

MN DUTT: 02-001-015

नैयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः
साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः

M. N. Dutt: Where Duryodhana is the king, there the whole earth is doomed. Let us proceed there where the virtuous Pandavas are going.

BORI CE: 03-001-016

सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः
ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः

MN DUTT: 02-001-016

सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः
श्रीमन्तः कीर्तिमन्तश्चधर्माचारपरायणाः

M. N. Dutt: They are self-controlled, high-souled, victorious over foes, endued with modesty and renown and devoted to virtue.

BORI CE: 03-001-017

एवमुक्त्वानुजग्मुस्तान्पाण्डवांस्ते समेत्य च
ऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान्

MN DUTT: 02-001-017

वैशम्पायन उवाच एवमुक्त्वानुजग्मुस्ते पाण्डवांस्तान् समेत्य च
ऊचुः प्राञ्जलयः सर्वे कौन्तेयान् माद्रिनन्दनान्

M. N. Dutt: Vaishampayana said : Having said this, they all went together after the Pandavas. With joined hands, they thus spoke to the sons of Kunti and Madri.

BORI CE: 03-001-018

क्व गमिष्यथ भद्रं वस्त्यक्त्वास्मान्दुःखभागिनः
वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ

MN DUTT: 02-001-018

क्व गमिष्यथ भद्रं वस्त्यक्तवास्मान् दुःखभागिनः
वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ

M. N. Dutt: The citizens said : Be blessed. Where will you go leaving us (behind) who are in great grief? We shall go where you will go.

BORI CE: 03-001-019

अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः
उद्विग्नाः स्म भृशं सर्वे नास्मान्हातुमिहार्हथ

BORI CE: 03-001-020

भक्तानुरक्ताः सुहृदः सदा प्रियहिते रतान्
कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः

MN DUTT: 02-001-019

अधर्मेण जिताञ्छूवा युष्मांस्त्यक्तघृणैः परैः
उद्विग्नाः स्मो भृशं सर्वे नास्मान् हातुमिहार्हथ
भक्तानुरक्तान् सुहृदः सदा प्रियहिते रतान्
कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः

M. N. Dutt: We have been greatly distressed in learning that you have been defeated with sinful means by the cruel enemies. You should not forsake us. Who are your devoted and loving friends and who are ever engaged in doing your good and seeking your welfare. We all do not desire to meet destruction by living in the kingdom of a bad king.

BORI CE: 03-001-021

श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः
शुभाशुभाधिवासेन संसर्गं कुरुते यथा

MN DUTT: 02-001-020

श्रूयतां चाभिधास्यामो गुणदोषान् नरर्षभाः
शुभाशुभाधिवासेन संसर्गः कुरुते यथा

M. N. Dutt: O foremost of men, listen to the merits and demerits, as we indicate, that respectively arise from associating with what is good and what is bad.

BORI CE: 03-001-022

वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथा
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः

MN DUTT: 02-001-021

वस्त्रमापस्तिलान् भूमिं गन्धो वासयते यथा
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः

M. N. Dutt: As cloth, water, sesame-seeds and ground are perfumed by their association with flowers, so qualities are derived from association.

BORI CE: 03-001-023

मोहजालस्य योनिर्हि मूढैरेव समागमः
अहन्यहनि धर्मस्य योनिः साधुसमागमः

MN DUTT: 02-001-022

मोहजालस्य योनिर्हि मूढेरेव समागमः
अहन्यहनिधर्मस्य योनिः साधुसमागमः

M. N. Dutt: Association with the fools produces delusion, as daily association with the honest and good produces virtue.

BORI CE: 03-001-024

तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः

MN DUTT: 02-001-023

तस्मात् प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः

M. N. Dutt: Therefore those who are virtuously inclined should associate with men who are wise, old, honest and pure in conduct and who are ascetics.

BORI CE: 03-001-025

येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च
तान्सेवेत्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी

BORI CE: 03-001-026

निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु
पुण्यमेवाप्नुयामेह पापं पापोपसेवनात्

MN DUTT: 02-001-024

येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च
ते सेव्यास्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी
निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु
पुण्यमेवाप्नुयामेह पापं पापोपसेवनात्

M. N. Dutt: Those whose triple possessions, namely knowledge, birth and acts, are pure, should be waited upon. To associate with them is superior to the study of the Shastras. Without performing any special virtuous act, we shall be able to reap religious merits by associating with the righteous. We shall (assuredly) get sin by serving the sinful (Duryodhana and others).

BORI CE: 03-001-027

असतां दर्शनात्स्पर्शात्संजल्पनसहासनात्
धर्माचाराः प्रहीयन्ते न च सिध्यन्ति मानवाः

MN DUTT: 02-001-025

असतां दर्शनात् स्पर्शात् संजल्पाच्च सहासनात् धर्माचाराः प्रहीयन्ते सिद्ध्यन्ति च न मानवाः

M. N. Dutt: The very sight and the touch of the sinful and conversation and association with them, cause diminution of virtue. Men (who act thus) never attain purity of soul.

BORI CE: 03-001-028

बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्
मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः

MN DUTT: 02-001-026

बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्
मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः

M. N. Dutt: Association with the mean and the low inakes one's understanding mean and low; association with the indifferent makes it indifferent and association with the good makes it good.

BORI CE: 03-001-029

ये गुणाः कीर्तिता लोके धर्मकामार्थसंभवाः
लोकाचारात्मसंभूता वेदोक्ताः शिष्टसंमताः

BORI CE: 03-001-030

ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः
इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाङ्क्षिणः

MN DUTT: 02-001-027

अनीचैर्नाप्यविषयैर्नाधर्मिष्ठैर्विशेषतः
ये गुणाः कीर्तिता लोकेधर्मकामार्थसम्भवाः
लोकाचारेषु सम्भूता वेदोक्ताः शिष्टसम्मताः
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः
इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाक्षिणः

M. N. Dutt: All those attributes, which are spoken of in the world as the source of religious merit, worldly prosperity and sensual pleasure, which are highly regarded by men, extolled in the Vedas and approved by the good, exist in you separately and jointly. Desiring our own welfare, we wish to live among men who possess such attributes.

BORI CE: 03-001-031

युधिष्ठिर उवाच
धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः
असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः

MN DUTT: 02-001-028

युधिष्ठिर उवाच धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः
असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः

M. N. Dutt: Yudhishthira said: Blessed are we, since moved by affection and compassion, our subjects, headed by the Brahmanas, credit us with merits we do not possess.

BORI CE: 03-001-032

तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः
नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया

MN DUTT: 02-001-029

तदहं भ्रातृसहितः सर्वान् विज्ञापयामि वः
नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया

M. N. Dutt: I with my brothers, would ask all of you to do one thing. For the sake of the love you bear for us; you should not act otherwise.

BORI CE: 03-001-033

भीष्मः पितामहो राजा विदुरो जननी च मे
सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये

MN DUTT: 02-001-030

भीष्म पितामहो राजा विदुरो जननी च में
सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये

M. N. Dutt: Our grandfather Bhishma, the king (Dhritarashtra), Vidura, our mother (Kunti) and our other friends are all in Hastinapur.

BORI CE: 03-001-034

ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः
युष्माभिः सहितैः सर्वैः शोकसंतापविह्वलाः

MN DUTT: 02-001-031

ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः
युष्माभिः सहिताः सर्वे शोकसंतापविह्वलाः

M. N. Dutt: They are overwhelmed with sorrow and afflictions; if you want to please me, uniting all together, (go and) cherish them with care.

BORI CE: 03-001-035

निवर्ततागता दूरं समागमनशापिताः
स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः

MN DUTT: 02-001-032

निवर्ततागता दूरं समागमनशापिताः
स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः

M. N. Dutt: Grieved at my departure, you have come far away. Go back. heart be affectionately directed towards the relatives whom we leave behind as our pledges to you.

BORI CE: 03-001-036

एतद्धि मम कार्याणां परमं हृदि संस्थितम्
सुकृतानेन मे तुष्टिः सत्कारश्च भविष्यति

MN DUTT: 02-001-033

एतद्धि मम कार्याणां परमं हृदि संस्थितम्
कृता तेन तु तुष्टिर्मे सत्कारच भविष्यति

M. N. Dutt: This is the one act on which my heart is set. If you do it, you will give me the greatest satisfaction and pay your best regards.

BORI CE: 03-001-037

वैशंपायन उवाच
तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः
चक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः

MN DUTT: 02-001-034

वैशम्पायन उवाच तथानुमन्त्रितास्तेनधर्मराजेन ताः प्रजाः
चक्रुरार्तस्वरं घोरं हा राजनिति संहताः

M. N. Dutt: Vaishampayana said: Let your Having been thus exhorted by Dharmaraja (Yudhishthira), the subjects raised up all together a fearful wail, exclaiming “Alas, O king!”

BORI CE: 03-001-038

गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः
अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान्

MN DUTT: 02-001-035

गुणान् पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः
अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान्

M. N. Dutt: Afflicted and overwhelmed with grief, they unwillingly retraced their steps after asking leave of the Pandavas and remembering the virtues of Pritha's sons.

BORI CE: 03-001-039

निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः
प्रजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम्

MN DUTT: 02-001-036

निवृत्तेषु तु पौरेषु स्थानास्थाय पाण्डवाः
आजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम्

M. N. Dutt: At the departure of the citizens, the Pandavas ascended their cars and came to a great banian tree, named Prirnana, on the banks of the Ganges.

BORI CE: 03-001-040

तं ते दिवसशेषेण वटं गत्वा तु पाण्डवाः
ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि
उदकेनैव तां रात्रिमूषुस्ते दुःखकर्शिताः

MN DUTT: 02-001-037

ते तं दिवसशेषेण वटं गत्वा तु पाण्डवाः
ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि

M. N. Dutt: Coming to the banian tree at the close of the day, the heroic Pandavas became purified by touching the water. They then passed the night there.

BORI CE: 03-001-041

अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः
साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः
स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः

MN DUTT: 02-001-038

उदकेनैव तां रात्रिमूषुस्ते दुःखकर्षिताः
अनुजग्मुश्च तत्रैतान् स्नेहात् केचिद् द्विजातयः
साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः
स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः

M. N. Dutt: Afflicted with grief, they passed that night, living on water only. Some Brahmanas, both those that maintained fire and those that did not, followed the Pandavas there for the love they bore for them. Surrounded by those Brahma-knowing men, the king (Yudhishthira) shone resplendent.

BORI CE: 03-001-042

तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे
ब्रह्मघोषपुरस्कारः संजल्पः समजायत

MN DUTT: 02-001-039

तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे
ब्रह्मघोषपुरस्कारः संजल्प: समजायत

M. N. Dutt: That terrible evening hours became in a moinent delightful on account of those Brahmana's lighting their fire, chanting the Vedas and holding mutual conversations.

BORI CE: 03-001-043

राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः
आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन्

MN DUTT: 02-001-040

राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः
आश्वासयन्तो विप्राण्याः क्षपां सर्वां व्यनोदयन्

M. N. Dutt: Those foremost of Brahmanas with their swan-like sweet voices spent the night in comforting that best of Kurus, the king (Yudhishthira). son

Home | About | Back to Book 03 Contents | | Chapter 2 →