Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 003

BORI CE: 03-003-001

वैशंपायन उवाच
शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः
पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम्

MN DUTT: 02-003-001

वैशम्पायन उवाच शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः
पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम्

M. N. Dutt: Vaishampayana said : Having been thus addressed by Shaunaka, the son of Kunti, Yudhishthira, conting to his priest, thus spoke to him in the midst of his brothers.

BORI CE: 03-003-002

प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः
न चास्मि पालने शक्तो बहुदुःखसमन्वितः

MN DUTT: 02-003-002

प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः
न चास्मि पोषणे शक्तो बहुदुःखसमन्वितः

M. N. Dutt: Yudhishthira said: The Brahmanas, learned in the Vedas, are following me who am departing. Afflicted with many calamities, I am unable to support them.

BORI CE: 03-003-003

परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे
कथमत्र मया कार्यं भगवांस्तद्ब्रवीतु मे

MN DUTT: 02-003-003

परित्यक्तुं न शक्तोऽस्मि दानशक्तिश्च नास्ति मे
कथमत्र मया कार्यं तद् ब्रूहि भगवन् मम

M. N. Dutt: I cannot forsake them, but I have no power to provide them with their sustenance. O exalted one, tell me what should be now done by me.

BORI CE: 03-003-004

मुहूर्तमिव स ध्यात्वा धर्मेणान्विष्य तां गतिम्
युधिष्ठिरमुवाचेदं धौम्यो धर्मभृतां वरः

MN DUTT: 02-003-004

वैशम्पायन उवाच मुहूर्तमिव सध्यात्वाधर्मेणान्विष्य तां गतिम्
युधिष्ठिरमुवाचेदंधौम्योधर्मभृतां वरः

M. N. Dutt: Vaishampayana said : After reflecting for a moment to seek out the (proper) course by the help of his Yoga prowess, that foremost of all virtuous men, Dhaumya, thus spoke to Yudhishthira.

BORI CE: 03-003-005

पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम्
ततोऽनुकम्पया तेषां सविता स्वपिता इव

BORI CE: 03-003-006

गत्वोत्तरायणं तेजोरसानुद्धृत्य रश्मिभिः
दक्षिणायनमावृत्तो महीं निविशते रविः

MN DUTT: 02-003-005

धौम्य उवाच ततोऽनुकम्पया पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम्
तेषां सविता स्वपिता यथा
गत्वोत्तरायणं तेजो रसानुद्धृत्य रश्मिभिः
दक्षिणायनमावृत्तो महीं निविशते रविः

M. N. Dutt: Dhaumya said : In the days of yore, all living beings that had been created were greatly afflicted with hunger. Thereupon Savita (sun) took compassion on them, as a father (does to his children). Going to the Northern declension, the sun drew up water by his rays and then coming back to the Southern declension and having centered his heat in himself, he stayed over the earth.

BORI CE: 03-003-007

क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः
दिवस्तेजः समुद्धृत्य जनयामास वारिणा

MN DUTT: 02-003-006

क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः
दिवस्तेजः समुद्धृत्य जनयामास वारिणा

M. N. Dutt: While the sun so stayed, the lord of the vegetable world (moon), converting the effects of the sun's heat (vapours) created the clouds.

BORI CE: 03-003-008

निषिक्तश्चन्द्रतेजोभिः सूयते भूगतो रविः
ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि

MN DUTT: 02-003-007

निषिक्तश्चन्द्रतेजोभिः स्वयोनौ निर्गते रविः
ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि

M. N. Dutt: Thus it is the sun himself who, being drenched by the lunar influence, is transformed from the sprouting of seeds into holy vegetables furnished with the six tastes. It is this which constitutes the food of all creatures on carth.

BORI CE: 03-003-009

एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम्
पितैष सर्वभूतानां तस्मात्तं शरणं व्रज

MN DUTT: 02-003-008

एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम्
पितैष सर्वभूतानां तस्मात् तं शरणं व्रज

M. N. Dutt: Thus the food which supports the lives of creatures is the sun and therefore he is the father of all creatures. Therefore take shelter in him.

BORI CE: 03-003-010

राजानो हि महात्मानो योनिकर्मविशोधिताः
उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम्

MN DUTT: 02-003-009

राजानो हि महात्मानो योनिकर्मविशोधिताः
उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम्

M. N. Dutt: All illustrious kings of noble birth and great deeds are known to have delivered their people by practising high asceticism.

BORI CE: 03-003-011

भीमेन कार्तवीर्येण वैन्येन नहुषेण च
तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः

MN DUTT: 02-003-010

भीमेन कार्तवीर्येण वैन्येन नहुषेण च
तपोयोगसमाधिस्थैरुद्धता ह्यापदः प्रजाः

M. N. Dutt: Dhaumya, Kartavirya, Vainya and Nahusha all protected their subjects from dangers by virtue.of ascetic meditation and vows.

BORI CE: 03-003-012

तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः
तप आस्थाय धर्मेण द्विजातीन्भर भारत

MN DUTT: 02-003-011

तथा त्वमपिधर्मात्मन् कर्मणा च विशोधितः
तप आस्थायधर्मेण द्विजातीन् भर भारत

M. N. Dutt: Therefore, O descendant of Bharata, O virtuous one, as you are purified by acts, you too, like like them, support virtuously the Brahmanas by entering upon a life of austerities.

BORI CE: 03-003-013

एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः
धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-003-014

पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम्
योगमास्थाय धर्मात्मा वायुभक्षो जितेन्द्रियः
गाङ्गेयं वार्युपस्पृष्य प्राणायामेन तस्थिवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-003-015

जनमेजय उवाच
कथं कुरूणामृषभः स तु राजा युधिष्ठिरः
विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम्

MN DUTT: 02-003-012

जनमेजय उवाच कथं कुरूणामृषभः स तु राजा युधिष्ठिरः
विप्रार्थमाराधितवान् सूर्यमद्भुतदर्शनम्

M. N. Dutt: Janamejaya said : How does, for the sake of the Brahmanas, that foremost of the Kurus, king Yudhishthira, worshipped the sun of wonderful appearance?

BORI CE: 03-003-016

वैशंपायन उवाच
शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः
क्षणं च कुरु राजेन्द्र सर्वं वक्ष्याम्यशेषतः

MN DUTT: 02-003-013

वैशम्पायन उवाच शृणुष्वावहितो राजशुचिर्भूत्वा समाहितः! क्षणं च कुरु राजेन्द्र सम्प्रवक्ष्याम्यशेषतः

M. N. Dutt: Vaishampayana said : O king, (first) purify yourself and (then) withdrawing your mind from all (the worldly) objects, (at that appointed hour) hear it with all attention. O king of kings, appoint a time. I shall (then) tell you everything in detail.

BORI CE: 03-003-017

धौम्येन तु यथ प्रोक्तं पार्थाय सुमहात्मने
नाम्नामष्टशतं पुण्यं तच्छृणुष्व महामते

MN DUTT: 02-003-014

धौम्येन तु यथा पूर्वं पार्थाय सुमहात्मने
नामाष्टशतमाख्यातं तच्छृणुष्व महामते

M. N. Dutt: O high souled one, listen to the one hundred and eight names (of the sun), as they were told by Dhaumya to the greatly illustrious son of Pritha (Yudhishthira).

BORI CE: 03-003-018

सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः

BORI CE: 03-003-019

पृथिव्यापश्च तेजश्च खं वायुश्च परायणम्
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च

BORI CE: 03-003-020

इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः

BORI CE: 03-003-021

वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः
धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः

BORI CE: 03-003-022

कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः
कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा

BORI CE: 03-003-023

संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः

BORI CE: 03-003-024

लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः
वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा

MN DUTT: 02-003-015

धौम्य उवाच सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः
पृथिव्यापश्च तेजश्च खं वायुश्च परायणम्
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च
इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वै वरुणो यमः
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः
धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः
कृतं त्रेता द्वापरश्च कलिः सर्तमलाश्रयः
कला काष्ठा मुहूर्ताश्च क्षपा यामस्तथा क्षणः
संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः
कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः
वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा
भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः
स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः
:
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः
जयो विशालो वरदः सर्वधातुनिषेचिता
मन:सुपर्णो भूतादिः शीघ्रगः प्राणधारकः
धन्वन्तरिधूमकेतुरादिदेवोऽदितेः सुतः
द्वादशात्मारविन्दाक्षः पिता माता पितामहः
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्
देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः
चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः

M. N. Dutt: Dhaumya said : Surya, Aryama, Bhaga, Tvashta, Pusha, Arka, Savita, Ravi, Gabhastiman, Aja, Kala, Mrityu, Dhata, Prabhakara, Prithivi, Apa, Teja, Kha, Vayu, Parayana, Soma, Brihaspati, Shukra, Budha, Angaraka, Indra, Vivashvana, Dirtangshu, Suchi, Souri, Sanaichara, Brahma, Vishnu, Rudra, Skanda, Vaishravana, Yama, Vaidyutagni, Jatharagni, Aindhana, Tejaspati, Dharmadhvaja, Vedakarta, Vedanga, Vedavahana, Krita, Treta, Dvapara, Kali, Kala, Kastha, Muhurta, Kashyapa, Yama, Kshana, Samvatsarakara, Ashvatha, Kalachakra, Vibhavasu, Purusha, Sashvata, Yogin, Vyakta, Avyakta, Sanatana, Kaladhyaksha, Prajadhakshya, VishBakarman, Tamanooda, Varuna, Sagara, Ansa, Jimuta, Jivana, Ariha, Bhutashraya, Bhutapati, Srashta, Samvartaka, Vanhi, Sarvadi, Alolupa, Ananta, Kapila, Bhanu, Karmaprada, Sarvatamukha, Jaya, Vishala, Varada, Manas, Suparna, Bhutadi, Sighraga, Pranadharna, Dhanvantari, Dhumaketu, Adideva, Aditisuta, Dvadasatma, Aravindaksha, Pitri, Matri, Pitamaha, Svargadara, Prajadvara, Mokshadara, Prasanatma, Vishvatima, Vishvatamukha, Characharatman, Sukshatma and the merciful Maitra.

BORI CE: 03-003-025

भूताश्रयो भूतपतिः सर्वभूतनिषेवितः
मणिः सुवर्णो भूतादिः कामदः सर्वतोमुखः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-003-026

जयो विशालो वरदः शीघ्रगः प्राणधारणः
धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः

BORI CE: 03-003-027

द्वादशात्मारविन्दाक्षः पिता माता पितामहः
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्

BORI CE: 03-003-028

देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः
चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः

MN DUTT: 02-003-015

धौम्य उवाच सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः
पृथिव्यापश्च तेजश्च खं वायुश्च परायणम्
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च
इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वै वरुणो यमः
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः
धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः
कृतं त्रेता द्वापरश्च कलिः सर्तमलाश्रयः
कला काष्ठा मुहूर्ताश्च क्षपा यामस्तथा क्षणः
संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः
कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः
वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा
भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः
स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः
:
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः
जयो विशालो वरदः सर्वधातुनिषेचिता
मन:सुपर्णो भूतादिः शीघ्रगः प्राणधारकः
धन्वन्तरिधूमकेतुरादिदेवोऽदितेः सुतः
द्वादशात्मारविन्दाक्षः पिता माता पितामहः
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्
देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः
चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः

M. N. Dutt: Dhaumya said : Surya, Aryama, Bhaga, Tvashta, Pusha, Arka, Savita, Ravi, Gabhastiman, Aja, Kala, Mrityu, Dhata, Prabhakara, Prithivi, Apa, Teja, Kha, Vayu, Parayana, Soma, Brihaspati, Shukra, Budha, Angaraka, Indra, Vivashvana, Dirtangshu, Suchi, Souri, Sanaichara, Brahma, Vishnu, Rudra, Skanda, Vaishravana, Yama, Vaidyutagni, Jatharagni, Aindhana, Tejaspati, Dharmadhvaja, Vedakarta, Vedanga, Vedavahana, Krita, Treta, Dvapara, Kali, Kala, Kastha, Muhurta, Kashyapa, Yama, Kshana, Samvatsarakara, Ashvatha, Kalachakra, Vibhavasu, Purusha, Sashvata, Yogin, Vyakta, Avyakta, Sanatana, Kaladhyaksha, Prajadhakshya, VishBakarman, Tamanooda, Varuna, Sagara, Ansa, Jimuta, Jivana, Ariha, Bhutashraya, Bhutapati, Srashta, Samvartaka, Vanhi, Sarvadi, Alolupa, Ananta, Kapila, Bhanu, Karmaprada, Sarvatamukha, Jaya, Vishala, Varada, Manas, Suparna, Bhutadi, Sighraga, Pranadharna, Dhanvantari, Dhumaketu, Adideva, Aditisuta, Dvadasatma, Aravindaksha, Pitri, Matri, Pitamaha, Svargadara, Prajadvara, Mokshadara, Prasanatma, Vishvatima, Vishvatamukha, Characharatman, Sukshatma and the merciful Maitra.

BORI CE: 03-003-029

एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः
नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-016

एतद् वै कीर्तनीयस्य सूर्यस्यामिततेजसः
नामाष्टशतकं चेदं प्रोक्तमेतत् स्वयंभुवा

M. N. Dutt: These are the one hundred and eight names of immeasurably effulgent Surya as told by the self-created (Brahma).

Corresponding verse not found in BORI CE

MN DUTT: 02-003-017

सुरगणपितृयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम्
वरकनकहुताशनप्रभं प्रणिपतितोऽस्मि हिताय भास्करम्

M. N. Dutt: O Bhaskara (sun), who blazes like gold or fire, who is worshipped by the celestials, the Pitris, the Yakshas and who is adored by Asuras, Nishacharas and Siddhas, I bow you for the acquisition of prosperity.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-018

सूर्योदये यः सुसमाहितः पठेत् स पुत्रदारान्धनरत्नसंचयान्
लभेत जातिस्मरतां नरः सदा धृतिं च मेधां च स विन्दते पुमान्

M. N. Dutt: He who recites with fixed attention this hymn at sunrise, obtains wife, offspring, riches and the memory of his former existence. Men always get patience and memory (by reciting it).

Corresponding verse not found in BORI CE

MN DUTT: 02-003-019

इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचिसुमना: समाहितः ल्लभेत कामान् मनसा यथेप्सितान्

M. N. Dutt: Let a man, concentrating his mind, recite this hymn of the foremost of gods (the sun). He will be proof against grief, forest-fire and ocean; and he will obtain every object of desire as he will wish for.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-020

वैशम्पायन उवाच एवमुक्तस्तुधौम्येन तत्कालसदृशं वचः
विप्रत्यागसमाधिस्थः संयतात्मा दृढव्रतः
धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम्
पुष्पोपहारैलिभिरर्चयित्वा दिवाकरम्
सोऽवगाह जलं राजा देवस्याभिमुखोऽभवत्
योगमास्थायधर्मात्मा वायुभक्षो जितेन्द्रियः

M. N. Dutt: Vaishampayana said : Having, heard these words uttered by Dhaumya suitable to the occasion, Dharmaraja (Yudhishthira), moved by the desire of supporting the Brahmanas of controlled and pure souls and of austere vows, began to observe excellent asceticism. Worshipping the sun with flowers and other articles and turning his face towards the lord of day (the sun), he bathed in the water. That virtuous minded man became rapt in Yoga, living on air ard becoming a victor over his passions.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-021

गाङ्गेयं वार्युपस्पृश्य प्राणायामेन तस्थिवान्
शुचिः प्रयतवाग् भूत्वा स्तोत्रमारब्धवांस्ततः

M. N. Dutt: Purifying himself with the touch of the Ganges water and restraining his speech, he practised Pranayama (one of the processes of Yoga) for some time and he then recite this hymn of praise.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-022

युधिष्ठिर उवाच त्वं भानो जगतश्चक्षुस्त्वमात्मा सर्वदेहिनाम्
त्वं योनिः सर्वभूतानां त्वमाचारः क्रियावताम्

M. N. Dutt: Yudhishthira said: O sun, you are the eye of the universe. You are the soul of all corporeal existence. You are the creative organ of all things. You are the acts of all religious men.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-023

त्वं गतिः सर्वसांख्यानां योगिनां त्वं परायणम्
अनावृतार्गलद्वारं त्वं गतिस्त्वं मुमुक्षुताम्

M. N. Dutt: You are the refuge of all Sankhyas (the followers of Sankhya philosophy) and you are the support of all Yogins (the followers of Yoga philosophy). You are the door with bolts : unfastened, you are the refuge of men aspiring to salvation.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-024

त्वया संधार्यते लोकस्त्वया लोकः प्रकाश्यते
त्वया पवित्रीक्रियते निर्व्याजं पाल्यते त्वया

M. N. Dutt: You support the world, you make it manifest; you purify it and support it from compassion.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-025

त्वामुपस्थाय काले तु ब्राह्मणा वेदपारगाः
स्वशाखाविहितैर्मन्त्रैरर्चन्त्यषिगणार्चितम्

M. N. Dutt: The Brahmanas, learned in the Vedas, adore you by coming to you in proper time and by reciting the hymns from the respective branches (of the Vedas what each of them follows). You are the adored of the Rishis.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-026

तव दिव्यं रथं यान्तमनुयान्ति वरार्थिनः
सिद्धचारणगन्धर्वा यक्षगुह्यकपन्नगाः

M. N. Dutt: The Siddhas, the Charanas, the Gandharvas, the Yakshas, the Guhyakas and the Nagas, being desirous of obtaining boons, follow your moving celestials car.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-027

त्रयस्त्रिंशच्च वै देवास्तथा वैमानिका गणाः
सोपेन्द्राः समहेन्द्राश्च त्वामिष्ट्वा सिद्धिमागताः

M. N. Dutt: Thirty three gods, with Upendra (Vishnu) and Mahendra (Indra) and the Vaimanikas (an order of celestials) have all attained success by worshipping you.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-028

उपयान्त्यर्चयित्वा तु त्वां वै प्राप्तमनोरथाः
दिव्यमन्दारमालाभिस्तूर्णं विद्याधरोत्तमाः
गुह्याः पितृगणाः सप्त ये दिव्या ये च मानुषाः
ते पूजयित्वा त्वामेव गच्छन्त्याशु प्रधानताम्
वसवो मरुतो रुद्रा ये च साध्या मरीचिपाः
वालखिल्यादयः सिद्धाः श्रेष्ठत्वं प्राणिनां गताः

M. N. Dutt: By offering you garlands of the celestials Mandaras (celestials flowers), the best of the Vidyadharas have obtained all their desires. The Guhyakas and the seven orders of the Pitris, both divine and human, have attained superiority by adoring you. The Vasus, the Marutas, the Rudras the Saddhyas, the Marichipas, the Valkhilyas and the Siddhas have (all) attained prominence by bowing to you.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-029

सब्रह्मकेषु लोकेषु सप्तस्वष्यखिलेषु च
न तद्भूतमहं मन्ये यदर्कादतिरिच्यते
सन्ति चान्यानि सत्त्वानि वीर्यवन्ति महान्ति च
न त तेषां तथा दीप्तिः प्रभावो वा यथा तव
ज्योतीषिं त्वयि सर्वाणि त्वं सर्वज्योतिषां पतिः
त्वयि सत्यं च सत्त्वं च सर्वे भावाश्च सात्त्विका:
४७
त्वत्तेजसा कृतं चक्रं सुनाभं विश्वकर्मणा
देवारीणां मदो येन नाशितः शार्ङ्गधन्वना

M. N. Dutt: There is nothing that I know in the whole of the seven worlds including that of Brahma which is beyond you. There are other beings both powerful and great, but none of them possesses lustre and prowess as you do. All light is in you. You are the lord of all light. In you are the elements, you are knowledge and you are all the ascetic properties. The discuss, by which the wielder of the Saranga (the bow of Vishnu) humble the pride of the Asuras and which is furnished with a beautiful have, was made by Vishvakarma with your effulgence.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-030

त्वमादायांशुभिस्तेजो निदाघे सर्वदेहिनाम्
सौषधिरसानां च पुनर्वर्षासु मुञ्चसि

M. N. Dutt: You draw by your rays moisture from all corporeal existence and from plants and liquid substances in summer. You pour it down (on the earth as rain) in the rainy season.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-031

तपन्त्यन्ये दहन्त्यन्ये गर्जन्त्यन्ये तथा घनाः
विद्योतन्ते प्रवर्षन्ति तव प्रावृषिः रश्मयः

M. N. Dutt: Your rays are warm and they scorch (things). Becoming clouds they roar and flash lightning; they pour down showers when the scason comes.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-032

न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः
शीतवातार्दितं लोकं यथा तव मरीचयः

M. N. Dutt: Neither fire, nor shelter, nor woolen blankets give greater comfort to one in cold than what is got from your rays.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-033

त्रयोदशद्वीपवतीं गोभिर्भासयसे महीम्
त्रयाणामपि लोकानां हितायैकः प्रवर्तसे

M. N. Dutt: You illuminate by your rays the whole earth with her thirteen islands. You alone are (ever) engaged in doing good to the three worlds.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-034

तव यादयो न स्यादन्धं जगदिदं भवेत्
न चधर्मार्थकामेषु प्रवर्तेरन् मनीषिणः

M. N. Dutt: If you do not rise, the universe becomes blind. The learned men cannot employ themselves in the attainment of Dharma, Artha and Kama.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-035

आधानपशुबन्धेष्टिमन्त्रयज्ञतपःक्रियाः
त्वत्प्रसादादवाप्यन्ते ब्रह्मक्षत्रविशां गणैः

M. N. Dutt: It is through your grace that the Brahmanas, Kshatriyas and Vaisyas are able to perform Adhana, Pashabandha, Ishti, Mantra, Yajona and Tapakrya (names of various duties, sacrifices and vows.)

Corresponding verse not found in BORI CE

MN DUTT: 02-003-036

यदहर्ब्रह्मणः प्रोक्तं सहस्रयुगसम्मितम्
तस्य त्वमादिरन्तश्च कालज्ञैः परिकीर्तितः

M. N. Dutt: Those that know all about the Time say that you are the beginning and the end of the Brahma day which consists of full one thousand Yugas.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-037

मनूनां मनुपुत्राणां जगतोऽमानवस्य च
मन्वन्तराणां सर्वेषामीश्वराणां त्वमीश्वरः

M. N. Dutt: You are the lord of the Manus, of the sons of Manus, of the universe, of mankind, of the Manvantaras and of all lords.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-038

संहारकाले सम्प्राप्ते तव क्रोधविनिःसृतः
संवर्तकाग्निस्त्रैलोक्यं भस्मीकृत्यावतिष्ठते

M. N. Dutt: When the time for final dissolution comes, the Samvartaka fire, born of your anger, only exists and reduces the three worlds to ashes.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-039

त्वद्दीधितिसमुत्पन्न नानावर्णा महाघनाः
सैरावता: साशनयः कुर्वन्त्याभूतसम्लवम्

M. N. Dutt: Clouds of various colors, born of your rays, accompanied by Airavata (Indra's elephant) and the thunder, produce the appointed deluges.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-040

कृत्वा द्वादशधाऽऽत्मानं द्वादशादित्यतां गतः
संहृत्यैकार्णवं सर्वं त्वं शोषयसि रश्मिभिः

M. N. Dutt: Dividing yourself into twelve parts and becoming as many suns, you then drink up the ocean with your rays.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-041

त्वामिन्द्रमाहुस्त्वं रुद्रस्त्वं विष्णुस्त्वं प्रजापतिः
त्वमग्निस्त्वं मनः सूक्ष्म प्रभुस्त्वं ब्रह्म शाश्वतम्

M. N. Dutt: You are called Indra, you are Vishnu, you are Rudra, (you are) Prajapati, you are fire, you are the subtle mind, you are the lord and the eternal Brahma.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-042

त्वं हंसः सविता भानुरंशुमाली वृषाकपिः
विवस्वान् मिहिरः पूषा मित्रोधर्मस्तथैव च
सहस्ररश्मिरादित्यस्तपनस्त्वं गवाम्पतिः
मार्तण्डोऽर्को रविः सूर्यः शरण्यो दिनकृत् तथा
दिवाकरः सप्तसप्तिर्धामकेशी विरोचनः
आशुगामी तमोघ्नश्च हरिताश्वश्च कीर्त्यसे

M. N. Dutt: You are Hansa, you are Savitri, you are Bhanu, Anshumali, Vrishakapi, Vivasvana, Mihira, Pusha, Mitra and Dharma. You are thousand-rayed sun, you are Tapana, the lord of rays. You are Martanda, Arka, Ravi, Surya, Sharanga, the maker of the day. Dibakara, Saptasapti, Dhamakeshin, Virochana, Ashugami, Tamoghna and Haritashva.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-043

सप्तम्यामथवा षष्ठ्यां भक्त्या पूजां करोति यः
अनिविण्णोऽनहंकारी तं लक्ष्मीर्भजते नरम्

M. N. Dutt: He who reverentially worships you on the sixth or the seventh lunar day with humility of mind obtains the grace of Lakshmi (goddess of wealth.)

Corresponding verse not found in BORI CE

MN DUTT: 02-003-044

न तेषामापदः सन्ति नाधयो व्याधयस्तथा
ये तवानन्यमनसः कुर्वन्त्यर्चनवन्दनम्

M. N. Dutt: Those that adore and worship you with undivided attention are delivered from all dangers, agonies and afflictions.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-045

सर्वरोगविरहिताः सर्वपापविवर्जिताः
तवद्भावभक्ताः सुखिनो भवन्ति चिरजीविनः

M. N. Dutt: Those that believe you in everything becoming freed from all disease and all sins, grow happy in all their life.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-046

त्वं ममापनकामस्य सर्वातिथ्यं चिकीर्षतः
अन्नमन्नपते दातुमभितः श्रद्धयाहसि

M. N. Dutt: O lord of all food, you should grant me abundance of food to entertain all my guests with reverence.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-047

ये च तेऽनुचराः सर्वे पादोपान्तं समाश्रिताः
माठरारुणदण्डाद्यास्तांस्तान् वन्देऽशनिक्षुभान्
क्षुभया सहिता मैत्री याश्चान्या भूतमातरः
ताश्च सर्वा नमस्यामि पान्तु मां शरणागतम्

M. N. Dutt: I bow to all your followers that have taken your feet, (namely) Mathara, Aruna, Danda and others including Asani, Kshubha and others. I also bow to the celestials mothers of all creatures, namely Kshubha and Maitri and to the others of the class. Let them deliver me who am suppliant (at their feet).

Corresponding verse not found in BORI CE

MN DUTT: 02-003-048

वैशम्पायन उवाच एवं स्तुतो महराजा भास्करो लोकभावनः
ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम्
दीप्यमानः स्ववपुषा ज्वलनिव हुताशनः

M. N. Dutt: Vaishampayana said : Thereupon the sun became gratified and that maker of day, self-luminous and blazing like fire, appeared before the Pandava (Yudhishthira).

Corresponding verse not found in BORI CE

MN DUTT: 02-003-049

विवस्वानुवाच यत् तेऽभिलषितं किंचित् तत् त्वं सर्वमवाप्स्यसि
अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः

M. N. Dutt: The Sun said: You shall get all that you desire to have. I shall provide you with food for all the twelve years (of your exile).

Corresponding verse not found in BORI CE

MN DUTT: 02-003-050

गृहणीष्व पिठरं तानं मया दत्त नराधिप
यावद् वय॑ति पाञ्चाली पात्रेणानेन सुव्रत
फलमूलामिषं शाकं संस्कृतं यन्महानसे
चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति
इतश्चतुर्दशे वर्षे भूयो राज्यमवाप्स्यसि

M. N. Dutt: O king, accept this copper vessel that I present you. O man of excellent vows, so long the Panchala excellent vows, so long the Panchala Princess (Draupadi) will hold this vessel without partaking of it contents-fruits, roots, meat and vegetables, cooked in your kitchen-the four kinds of food, shall from this day be (there) inexhaustible. You shall regain your kingdom on the fourteenth year from this.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-051

वैशम्पायन उवाच एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत

M. N. Dutt: Vaishampayana said : Having said this, the deity (Sun) then and there vanished away.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-052

इमं स्तवं प्रयतमनाः समाधिना पठेदिहान्योऽपि वरं समर्थयन्
तत् तस्य दद्याच्च रविर्मनीषितं तदाप्नुयाद् यद्यपि तत् सुदुर्लभम्

M. N. Dutt: He, who with the desire of obtaining a boon, recites this hymn concentrating his mind with ascetic abstraction, obtains it from the sun, however difficult of acquisition it may be.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-053

यश्चेदंधारयेन्नित्यं शृणुयाद् वाप्यभीक्ष्णशः
पुत्रार्थी लभते पुत्रंधनार्थी लभतेधनम्
विद्यार्थी लभते विद्यां पुरुषोऽप्यथवा स्त्रियः

M. N. Dutt: A man or a woman that recites or hears this hymn day after day, if he or she is desirous of a son, obtains one; if desirous of wealth, cbtains it; and if desirous of learning, obtains it. The man or woman who always reads it in the two twlights (early morning and evening).

Corresponding verse not found in BORI CE

MN DUTT: 02-003-054

उभे संध्ये पठेन्नित्यं नारी वा पुरुषो यदि
आपदं प्राप्य मुच्यते बद्धो मुच्येत बन्धनात्

M. N. Dutt: Is delivered from danger and is freed from the bonds. This hymn was given of old to the high-souled Shakra.

BORI CE: 03-003-030

शक्राच्च नारदः प्राप्तो धौम्यश्च तदनन्तरम्
धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान्

MN DUTT: 02-003-055

एतद् ब्रह्मा ददौ पूर्वं शक्राय सुमहात्मने
शक्राच्च नारदः प्राप्तोधौम्यस्तु तदनन्तरम्
धौम्याद् युधिष्ठिरः प्राप्य सर्वान् कामानवाप्तवान्
७८

M. N. Dutt: From Shakra it was obtained by Narada and from Narada by Dhaumya. Receiving it from Dhaumya, Yudhishthira obtained all that he desired.

BORI CE: 03-003-031

सुरपितृगणयक्षसेवितं; ह्यसुरनिशाचरसिद्धवन्दितम्
वरकनकहुताशनप्रभं; त्वमपि मनस्यभिधेहि भास्करम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-003-032

सूर्योदये यस्तु समाहितः पठे;त्स पुत्रलाभं धनरत्नसंचयान्
लभेत जातिस्मरतां सदा नरः; स्मृतिं च मेधां च स विन्दते पराम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-003-033

इमं स्तवं देववरस्य यो नरः; प्रकीर्तयेच्छुचिसुमनाः समाहितः
स मुच्यते शोकदवाग्निसागरा;ल्लभेत कामान्मनसा यथेप्सितान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Home | About | Back to Book 03 Contents | ← Chapter 2 | Chapter 4 →