Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 002

BORI CE: 03-002-001

वैशंपायन उवाच
प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम्
वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः
तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः

MN DUTT: 02-002-001

वैशम्पायन उवाच प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम्
वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽचतः

M. N. Dutt: Vaishampayana said : When that night passed away and morning appeared, those Brahmanas, who supported themselves by alms, stood before those doers of exalted deeds (the Pandavas) who were on the point of entering the forest.

BORI CE: 03-002-002

वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः
फलमूलामिषाहारा वनं यास्याम दुःखिताः

MN DUTT: 02-002-002

तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठरः
वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः
फलमूलाशनाहारा वनं गच्छाम दुःखिताः
वनं च दोषबहुलं बहुव्यालसरीसृपम्

M. N. Dutt: Thereupon the of Kunti, king Yudhishthira, thus spoke to them, “We are robbed to our kingdom, prosperity and everything. Living on fruits, roots and meat we go to the forest in sorrow. The forest is full of dangers and it abounds in reptiles and beasts of prey.

BORI CE: 03-002-003

वनं च दोषबहुलं बहुव्यालसरीसृपम्
परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-002-004

ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत्
किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः

MN DUTT: 02-002-003

परिक्लेशश्च वो मन्येध्रुवं तत्र भविष्यति
ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत्
किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः

M. N. Dutt: It appears to me that you will have to suffer much privations and misery there. The sufferings of the Brahmanas may overwhelm even the celestials, what to speak of me! O Brahmanas, go back wherever you like.

BORI CE: 03-002-005

ब्राह्मणा ऊचुः
गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः
नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः

MN DUTT: 02-002-004

ब्राह्मणा ऊचु: गतिर्या भवतां राजस्तां वयं गन्तुमुद्यताः
नार्हस्यस्मान् परित्यक्तुं भक्तान् सद्धर्मदर्शिनः

M. N. Dutt: The Brahmanas said: O king, we are ready to go where you are going. You should not abandon us who are devoted to you and who follow the path of the true religion.

BORI CE: 03-002-006

अनुकम्पां हि भक्तेषु दैवतान्यपि कुर्वते
विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु

MN DUTT: 02-002-005

अनुकम्पां हि भक्तेषु देवता ह्यपि कुर्वते
विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु

M. N. Dutt: The celestials have compassion on their devotees, specially on the Brahmanas whose conduct is pure.

BORI CE: 03-002-007

युधिष्ठिर उवाच
ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः
सहायविपरिभ्रंशस्त्वयं सादयतीव माम्

BORI CE: 03-002-008

आहरेयुर्हि मे येऽपि फलमूलमृगांस्तथा
त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः

BORI CE: 03-002-009

द्रौपद्या विप्रकर्षेण राज्यापहरणेन च
दुःखान्वितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे

MN DUTT: 02-002-006

युधिष्ठिर उवाच ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः
सहायविपरिभ्रंशस्त्वयं सादयतीव माम्
आहरेयुरिमे येऽपि फलमूलमधूनि च
त इमे शोकजैर्दुःखैर्धातरो मे विमोहिताः
द्रौपद्या विप्रकर्षण राज्यापहरणेन च
दुःखार्दितानिमान् क्लेशैर्नाहं योक्तुमिहोत्सहे

M. N. Dutt: Yudhishthira said : O Brahmanas, I have always great devotion towards the Brahmanas. But this destitution has overwhelmed me. My these brothers who are to procure fruits and roots and the deer are stupified with grief for the afflictions that have overtaken them and for the distress of Draupadi and for the loss of our kingdom. Alas, as they are distressed, I cannot employ them in painful tasks!

BORI CE: 03-002-010

ब्राह्मणा ऊचुः
अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव
स्वयमाहृत्य वन्यानि अनुयास्यामहे वयम्

MN DUTT: 02-002-007

ब्राह्मणा ऊचुः अस्मत्पोषणजा चिन्ता मा भूत् ते हृदि पार्थिव
स्वयमाहत्य चान्नानि त्वानुयास्यामहे वयम्

M. N. Dutt: The Brahmanas said : O king, do not allow any anxiety for our maintenance to find a place in your heart. Procuring our food ourselves, we shall follow you.

BORI CE: 03-002-011

अनुध्यानेन जप्येन विधास्यामः शिवं तव
कथाभिश्चानुकूलाभिः सह रंस्यामहे वने

MN DUTT: 02-002-008

अनुध्यानेन जप्येन विधास्यामः शिवं तव
कथाभिश्चाभिरम्याभिः सह रंस्यामहे वयम्

M. N. Dutt: And we shall do you good by meditation and prayers and we shall entertain you with pleasant conversation and we shall ourselves be cheered in return.

BORI CE: 03-002-012

युधिष्ठिर उवाच
एवमेतन्न संदेहो रमेयं ब्राह्मणैः सह
न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः

MN DUTT: 02-002-009

युधिष्ठिर उवाच एवमेतत्र संदेहो रमेऽहं सततं द्विजैः
न्यूनभावात् तु पश्यामि प्रत्यादेशमिवात्मनः

M. N. Dutt: Yudhishthira said: There is no doubt that it must be as you say. I am ever pleased with the company of Brahmanas. But my fallen condition makes me regard myself as an object of reproach.

BORI CE: 03-002-013

कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान्
मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान्

MN DUTT: 02-002-010

कथं द्रक्ष्यामि वः सर्वान् स्वयमाहृतभोजनान्
मद्भक्त्या क्लिश्यतोऽनर्हान् धिक् पापान्धृतराष्ट्रजान्

M. N. Dutt: How shall I see you all, my well-wishers, who do not deserve to suffer any trouble, subsist on food procured by yourselves? O fie on the sons of Dhritarashtra!

BORI CE: 03-002-014

वैशंपायन उवाच
इत्युक्त्वा स नृपः शोचन्निषसाद महीतले
तमध्यात्मरतिर्विद्वाञ्शौनको नाम वै द्विजः
योगे सांख्ये च कुशलो राजानमिदमब्रवीत्

MN DUTT: 02-002-011

वैशम्पायन उवाच इत्युक्त्वा स नृपः शोचन निषसाद महीतले
यात्मरतो विद्वाञ्छौनको नाम वै द्विजः
योगे सांख्ये च कुशलो राजानमिदमब्रवीत्

M. N. Dutt: Vaishampayana said : Having said this, that king (Yudhishthira) sat down weeping on the ground. Then a learned Brahmana, named Shaunaka, who was learned in the philosophy of the soul and in the Sankhya and Yoga, thus spoke to the king.

BORI CE: 03-002-015

शोकस्थानसहस्राणि भयस्थानशतानि च
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्

MN DUTT: 02-002-012

शोकस्थानसहस्राणि भयस्थानशतानि च
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्

M. N. Dutt: Shaunaka said : Thousand causes of grief and hundred causes of fear overwhelm the ignorant day after day, but not the learned.

BORI CE: 03-002-016

न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु
श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः

MN DUTT: 02-002-013

न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु
श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः

M. N. Dutt: Intelligent men like you never allow themselves to be deluded by acts which are opposed to true knowledge, which is fought with every kind of evil and which is destructive of salvation.

BORI CE: 03-002-017

अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोविघातिनीम्
श्रुतिस्मृतिसमायुक्तां सा राजंस्त्वय्यवस्थिता

MN DUTT: 02-002-014

अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोऽभिघातिनीम्
श्रुतिस्मृतिसमायुक्तां राजन् सा त्वय्यवस्थिता

M. N. Dutt: O king, the understanding with the eight attributes, which is said to be capable of providing against all evils which results from the study of the Shrutis, is in you.

BORI CE: 03-002-018

अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च
शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः

MN DUTT: 02-002-015

अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च
शारीरमानसैर्दुःखैन सीदन्ति भवद्विधाः

M. N. Dutt: Men like you are never stupified by poverty or by meeting with difficult ways or by afflictions that overtake his friends or by bodily or mental miseries.

BORI CE: 03-002-019

श्रूयतां चाभिधास्यामि जनकेन यथा पुरा
आत्मव्यवस्थानकरा गीताः श्लोका महात्मना

MN DUTT: 02-002-016

श्रूयतां चाभिधास्यामि जनकेन यथा पुरा
आत्मव्यवस्थानकरा गीताः श्लोका महात्मना

M. N. Dutt: Hear, I shall recite to you the slokas which were chanted by the high-souled Janaka of old on the subject of controlling the soul.

BORI CE: 03-002-020

मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत्
तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु

MN DUTT: 02-002-017

मनोदेहसमुत्थाभ्यां दुःखाभ्यमर्दितं जगत्
त्योर्व्याससमासाभ्यां शमोपायमिमं शृणु

M. N. Dutt: This world is afflicted with both bodily and mental sufferings. Listen to the means of allaying them as I indicate them both briefly and in detail.

BORI CE: 03-002-021

व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात्
दुःखं चतुर्भिः शारीरं कारणैः संप्रवर्तते

MN DUTT: 02-002-018

व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविर्वजनात्
दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते

M. N. Dutt: Disease, contact with painful things, toil and want of objects desired, these are the four causes of the sufferings of the body.

BORI CE: 03-002-022

तदाशुप्रतिकाराच्च सततं चाविचिन्तनात्
आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु

MN DUTT: 02-002-019

तदा तत्प्रतिकाराच्च सततं चाविचिन्तनात्
आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु

M. N. Dutt: Disease may be allayed by the application of medicine, but mental ailments, are cured by Yoga meditation.

BORI CE: 03-002-023

मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते
मानसस्य प्रियाख्यानैः संभोगोपनयैर्नृणाम्

MN DUTT: 02-002-020

मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते
मानसस्य प्रियाख्यानैः सम्भोगोपनयैर्नृणाम्

M. N. Dutt: Therefore, intelligent physicians first seek to allay the mental sufferings of their patients by agreeable conversations and by the offer of desirable objects.

BORI CE: 03-002-024

मानसेन हि दुःखेन शरीरमुपतप्यते
अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्

MN DUTT: 02-002-021

मानसेन हि दुःखेन शरीरमुपतप्यते
अय:पिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्

M. N. Dutt: As a hot iron ball makes the water of a jar hot, so mental grief brings in bodily pains.

BORI CE: 03-002-025

मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना
प्रशान्ते मानसे दुःखे शारीरमुपशाम्यति

MN DUTT: 02-002-022

मानसं शमयेत् तस्माज्ज्ञानेनाग्निमिवाम्बुना
प्रशान्ते मानसे ह्यस्य शारीरमुपशाम्यति

M. N. Dutt: As water quenches fire, so knowledge allays mental ailments. When mind enjoys' peace, body also enjoys peace.

BORI CE: 03-002-026

मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते
स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च

MN DUTT: 02-002-023

मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते
स्नेहात् तु सज्जते जन्तुर्दुःखयोगमुपैति च

M. N. Dutt: It appears attachment is the root of all mental agonies; it is attachment that makes every creature miserable and brings on every kind of woe.

BORI CE: 03-002-027

स्नेहमूलानि दुःखानि स्नेहजानि भयानि च
शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते

BORI CE: 03-002-028

स्नेहात्करणरागश्च प्रजज्ञे वैषयस्तथा
अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः

MN DUTT: 02-002-024

स्नेहमूलानि दुःखानि स्नेहजानि भयानि च
शोकहर्षों तथाऽऽयासः सर्वं स्नेहात् प्रवर्तते
स्नेहाद् भावोऽनुरागश्च प्रजज्ञे विषये तथा
अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः

M. N. Dutt: Attachment is the root of all misery and of all fear. Attachment produces joy and grief of every kind. From attachment spring all worldly desires and it is from attachment that springs the love of worldly goods. Both of these are evils, but the first is worse than the second.

BORI CE: 03-002-029

कोटराग्निर्यथाशेषं समूलं पादपं दहेत्
धर्मार्थिनं तथाल्पोऽपि रागदोषो विनाशयेत्

MN DUTT: 02-002-025

कोटराग्निर्यथाशेषं समूलं पादपं दहेत्
धर्मार्थो तु तथाल्पोऽपि रागदोषो विनाशयेत्

M. N. Dutt: As fire in the hollow of a tree consumes the tree itself to its roots, so attachment, however little it may be, destroys both Dharma and Artha,

BORI CE: 03-002-030

विप्रयोगे न तु त्यागी दोषदर्शी समागमात्
विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः

MN DUTT: 02-002-026

विप्रयोगे न तु त्यागी दोषदर्शी समागमे
विरागं भजते जन्तुर्निवैरो निरवग्रहः

M. N. Dutt: He, who has merely withdrawn from possessions, cannot be regarded as to have renounced the world. He, however, who remains in contact with the world, but sees its faults, may be said to have truly renounced the world. Such a man becomes freed from all evil passions and his soul is dependent on nothing.

BORI CE: 03-002-031

तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसंचयात्
स्वशरीरसमुत्थं तु ज्ञानेन विनिवर्तयेत्

MN DUTT: 02-002-027

तस्मात् स्नेहं न लिप्सेत मित्रेभ्योधनसंचयात्
स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत्

M. N. Dutt: Therefore none should place his attachment on either friends or on wealth which he has carned. The attachment towards one's own body is destroyed by knowledge.

BORI CE: 03-002-032

ज्ञानान्वितेषु मुख्येषु शास्त्रज्ञेषु कृतात्मसु
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम्

MN DUTT: 02-002-028

ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम्

M. N. Dutt: Like the lotus leaf which is never drenched by water, souls of those men who are capable of knowing the everlasting and of men who are devoted to the pursuit of the eternal, learned in the Shastras and purified by knowledge, can never be touched by attachment.

BORI CE: 03-002-033

रागाभिभूतः पुरुषः कामेन परिकृष्यते
इच्छा संजायते तस्य ततस्तृष्णा प्रवर्तते

BORI CE: 03-002-034

तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी नृणाम्
अधर्मबहुला चैव घोरा पापानुबन्धिनी

MN DUTT: 02-002-029

रागाभिभूतः पुरुषः कामेन परिकृष्यते
इच्छा संजायते तस्य ततस्तृष्णा विवर्धते
तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी स्मृता
अधर्मबहुला चैव घोरा पापानुबन्धिनी

M. N. Dutt: The man that is influenced by itachment is tortured by desire and from the desire that springs up in his heart, his thirst for worldly possessions increases. This thirst is sinful and is regarded as the source of all anxieties. It is this terrible thirst, fraught with sin, that leads to unrighteous acts.

BORI CE: 03-002-035

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्

MN DUTT: 02-002-030

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्

M. N. Dutt: Those men, who can renounce this thirst, which can never be renounced by the wicked, which decays not with the decay of the body and which is a fatal disease, can be freed from misery.

BORI CE: 03-002-036

अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम्
विनाशयति संभूता अयोनिज इवानलः

MN DUTT: 02-002-031

अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम्
विनाशयति भूतानि अयोनिज इवानलः

M. N. Dutt: This thirst has neither beginning nor end. Like the fire of incorporeal origin, it destroys creatures by living within their hearts.

BORI CE: 03-002-037

यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति
तथाकृतात्मा लोभेन सहजेन विनश्यति

MN DUTT: 02-002-032

यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति
तथाकृतात्मा लोभेन सहजेन विनश्यति

M. N. Dutt: As a faggot of wood is consumed by the fire that is fed by that faggot, so a person of impure soul meets with destruction from the covetousness born in his own heart.

BORI CE: 03-002-038

राजतः सलिलादग्नेश्चोरतः स्वजनादपि
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव

MN DUTT: 02-002-033

राजतः सलिलादग्नेश्चोरतः स्वजनादपि
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव

M. N. Dutt: Creatures endued with life have always a dread of death; so men having wealth are in constant dread of the king, the water, the fire, the thief and his relatives.

BORI CE: 03-002-039

यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि
भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान्

MN DUTT: 02-002-034

यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि
भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान्

M. N. Dutt: If a piece of meat be in the air, it may be devoured by the birds, if it is on the grounds, it may be devoured by beasts of prey and if in the water, by the fishes, so a man having wealth is exposed to dangers wherever he might be.

BORI CE: 03-002-040

अर्थ एव हि केषांचिदनर्थो भविता नृणाम्
अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः
तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः

MN DUTT: 02-002-035

अर्थ एव हि केषांचिदनर्थं भजते नृणाम्
अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः

M. N. Dutt: To many men, the wealth they possess is their bane. The man, who sees happiness in wealth and becomes attached to it, knows not what true happiness is.

BORI CE: 03-002-041

कार्पण्यं दर्पमानौ च भयमुद्वेग एव च
अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम्

MN DUTT: 02-002-036

तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च
अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम्
अर्थस्योत्पादने चैव पालने च तथा क्षये
सहन्ति च महद् दुःखं प्रन्ति चैवार्थकारणात्
अर्था दुःखं परित्यक्तुं पालिताश्चैव शत्रवः

M. N. Dutt: Therefore, the accession of wealth is what increases covetousness and folly. It is the root of niggardliness, boastfulness, pride, fear and anxiety. These are the miseries that wise men see in wealth. Men have to suffer infinite miseries in the acquisition and retention of wealth. Its expenditure also is painful. Sometimes men are even killed for the sake of wealth. To abandon wealth is painful; even those men who are cherished become enemies for the sake of wealth.

BORI CE: 03-002-042

अर्थस्योपार्जने दुःखं पालने च क्षये तथा
नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-002-043

अर्था दुःखं परित्यक्तुं पालिताश्चापि तेऽसुखाः
दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत्

BORI CE: 03-002-044

असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः
अन्तो नास्ति पिपासायाः संतोषः परमं सुखम्

BORI CE: 03-002-045

तस्मात्संतोषमेवेह धनं पश्यन्ति पण्डिताः
अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः
ऐश्वर्यं प्रियसंवासो गृध्येदेषु न पण्डितः

MN DUTT: 02-002-036

तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च
अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम्
अर्थस्योत्पादने चैव पालने च तथा क्षये
सहन्ति च महद् दुःखं प्रन्ति चैवार्थकारणात्
अर्था दुःखं परित्यक्तुं पालिताश्चैव शत्रवः

MN DUTT: 02-002-037

दुःखेन चाधिगम्यन्ते तस्मान्नाशं न चिन्तयेत्
असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः

MN DUTT: 02-002-038

अन्तो नास्ति पिपासायाः संतोषः परमं सुखम्
तस्मात् संतोषमेवेह परं पश्यन्ति पण्डिताः

MN DUTT: 02-002-039

अनित्यं यौवनं रूपं जीवितं रत्नसंचयः
ऐश्पर्य प्रियसंवासो गृध्येत् तत्र न पण्डितः

M. N. Dutt: Therefore, the accession of wealth is what increases covetousness and folly. It is the root of niggardliness, boastfulness, pride, fear and anxiety. These are the miseries that wise men see in wealth. Men have to suffer infinite miseries in the acquisition and retention of wealth. Its expenditure also is painful. Sometimes men are even killed for the sake of wealth. To abandon wealth is painful; even those men who are cherished become enemies for the sake of wealth. As the possession of wealth is fraught with such misery, one should not (at all) mind its loss. Ignorant men alone are discontented, but the wise men are always contented. The thirst for wealth can never be assuaged. Contentment is the highest happiness, therefore the wise men consider contentment to be the highest object to attain. The learned men, knowing youth, beauty, life, treasure, prosperity and association with beloved ones to be (all) unstable, never covet them.

BORI CE: 03-002-046

त्यजेत संचयांस्तस्मात्तज्जं क्लेशं सहेत कः
न हि संचयवान्कश्चिद्दृश्यते निरुपद्रवः

MN DUTT: 02-002-040

त्यजेत संचयांस्तस्मात्तज्जान् क्लेशान् सहेत च
न हि संचयवान् कश्चिद् दृश्यते निरुपद्रवः
अतश्चधार्मिकैः पुंभिरनीहार्थः प्रशस्यते

M. N. Dutt: Therefore one should refrain from the acquisition of wealth and thus avoid the sufferings of misery. The man of wealth can never be without dangers. For this reason virtuous men praise those who have no desire for wealth.

BORI CE: 03-002-047

अतश्च धर्मिभिः पुम्भिरनीहार्थः प्रशस्यते
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-002-041

धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता
प्रक्षालनाद्धि पंकस्य श्रेयो न स्पर्शनं नृणाम्

M. N. Dutt: As regards those that acquire wealth for the virtuous purposes, it is better for them not to do it at all. It is better not to touch mud than to wash it off after being besmeared with it.

BORI CE: 03-002-048

युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि
धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः

MN DUTT: 02-002-042

युधिष्ठिरैवं सर्वेषु न स्पृहां कर्तुमर्हसि
धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः

M. N. Dutt: O Yudhishthira, you should not covet anything. It you want to acquire virtue, free yourself from all desires for the possession of wealth.

BORI CE: 03-002-049

युधिष्ठिर उवाच
नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम
भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः

MN DUTT: 02-002-043

युधिष्ठिर उवाच नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम
भरणार्थं तु विप्राणां ब्रह्मन् काझे न लोभतः

M. N. Dutt: Yudhishthira said: O Brahmana, this my desire for wealth is not for the purpose of enjoying it when obtained. I do not desire it through avarice. I desire it only for the support of the Brahmanas.

BORI CE: 03-002-050

कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे
भरणं पालनं चापि न कुर्यादनुयायिनाम्

MN DUTT: 02-002-044

कथं ह्यस्मद्विधो ब्रह्मन् वर्तमानो गृहाश्रमे
भरणं पालनं चापि न कुर्यादनुयायिनाम्

M. N. Dutt: O Brahmana, for what purpose would one like to lead a domestic life, if he cannot cherish and support those that follow him?

BORI CE: 03-002-051

संविभागो हि भूतानां सर्वेषामेव शिष्यते
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना

MN DUTT: 02-002-045

संविभागो हि भूतानां सर्वेषामेव दृश्यते
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना

M. N. Dutt: All creatures are seen to divide their food among those that depend on them. So should person leading a domestic life give a share of his food to Brahmacharis who have given up cooking.

BORI CE: 03-002-052

तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन

BORI CE: 03-002-053

देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम्
तृषितस्य च पानीयं क्षुधितस्य च भोजनम्

MN DUTT: 02-002-046

तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन
देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम्
तृषितस्य च पानीयं क्षुधितस्य च भोजनम्

M. N. Dutt: "The houses of good men can never be in want of grass, space, water and sweet words, the fourth. Bed to the tired, seat to one who is fatigued by standing, water to on who is thirsty and food to one who is hungry should be always given.

BORI CE: 03-002-054

चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्
प्रत्युद्गम्याभिगमनं कुर्यान्न्यायेन चार्चनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-002-055

अघिहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः
पुत्रदारभृताश्चैव निर्दहेयुरपूजिताः

BORI CE: 03-002-056

नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून्
न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत्

MN DUTT: 02-002-047

चक्षुर्दद्यान्मनो दद्याद् वाचं दद्यात् सुभाषिताम्
उत्थाय चासनं दद्यादेषधर्मः सनातनः
प्रत्युत्थायाभिगमनं कुर्यात्र्यायेन चार्चनम्
अग्निहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः
पुत्रा दाराश्च भृत्याश्च निर्दहेयुरपूजिताः
आत्मार्थं पाचयेन्नान्नं न वृथा घातयेत् पशून्
न च तत् स्वयमश्नीयाद् विधिवद् यन्न निर्वपेत्

M. N. Dutt: Pleasant looks, cheerful heart and sweet words are due to a guest. Rising up, the host should advance towards the guest; he should offer him a seat and duly worship him. This is the eternal Dharma. They who do not perform Agnihotra, they who do not wait upon bulls and cherish their kinsmen, guest, friends, sons, wives and servants, for such negligence are consumed with sin. None should cook his food for himself, none should kill any animal for nothing. Non should eat that food which is not duly dedicated.

BORI CE: 03-002-057

श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि
वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते

MN DUTT: 02-002-048

श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद् भुवि
वैश्वदेवं हि नामैतत् सायं प्रातश्च दीयते

M. N. Dutt: By scattering morning and evening food on the earth for dogs, Chandalas and birds, a person should perform the Vishvadeva (sacrifice).

BORI CE: 03-002-058

विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः
विघसं भृत्यशेषं तु यज्ञशेषं तथामृतम्

MN DUTT: 02-002-049

विघसाशी भवेत् तस्मान्नित्यं चामृतभोजनः
विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम्

M. N. Dutt: He who eats Vighasa eats ambrosia. That, which remains after dedication in a sacrifice, is (also) regarded as ambrosia.

Corresponding verse not found in BORI CE

MN DUTT: 02-002-050

चक्षुर्दघान्मनो दद्याद् वाचं दद्याच्च सूनृताम्
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः

M. N. Dutt: The pleasant looks (one casts on his guests), the attention he devotes to him, the sweet words with which he addresses him, the respect with which he follows him and the food and drink with which he treats him, are the five Dakshinas in that sacrifice.

Corresponding verse not found in BORI CE

MN DUTT: 02-002-051

यो दद्यादपरिक्लिष्टमध्वनि वर्तते
श्रान्तायदृष्टपूर्वाय तस्य पुण्यफलं महत्

M. N. Dutt: He, who gives food freely to a fatigued way. farer, whom he has never seen before, obtains grcat virtuous merit.

BORI CE: 03-002-059

एतां यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे
तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे

MN DUTT: 02-002-052

एवं यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे
तस्यधर्म परं प्राहुः कथं वा विप्र मन्यसे

M. N. Dutt: He, who leading domestic life, follows such practices, obtains, it is said, great religious merit. O Brahmana, what is your opinion?

BORI CE: 03-002-060

शौनक उवाच
अहो बत महत्कष्टं विपरीतमिदं जगत्
येनापत्रपते साधुरसाधुस्तेन तुष्यति

MN DUTT: 02-002-053

शौनक उवाच अहो वत महत् कष्टं विपरीतमिदं जगत्
येनापत्रपते साधुरसाधुस्तेन तुष्यति

M. N. Dutt: Shaunaka said: Alas, alas this worlds is full of contradictions! That which makes the good and the honest ashamed gratifies the wicked.

BORI CE: 03-002-061

शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु
मोहरागसमाक्रान्त इन्द्रियार्थवशानुगः

MN DUTT: 02-002-054

शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु
मोहरागवशाक्रान्त इन्द्रियार्थवशानुगः

M. N. Dutt: Move by ignorance and passions and becoming slaves to their senses, ignorant men perform many acts to gratify their stomachs an sexual organs.

BORI CE: 03-002-062

ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः
विमूढसंज्ञो दुष्टाश्वैरुद्भ्रान्तैरिव सारथिः

MN DUTT: 02-002-055

ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः
विमूढसंज्ञो दुष्टाश्वैरुद्धान्तैरिव सारथिः

M. N. Dutt: Men are lcd astray by their seducing senses, as a charioteer who has lost his senses (is led। astray) by wicked horses.

BORI CE: 03-002-063

षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा
तदा प्रादुर्भवत्येषां पूर्वसंकल्पजं मनः

MN DUTT: 02-002-056

षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा
तदा प्रादुर्भवत्येषां पूर्वसंकल्पजं मनः

M. N. Dutt: When any of the six senses finds its ! particular object, the desire springs up in the heart to enjoy that particular object.

BORI CE: 03-002-064

मनो यस्येन्द्रियग्रामविषयं प्रति चोदितम्
तस्यौत्सुक्यं संभवति प्रवृत्तिश्चोपजायते

MN DUTT: 02-002-057

मनो यस्येन्द्रियस्येह विषयान् याति सेवितुम्
तस्यौत्सुक्यं सम्भवति प्रवृत्तिश्चोपजायते

M. N. Dutt: Thus when one's mind proceeds to enjoy the objects of any particular sense, a wish is entertained; that wish in its turn gives birth to a resolve.

BORI CE: 03-002-065

ततः संकल्पवीर्येण कामेन विषयेषुभिः
विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतंगवत्

MN DUTT: 02-002-058

ततः संकल्पबीजेन कामेन विषयेषुभिः
विद्धः पतति लोभाग्नौ ज्योतिर्लोभात् पतङ्गवत्

M. N. Dutt: As an insect falls into a flame from love of light, man falls into the fire of temptation, as it were pierced by the arrows of the objects of enjoyments) which are discharged by the desire which is the seed of resolve.

BORI CE: 03-002-066

ततो विहारैराहारैर्मोहितश्च विशां पते
महामोहमुखे मग्नो नात्मानमवबुध्यते

BORI CE: 03-002-067

एवं पतति संसारे तासु तास्विह योनिषु
अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत्

BORI CE: 03-002-068

ब्रह्मादिषु तृणान्तेषु हूतेषु परिवर्तते
जले भुवि तथाकाशे जायमानः पुनः पुनः

MN DUTT: 02-002-059

ततो विहारैराहारैर्मोहितश्च यथेप्सया
महामोहे सुखे मग्नो नात्मानमवबुध्यते
एवं पतति संसारे तासु तास्विह योनिषु
अविद्याकर्मतृष्णाभिर्धाम्यमाणोऽथ चक्रवत्
ब्रह्मादिषु तृणान्तेषु भूतेषु परिवर्तते
जले भुवि तथाऽऽकाशे जायमानः पुनः पुनः

M. N. Dutt: Blinded by sensual pleasure which he freely seeks and steeped in dark ignorance and folly which he mistakes for happiness, he thenceforth knows not himself. Like a wheel that is incessantly whirling, every creature, from ignorance, acts and desire, roves in various states in the world, wandering from one birth to another, ranging from Brahma to a blade of grass, an taking birth again and again now in water, now in earth and now in the sky.

BORI CE: 03-002-069

अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु
ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः

MN DUTT: 02-002-060

अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु
येधर्मे श्रेयसि रता विमोक्षरतयो जनाः

M. N. Dutt: This is the career of those that are without knowledge. Listen to that of the wise, the men who are intent on virtue and who are desirous of Moksha (emancipation).

BORI CE: 03-002-070

यदिदं वेदवचनं कुरु कर्म त्यजेति च
तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत्

MN DUTT: 02-002-061

तदिदं वेदवचनं कुरु कर्म त्यजेति च
तस्माद्धर्मानिमान् सर्वान् नाभिमानात् समाचरेत्
७४

M. N. Dutt: This is the word of the Vedas, act, but act with renunciation. Therefore you should act renouncing Abhimana.

BORI CE: 03-002-071

इज्याध्ययनदानानि तपः सत्यं क्षमा दमः
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः

MN DUTT: 02-002-062

इज्याध्ययनदानानि तपः सत्यं क्षमा दमः
अलोभ इति मार्गोऽयंधर्मस्याष्टविधः स्मृतः

M. N. Dutt: Performances of sacrifices, study, gifts, penance, truth, forgiveness, subduing the senses and renunciation of desire, these are the eight Dharmas declared by the Smriti.

BORI CE: 03-002-072

तत्र पूर्वश्चतुर्वर्गः पितृयानपथे स्थितः
कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत्

MN DUTT: 02-002-063

अब पूर्वश्चतुर्वर्गः पितृयाणपथे स्थितः
कर्तव्यमिति यत् कार्यं नाभिमानात् समाचरेत्

M. N. Dutt: Of these the first four pave the way to the regions of Pitris. Therefore it is the duty of all to act by renouncing Abhimana.

BORI CE: 03-002-073

उत्तरो देवयानस्तु सद्भिराचरितः सदा
अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत्

MN DUTT: 02-002-064

उत्तरो देवयानस्तु सद्भिराचरितः सदा
अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत्

M. N. Dutt: The last four are always observed by the pious who aspire to attain to the region of the celestials. The men of pure soul should observe these eight (paths).

BORI CE: 03-002-074

सम्यक्संकल्पसंबन्धात्सम्यक्चेन्द्रियनिग्रहात्
सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात्

BORI CE: 03-002-075

सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात्
सम्यक्कर्मोपसंन्यासात्सम्यक्चित्तनिरोधनात्
एवं कर्माणि कुर्वन्ति संसारविजिगीषवः

MN DUTT: 02-002-065

सम्यक्संकल्पसंबन्धात् सम्यक् चेन्द्रियनिग्रहात् सम्यग्व्रतविशेषाच्च सम्यक च गुरुसेवनात्
सम्यगाहारयोगाच्च सम्यक् चाध्ययनागमात्
सम्यक्कर्मोपसंन्यासात् सम्यक्चित्तनिरोधनात्
एवं कर्माणि कुर्वन्ति संसारविजिगीषवः
रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः

M. N. Dutt: Those, who wish to subdue the world for the purposes of salvation, should always act by fully renouncing all motives and by subduing their senses, rigidly observing vows, devotedly serving their preceptors, austerely regulating their food, diligently studying the Vedas, renouncing action as mean and restraining their heart. By renouncing desire and aversions, the celestials have obtained prosperity.

BORI CE: 03-002-076

रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः
रुद्राः साध्यास्तथादित्या वसवोऽथाश्विनावपि
योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः

MN DUTT: 02-002-066

रुद्राः साध्यास्तथाऽऽदित्या वसवोऽथ तथाश्विनौ
योगैश्वर्येण संयुक्ताधारयन्ति प्रजा इमाः

M. N. Dutt: It is for the virtue of their wealth of Yoga, that the Rudras, the Sadhyas, the Adityas, the Vasus and the Ashvins support all these creatures (of the world).

BORI CE: 03-002-077

तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम्
तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत

MN DUTT: 02-002-067

तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम्
तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत

M. N. Dutt: O son of Kunti, O descendant of Bharata, therefore you too like them, entirely renouncing actions with motive, try to obtain success in Yoga and austerities.

BORI CE: 03-002-078

पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते
तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै

MN DUTT: 02-002-068

पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते
तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै

M. N. Dutt: You have already obtained success as far as your debts to the Pitris, both male and female are concerned and you have obtained that success also which is derived from action. Try now to obtain success in from action. Try now to obtain success in penances in order to support the Brahmanas.

BORI CE: 03-002-079

सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहात्
तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम्

MN DUTT: 02-002-069

सिद्धा हि यद् यदिच्छन्ति कुर्वते तदनुग्रहात्
तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम्

M. N. Dutt: Those that are crowned with ascetic success can by virtue of that success do whatever they like. Therefore practising asceticism, realise all your wishes.

Home | About | Back to Book 03 Contents | ← Chapter 1 | Chapter 3 →