Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 005

BORI CE: 03-005-001

वैशंपायन उवाच
वनं प्रविष्टेष्वथ पाण्डवेषु; प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः
धर्मात्मानं विदुरमगाधबुद्धिं; सुखासीनो वाक्यमुवाच राजा

MN DUTT: 02-004-001

वैशम्पायन उवाच वनं प्रविष्टष्वथ पाण्डवेषु प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः
धर्मात्मानं विदुरमगाधबुद्धिं सुखासीनो वाक्यमुवाच राजा

M. N. Dutt: Vaishampayana said: After the departure of the Pandavas to the forest, the son of Ambika (Dhritarashtra) whose knowledge was his eye, became exceedingly sorrowful. The King, seated at his case, thus spoke to the virtuous minded and highly intelligent Vidura.

BORI CE: 03-005-002

प्रज्ञा च ते भार्गवस्येव शुद्धा; धर्मं च त्वं परमं वेत्थ सूक्ष्मम्
समश्च त्वं संमतः कौरवाणां; पथ्यं चैषां मम चैव ब्रवीहि

MN DUTT: 02-004-002

धृतराष्ट्र उवाच प्रज्ञा च ते भार्गवस्येव शुद्धा धर्म च त्वं परमं वेत्थ सूक्ष्मम्
समश्च त्वं सम्मतः कौरवाणां पथ्यं चैषां मम चैव ब्रवीहि

M. N. Dutt: Dhritarashtra said: Your intelligence is as great as that of Bhargava (Shukra), you know all the subtleties of holy Dharma. You look on all the Kurus with and equal eye. Tell me what is good for me and for them (the Kurus).

BORI CE: 03-005-003

एवं गते विदुर यदद्य कार्यं; पौराश्चेमे कथमस्मान्भजेरन्
ते चाप्यस्मान्नोद्धरेयुः समूला;न्न कामये तांश्च विनश्यमानान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-004-003

एवंगते विदुर यदद्य कार्य पौराश्च मे कथमस्मान् भजेरन्
स्तत्त्वं ब्रूयाः साधु कार्याणि वेत्सि

M. N. Dutt: O Vidura, things having taken this course, what should be done by us? I low can we secure the adoration of the citizens? How can we avoid the danger of total annihilation? Tell us what we should do); for you are conversant with all excellent expedients.

BORI CE: 03-005-004

विदुर उवाच
त्रिवर्गोऽयं धर्ममूलो नरेन्द्र; राज्यं चेदं धर्ममूलं वदन्ति
धर्मे राजन्वर्तमानः स्वशक्त्या; पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च

MN DUTT: 02-004-004

विदुर उवाच त्रिवर्गोऽयंधर्ममूलो नरेन्द्र राज्यं चेदंधर्ममूलं वदन्ति
धर्मे राजन् वर्तमानः स्वशक्त्या पुत्रान सर्वान् पाहि पाण्डोः सुतांश्च

M. N. Dutt: Vidura said: O king, Trivarga (Dharma, Artha and Kama) has its foundation on virtue and the sages says that a kingdom also stands on virtue as its basis. O king, therefore cherish with virtue and to your best power on your own sons and those of Pandu.

BORI CE: 03-005-005

स वै धर्मो विप्रलुप्तः सभायां; पापात्मभिः सौबलेयप्रधानैः
आहूय कुन्तीसुतमक्षवत्यां; पराजैषीत्सत्यसंधं सुतस्ते

MN DUTT: 02-004-005

स वैधर्मो विप्रलब्धः सभायां पापात्मभिः सौबलेयप्रधानैः
आहूय कुन्तीसुतमक्षवत्यां पराजैषीत् सत्यसंधं सुतस्ते

M. N. Dutt: Virtue was destroyed by the wicked souls (the Kuru princes) with Subala's son (Shakuni) at their head when your sons invited the virtuous Yudhishthira to play and defeated him at dice.

BORI CE: 03-005-006

एतस्य ते दुष्प्रणीतस्य राज;ञ्शेषस्याहं परिपश्याम्युपायम्
यथा पुत्रस्तव कौरव्य पापा;न्मुक्तो लोके प्रतितिष्ठेत साधु

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-004-006

छेषस्याहं परिपश्याम्युपायम्
मुक्तो लोके प्रतितिष्ठेत साधु

M. N. Dutt: I see this expiation of this dead of utter iniquity. O chief of the Kurus, your son (Duryodhana) may win by it a praise among good men.

BORI CE: 03-005-007

तद्वै सर्वं पाण्डुपुत्रा लभन्तां; यत्तद्राजन्नतिसृष्टं त्वयासीत्
एष धर्मः परमो यत्स्वकेन; राजा तुष्येन्न परस्वेषु गृध्येत्

MN DUTT: 02-004-007

तद् वै सर्वं पाण्डुपुत्रा लभन्तां यत् तद् राजन्नभिसृष्टं त्वयाऽऽसीत्
एषधर्मः परमो यत् स्वकेन राजा तुष्येन्न परस्वेषु गृध्येत्

M. N. Dutt: Let the Pandavas have what is to may given to them by you. The king's morality is that a king should remain content with his own and never covet the possessions of others.

Corresponding verse not found in BORI CE

MN DUTT: 02-004-008

यशो न नश्येज्ज्ञातिभेदश्च न स्याद् धर्मो न स्यानैव चैवं कृते त्वाम्
एतत् कार्यं तव सर्वप्रधान तेषां तुष्टिः शकुनेश्चावमानः

M. N. Dutt: Your good name would not thus suffer; family dissension's would not thus ensue; you will have then no unrighteous act. This is your first duty, (namely) to grace the Pandavas and to disgrace Shakuni.

BORI CE: 03-005-008

एतत्कार्यं तव सर्वप्रधानं; तेषां तुष्टिः शकुनेश्चावमानः
एवं शेषं यदि पुत्रेषु ते स्या;देतद्राजंस्त्वरमाणः कुरुष्व

BORI CE: 03-005-009

अथैतदेवं न करोषि राज;न्ध्रुवं कुरूणां भविता विनाशः
न हि क्रुद्धो भीमसेनोऽर्जुनो वा; शेषं कुर्याच्छात्रवाणामनीके

BORI CE: 03-005-010

येषां योद्धा सव्यसाची कृतास्त्रो; धनुर्येषां गाण्डिवं लोकसारम्
येषां भीमो बाहुशाली च योद्धा; तेषां लोके किं नु न प्राप्यमस्ति

BORI CE: 03-005-011

उक्तं पूर्वं जातमात्रे सुते ते; मया यत्ते हितमासीत्तदानीम्
पुत्रं त्यजेममहितं कुलस्ये;त्येतद्राजन्न च तत्त्वं चकर्थ
इदानीं ते हितमुक्तं न चेत्त्वं; कर्तासि राजन्परितप्तासि पश्चात्

MN DUTT: 02-004-008

यशो न नश्येज्ज्ञातिभेदश्च न स्याद् धर्मो न स्यानैव चैवं कृते त्वाम्
एतत् कार्यं तव सर्वप्रधान तेषां तुष्टिः शकुनेश्चावमानः

MN DUTT: 02-004-009

देतद् राजंस्त्वरमाणः कुरुष्व
तथैतदेवं न करोषि राजन् ध्रुवं कुरूणां भविता विनाशः

MN DUTT: 02-004-010

न हि क्रुद्धो भीमसेनोऽर्जुनो वा शेषं कुर्याच्छात्रवाणामनीके
येषां योद्धा सव्यसाची कृतास्त्रो धनुर्येषां गाण्डिवं लोकसारम्
येषां भीमो बाहुशाली च योद्धा तेषां लोके किं नु न प्राप्यमस्ति
उक्तं पूर्वं जातमात्रे सुते ते मया यत् ते हितमासीत् तदानीम्

MN DUTT: 02-004-011

पुत्रं त्यजेममहितं कुलस्य हितं परं न च तत् त्वं चकर्थ
मेवं कर्ता परितप्तासि पश्चात्

M. N. Dutt: Your good name would not thus suffer; family dissension's would not thus ensue; you will have then no unrighteous act. This is your first duty, (namely) to grace the Pandavas and to disgrace Shakuni. O king, if you wish to restore to you sons the good fortune they have lost this speedily act as I say, O king, if you do not act thus, the Kurus will be soon destroyed. For neither Bhimasena nor Arjuna, if angry, will leave any of the enemies unslain. What is there in the world which is unattainable to those who have amongst their warriors Savyasachi Arjuna well-skilled in war, who possesses the Gandiva, the most powerful of all weapons in the world and who have the mighty Bhimasena warrior. I told you formerly as soon as the son was born, “Abandon this inauspicious child of yours. The good of your race is in it (abandoning).” But you did not accept my advice, if you did as I advised to do, you would not have repented.

Corresponding verse not found in BORI CE

MN DUTT: 02-004-012

यद्येतदेवमनुमन्ता सुतस्ते सम्प्रीयमाणः पाण्डवैरेकराज्यम्
न चेन्निगृहणीष्व सुतं सुखाय

M. N. Dutt: If your son consent to reign just and in peace with the sons of Pandu, you will thus pass your days in happiness and you will not have to repent.

BORI CE: 03-005-012

यद्येतदेवमनुमन्ता सुतस्ते; संप्रीयमाणः पाण्डवैरेकराज्यम्
तापो न ते वै भविता प्रीतियोगा;त्त्वं चेन्न गृह्णासि सुतं सहायैः
अथापरो भवति हि तं निगृह्य; पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये

BORI CE: 03-005-013

अजातशत्रुर्हि विमुक्तरागो; धर्मेणेमां पृथिवीं शास्तु राजन्
ततो राजन्पार्थिवाः सर्व एव; वैश्या इवास्मानुपतिष्ठन्तु सद्यः

BORI CE: 03-005-014

दुर्योधनः शकुनिः सूतपुत्रः; प्रीत्या राजन्पाण्डुपुत्रान्भजन्ताम्
दुःशासनो याचतु भीमसेनं; सभामध्ये द्रुपदस्यात्मजां च

BORI CE: 03-005-015

युधिष्ठिरं त्वं परिसान्त्वयस्व; राज्ये चैनं स्थापयस्वाभिपूज्य
त्वया पृष्टः किमहमन्यद्वदेय;मेतत्कृत्वा कृतकृत्योऽसि राजन्

MN DUTT: 02-004-012

यद्येतदेवमनुमन्ता सुतस्ते सम्प्रीयमाणः पाण्डवैरेकराज्यम्
न चेन्निगृहणीष्व सुतं सुखाय

MN DUTT: 02-004-013

दुर्योधनं त्वहितं वै निगृह्य पाण्डोः पुत्रं कुरुष्वाधिपत्ये
अजातशत्रुर्हि विमुक्तरागो धर्मेणेमां पृथिवीं शास्तु राजन्

MN DUTT: 02-004-014

ततो राजन् पार्थिवाः सर्व एव वैश्या इवास्मानुपतिष्ठन्तु सद्यः
दुर्योधनः शकुनिः सूतपुत्रः प्रीत्या राजन् पाण्डुपुत्रान् भजन्तु

MN DUTT: 02-004-015

याचतु भीमसेनं सभामध्ये दुपदस्यात्मजां च
युधिष्ठिरं त्वं परिसान्त्वयस्व राज्ये चैनं स्थापयस्वाभिपूज्य

MN DUTT: 02-004-016

मेतत् कृत्वा कृतकृत्योऽसि राजन्

M. N. Dutt: If your son consent to reign just and in peace with the sons of Pandu, you will thus pass your days in happiness and you will not have to repent. Putting aside Duryodhana invite the son of Pandu (Yudhishthira) in the sovereignty. Let Ajatashatru (Yudhishthira) who is free from passion, rule the earth virtuously. O king, all the monarchs of the world then like Vaisyas will pay homage to us. O king, let Duryodhana, Shakuni and Suta's son (Karna) gladly wait upon the sons of Pandu. Let Dushasana ask pardon of Bhimasena and of the daughter of Draupada (Draupadi) in open court. After pacifying Yudhishthira, place him on the throne with all respects. O king, asked by you, who else can I advise? If you do this, you will do what is proper.

BORI CE: 03-005-016

धृतराष्ट्र उवाच
एतद्वाक्यं विदुर यत्ते सभाया;मिह प्रोक्तं पाण्डवान्प्राप्य मां च
हितं तेषामहितं मामकाना;मेतत्सर्वं मम नोपैति चेतः

MN DUTT: 02-004-017

धृतराष्ट्र उवाच मिह प्रोक्तं पाण्डवान् प्राप्य मां च
मेतत् सर्वं मम नावैति चेतः

M. N. Dutt: Dhritarashtra said: O Vidura, the worlds you have spoken in this assembly with reference to the Pandavas and myself are for their and not my good. My mind does not approve this.

BORI CE: 03-005-017

इदं त्विदानीं कुत एव निश्चितं; तेषामर्थे पाण्डवानां यदात्थ
तेनाद्य मन्ये नासि हितो ममेति; कथं हि पुत्रं पाण्डवार्थे त्यजेयम्

MN DUTT: 02-004-018

इदं त्विदानी गत एव निश्चितं तेषामर्थे पाण्डवानां यदास्थ! तेनाद्य मन्ये नासि हितो ममेति कथं हि पुत्रं पाण्डवार्थे त्यजेयम्

M. N. Dutt: How have you settled all this in your mind. When you have spoken all this on behalf of the Pandavas. I perceive you are not at all friendly to me. How can I leave my son for the sake of sons of Pandu?

BORI CE: 03-005-018

असंशयं तेऽपि ममैव पुत्रा; दुर्योधनस्तु मम देहात्प्रसूतः
स्वं वै देहं परहेतोस्त्यजेति; को नु ब्रूयात्समतामन्ववेक्षन्

MN DUTT: 02-004-019

असंशयं तेऽपि ममैव पुत्रा दुर्योधनस्तु मम देहात् प्रसूतः
स्वं वै देहं परहेतोस्त्यजोत को नु ब्रूयात् समतामन्ववेक्ष्य

M. N. Dutt: There is no doubt they (the Pandavas) too are my sons, but Duryodhana has spring from my (own) body. Speaking partially how will you advise me to replace my own body for the sake of others?

BORI CE: 03-005-019

स मा जिह्मं विदुर सर्वं ब्रवीषि; मानं च तेऽहमधिकं धारयामि
यथेच्छकं गच्छ वा तिष्ठ वा त्वं; सुसान्त्व्यमानाप्यसती स्त्री जहाति

MN DUTT: 02-004-020

स मां जिह्यं विदुर सर्वं ब्रवीषि मानं च तेऽहमधिकंधारयामि
यथेच्छकं गच्छ वा तिष्ठ वा त्वं सुसान्त्व्यमानाप्यसती स्त्री जहाति

M. N. Dutt: Vidura, though I hold you in great esteem, (yet I must say) all that you have said is crooked. Stay (here) or go (away) as you please. However an unchaste wife is assured, she forsakes her husband.

BORI CE: 03-005-020

वैशंपायन उवाच
एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्य;दन्तर्वेश्म सहसोत्थाय राजन्
नेदमस्तीत्यथ विदुरो भाषमाणः; संप्राद्रवद्यत्र पार्था बभूवुः

MN DUTT: 02-004-021

वैशम्पायन उवाच दन्तर्वेश्म सहसोत्थाय राजन्
नेदमस्तीत्यथ विदुरो भाषमाणः सम्प्राद्रवद् यत्र पार्था बभूवुः

M. N. Dutt: Vaishampayana said : O king, having said this, Dhritarashtra suddenly rose and went into the inner apartments. Saying "this race is doomed", Vidura (also) went away where the sons of Fandu were.

Home | About | Back to Book 03 Contents | ← Chapter 4 | Chapter 6 →