Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 004

BORI CE: 03-004-001

वैशंपायन उवाच
ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम्
दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-004-002

यत्तेऽभिलषितं राजन्सर्वमेतदवाप्स्यसि
अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-004-003

फलमूलामिषं शाकं संस्कृतं यन्महानसे
चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति
धनं च विविधं तुभ्यमित्युक्त्वान्तरधीयत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-003-056

संग्रामे च जयेन्नित्यं विपुलं चाप्नुयाद् वसु
मुच्यते सर्वपापेभ्यः सूर्यलोकं स गच्छति

M. N. Dutt: It is by the virtue of the hymn one may win victory in a war and acquire immense wealth. Making one freed from all sins, it leads a man to the region of the sun.

BORI CE: 03-004-004

लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित्
जग्राह पादौ धौम्यस्य भ्रातॄंश्चास्वजताच्युतः

MN DUTT: 02-003-057

वैशम्पायन उवाच लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्यधर्मवित्
जचाद पादौधौम्यस्य भ्रातुंश्च परिषस्वजे

M. N. Dutt: The virtuous son of Kunti (Yudhishthira), having obtained the boon, rose from the water. He then took hold of Dhaúmya's feet and then embraced his brothers.

BORI CE: 03-004-005

द्रौपद्या सह संगम्य पश्यमानोऽभ्ययात्प्रभुः
महानसे तदान्नं तु साधयामास पाण्डवः

MN DUTT: 02-003-058

द्रौपद्या सह संगम्य वन्द्यमानस्तया प्रभुः
महानसे तदानीं तु साधयामास पाण्डवः

M. N. Dutt: O lord, the Pandava (Yudhishthira), going to the kitchen with Draupadi and being duly worshipped by her, began to cook food.

BORI CE: 03-004-006

संस्कृतं प्रसवं याति वन्यमन्नं चतुर्विधम्
अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान्

MN DUTT: 02-003-059

संस्कृतं प्रसवं याति स्वल्पमन्नं चतुर्विधम्
अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान्

M. N. Dutt: The food, however little that was cooked, becoming four kinds increased and become inexhaustible. Who them he (Yudhishthira) fed the Brahman.

BORI CE: 03-004-007

भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि
शेषं विघससंज्ञं तु पश्चाद्भुङ्क्ते युधिष्ठिरः
युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती

MN DUTT: 02-003-060

भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि
शेषं विघससंज्ञं तु पश्चाद् भुङ्क्ते युधिष्ठिरः

M. N. Dutt: After the Brahmanas had been fed and his younger brothers also, Yudhishthira himself ate the food that remained and which was called Vighasa.

BORI CE: 03-004-008

एवं दिवाकरात्प्राप्य दिवाकरसमद्युतिः
कामान्मनोऽभिलषितान्ब्राह्मणेभ्यो ददौ प्रभुः

BORI CE: 03-004-009

पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु
यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः

MN DUTT: 02-003-061

युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती
द्रौपद्यां भुज्यमानायां तदन्नं क्षयमेति च
एवं दिवाकरात् प्राप्य दिवाकरसमप्रभः
कामान् मनोऽभिलषितान् ब्राह्मणेभ्योऽददात् प्रभुः
पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु
यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः

M. N. Dutt: After Yudhishthira had partaken his food, the daughter of Prishata (Draupadi) took what remained. After Draupadi had taken her meal, the food became exhausted. The lord (Yudhishthira) as resplendent as the sun thus obtaining the boon from the sun, entertained the Brahmanas agrecable to their wishes. Obedient to his priest, he performed sacrifices with due Mantras and according to the ordinances and Shastras on auspicious lunar days, constellations and conjunctions.

BORI CE: 03-004-010

ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः
द्विजसंघैः परिवृताः प्रययुः काम्यकं वनम्

MN DUTT: 02-003-062

ततः कृतस्वस्त्ययनाधौम्येन सह पाण्डवाः
द्विजसबै परिवृताः प्रययुः काम्यकं वनम्

M. N. Dutt: Thereupon the Pandavas, blessed by the auspicious rites and, accompained by Dhaumya and surrounded by the Brahmanas, set out for the forest of Kamyaka.

Home | About | Back to Book 03 Contents | ← Chapter 3 | Chapter 5 →