Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 009

BORI CE: 03-009-001

व्यास उवाच
धृतराष्ट्र महाप्राज्ञ निबोध वचनं मम
वक्ष्यामि त्वा कौरवाणां सर्वेषां हितमुत्तमम्

MN DUTT: 02-008-001

व्यास उवाच धृतराष्ट्र महाप्राज्ञ निबोध वचनं मम
वक्ष्यामि त्वां कौरवाणां सर्वेषां हितमुत्तमम्

M. N. Dutt: Vyasa said: O greatly wise Dhritarashtra, hear my words. I shall tell you what will be the great good of all the Kurus.

BORI CE: 03-009-002

न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम्
निकृत्या निर्जिताश्चैव दुर्योधनवशानुगैः

MN DUTT: 02-008-002

न मे प्रियं महाबाहो यद् गताः पाण्डवा वनम्
निकृत्या निकृताश्चैव दुर्योधनपुरोगमैः

M. N. Dutt: O mighty-armed hero, it has not pleased me that the Pandavas have gone to the forest, having been dishonestly defeated by Duryodhana and others.

BORI CE: 03-009-003

ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे
विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत

MN DUTT: 02-008-003

ते स्मरन्तः परिक्लेशान् वर्षे पूर्णे त्रयोदशे
विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत

M. N. Dutt: O descendant of Bharata, on the expiration of the thirteenth year, recollecting all their woes, they may shower virulent poisons on the Kurus.

BORI CE: 03-009-004

तदयं किं नु पापात्मा तव पुत्रः सुमन्दधीः
पाण्डवान्नित्यसंक्रुद्धो राज्यहेतोर्जिघांसति

MN DUTT: 02-008-004

तदयं किं नु पापात्मा तव पुत्रः सुमन्दधी
पाण्डवान् नित्यसंक्रुद्धो राज्यहेतोर्जिघांसति

M. N. Dutt: Why does your wicked-minded and sinful son angrily want to kill the Pandavas for the sake of the kingdom?

BORI CE: 03-009-005

वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः
वनस्थांस्तानयं हन्तुमिच्छन्प्राणैर्विमोक्ष्यते

MN DUTT: 02-008-005

वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः
वनस्थांस्तानयं हन्तुमिच्छन् प्राणान् विमोक्ष्यति

M. N. Dutt: Let the fool be checked; let your son remain quiet. In attempting to kill them (the Pandavas) now living in the forest, he will loose his own life.

BORI CE: 03-009-006

यथाह विदुरः प्राज्ञो यथा भीष्मो यथा वयम्
यथा कृपश्च द्रोणश्च तथा साधु विधीयताम्

MN DUTT: 02-008-006

यथा हि विदुर: प्राज्ञो यथा भीष्मो यथा वयम्
यथा कृपश्च द्रोणश्च तथा साधुर्भवानपि

M. N. Dutt: You are as pious as the wise Vidura, Bhishma, myself, Kripa or Drona.

BORI CE: 03-009-007

विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः
अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः

MN DUTT: 02-008-007

विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः
अधर्म्यमयशस्यं च मा राजन् प्रतिपद्यताम्

M. N. Dutt: O greatly intelligent man, dissension with relatives is improper. It is sinful and reprehensible. O king, you should desist from it.

BORI CE: 03-009-008

समीक्षा यादृशी ह्यस्य पाण्डवान्प्रति भारत
उपेक्ष्यमाणा सा राजन्महान्तमनयं स्पृशेत्

MN DUTT: 02-008-008

समीक्षा यादृशी ह्यस्य पाण्डवान् प्रति भारत
उपेक्ष्यमाणा स राजन् महान्तमनयं स्पृशेत्

M. N. Dutt: O descendant of Bharata, he (Duryodhana) looks towards the Pandavas with such jealousy that unless you interfere, great harm will be the consequence.

BORI CE: 03-009-009

अथ वायं सुमन्दात्मा वनं गच्छतु ते सुतः
पाण्डवैः सहितो राजन्नेक एवासहायवान्

BORI CE: 03-009-010

ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः
यदि स्यात्कृतकार्योऽद्य भवेस्त्वं मनुजेश्वर

MN DUTT: 02-008-009

अथवायं सुमन्दात्मा वनं गच्छतु ते सुतः
पाण्डैवः सहितो राजन्नेक एवासहायवान्
ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः
यदि स्यात् कृतकार्योऽद्य भवेस्त्वं मनुजेश्वर

M. N. Dutt: Or let this wicked son of yours go to the forest alone and unaccompanied. O king, O lord of men, if the Pandavas, from association with him, feel an attachment for your son, then good fortune will be yours.

BORI CE: 03-009-011

अथ वा जायमानस्य यच्छीलमनुजायते
श्रूयते तन्महाराज नामृतस्यापसर्पति

BORI CE: 03-009-012

कथं वा मन्यते भीष्मो द्रोणो वा विदुरोऽपि वा
भवान्वात्र क्षमं कार्यं पुरा चार्थोऽतिवर्तते

MN DUTT: 02-008-010

अथवा जायमानस्य यच्छीलमनुजायते
श्रूयते तन्महाराज नामृतस्यापसर्पति
कथं वा मन्यते भीष्मो द्रोणोऽथ विदुरोऽपि वा
भवान् वात्र क्षमं कार्य पुरा वोऽर्थोऽभिवर्धते

M. N. Dutt: O great king, it has been heard that a man's nature derived from his birth does not leave him till death. What do Bhishma, Drona and Vidura think? What do you think? What id proper should be done at once, else your purpose will ever remain unrealised.

Home | About | Back to Book 03 Contents | ← Chapter 8 | Chapter 10 →