Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 008

BORI CE: 03-008-001

वैशंपायन उवाच
श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम्
धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः

MN DUTT: 02-007-001

वैशम्पायन उवाच श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम्
धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः

M. N. Dutt: Vaishampayana said : Having heard that Vidura had returned and minded son of Dhritarashtra (Duryodhana) began to burn in grief.

BORI CE: 03-008-002

स सौबलं समानाय्य कर्णदुःशासनावपि
अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः

MN DUTT: 02-007-002

स सौबलेयमानाय्य कर्णदुःशासनौ तथा
अब्रवीद् वचनं राजा प्रविश्याबुद्धिजं तमः

M. N. Dutt: His intelligence, (fully) clouded by ignorance, he summoned the son of Subala (Shakuni), Karna and Dushashana and thus spoke to them.

BORI CE: 03-008-003

एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य संमतः
विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः

MN DUTT: 02-007-003

एष प्रत्यागतो मन्त्रोधृतराष्ट्रस्यधीमतः
विदुरः पाण्डुपुत्राणां सुहृद् विद्वान् हिते रतः

M. N. Dutt: Duryodhana said : The intelligent minister of Dhritarashtra (Vidura) has returned. The learned Vidura is the friend of the sons of Pandu and he is ever engaged in doing good to them.

BORI CE: 03-008-004

यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति
पाण्डवानयने तावन्मन्त्रयध्वं हितं मम

MN DUTT: 02-007-004

यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति
पाण्डवानयने तावन्मन्त्रयध्वं हितं मम

M. N. Dutt: So long Vidura does not succeed to induce him (Dhritarashtra) to bring back the Pandavas, let us think what may benefit us.

BORI CE: 03-008-005

अथ पश्याम्यहं पार्थान्प्राप्तानिह कथंचन
पुनः शोषं गमिष्यामि निरासुर्निरवग्रहः

MN DUTT: 02-007-005

अथ पश्याम्यहं पार्थान् प्राप्तानिह कथंचन
पुनः शोषं गमिष्यामि निरम्बुर्निरवग्रहः

M. N. Dutt: If ever I see the sons of Pritha (the Pandavas) returned to the city, I shall again be emaciated by abandoning food and drink.

BORI CE: 03-008-006

विषमुद्बन्धनं वापि शस्त्रमग्निप्रवेशनम्
करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे

MN DUTT: 02-007-006

विषमुद्बन्धनं चैव शस्त्रमग्निप्रवेशनम्
करिष्ये न हि तानृद्धान् पुनर्द्रष्टुमिहोत्सहे

M. N. Dutt: I shall either take poison or hang myself; (I shall) either enter a pyre or kill myself with my own weapon. I shall not be able to see (endure) their (the Pandavas') prosperity.

BORI CE: 03-008-007

शकुनिरुवाच
किं बालिषां मतिं राजन्नास्थितोऽसि विशां पते
गतास्ते समयं कृत्वा नैतदेवं भविष्यति

MN DUTT: 02-007-007

शकुनिरुवाच किं बालिशमतिं राजन्नास्थितोऽसि विशाम्पते
गतास्ते समयं कृत्वा नैतदेवं भविष्यति

M. N. Dutt: Shakuni said: O king, O ruler of the world, what folly has taken possession of you? They have gone (to the forest) after making a pledge. Therefore what you fear can never take place.

BORI CE: 03-008-008

सत्यवाक्ये स्थिताः सर्वे पाण्डवा भरतर्षभ
पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित्

MN DUTT: 02-007-008

सत्यवाक्यस्थिताः सर्वे पाण्डवा भरतर्षभ
पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित्

M. N. Dutt: O best of the Bharata race, all the Pandavas follow the path of truth. They will never accept your father's words.

BORI CE: 03-008-009

अथ वा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम्
निरस्य समयं भूयः पणोऽस्माकं भविष्यति

MN DUTT: 02-007-009

अथवा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम्
निरस्य समयं सर्वे पणोऽस्माकं भविष्यति

M. N. Dutt: If however they accept thein (the words of your father) and again come to the city, violating their vow, this will be our conduct.

BORI CE: 03-008-010

सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः
छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः

MN DUTT: 02-007-010

सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः
छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः

M. N. Dutt: Assuming an aspect of neutrality and in apparent obedience to the will of the king (Dhritarashtra), we, keeping our counsels to ourselves, will closely watch the Pandavas.

BORI CE: 03-008-011

दुःशासन उवाच
एवमेतन्महाप्राज्ञ यथा वदसि मातुल
नित्यं हि मे कथयतस्तव बुद्धिर्हि रोचते

MN DUTT: 02-007-011

दुःशासन उवाच एवमेतन्महाप्राज्ञ यथा वदसि मातुल
नित्यं हि मे कथयतस्तव बुद्धिर्विरोचते

M. N. Dutt: Dushashana said: O greatly intelligent uncle, it is exactly as you say. The words of wisdom you utter always recommend themselves to me.

BORI CE: 03-008-012

कर्ण उवाच
काममीक्षामहे सर्वे दुर्योधन तवेप्सितम्
ऐकमत्यं हि नो राजन्सर्वेषामेव लक्ष्यते

MN DUTT: 02-007-012

कर्ण उवाच काममीक्षामहे सर्वे दुर्योधन तवेप्सितम्
ऐकमत्यं हि नो राजन् सर्वेषामेव लक्षये

M. N. Dutt: Karna said: O Duryodhana, all of us scek to accomplish your wish. O king, I observe unanimity of opinion amongst us all.

Corresponding verse not found in BORI CE

MN DUTT: 02-007-013

नाममिष्यन्ति तेधीरा अकृत्वा कालसंविदम्
आगमिष्यन्ति चेन्मोहात् पुन तेन ताञ्जय

M. N. Dutt: These self-controlled men (the Pandavas) will never return without living in the exile) the promised period. If however they come from delusion, defeat them again at dice.

BORI CE: 03-008-013

वैशंपायन उवाच
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा
नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः

MN DUTT: 02-007-014

वैशम्पायन उवाच एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा
नातिहृष्टमनाः क्षिप्रेमभवत् स पराङ्मुखः

M. N. Dutt: Vaishampayana said : Having been thus addressed by Karna, king Duryodhana with cheerless heart turned his face (from them).

BORI CE: 03-008-014

उपलभ्य ततः कर्णो विवृत्य नयने शुभे
रोषाद्दुःशासनं चैव सौबलेयं च तावुभौ

BORI CE: 03-008-015

उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना
अहो मम मतं यत्तन्निबोधत नराधिपाः

MN DUTT: 02-007-015

उपलभ्य ततः कर्णो विवृत्य नयने शुभे
रोषाद् दुःशासनं चैव सौबलं च तमेव च
उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना
अथो मम मतं यत् तु तन्निबोधत भूमिपाः

M. N. Dutt: Marking all this, Karna expanding his beautiful eyes and vehemently moving his arms and limbs, spoke, thus in great anger to Dushashana, to the son of Subala (Shakuni) and to him (Duryodhana) "O ruler of land, know what is my opinion.

BORI CE: 03-008-016

प्रियं सर्वे चिकीर्षामो राज्ञः किंकरपाणयः
न चास्य शक्नुमः सर्वे प्रिये स्थातुमतन्द्रिताः

MN DUTT: 02-007-016

प्रियं सर्वे करिष्यामो राज्ञः किङ्करपाणयः
न चास्य शक्नुमः स्थातुं प्रिये सर्वे ह्यतन्द्रिताः

M. N. Dutt: We all wait with joined hands like the servants of the king (Duryodhana). We must do what is agreeable to him. But we are not always able to seek his welfare with promptness and activity.

BORI CE: 03-008-017

वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः
गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान्

MN DUTT: 02-007-017

वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः
गच्छामः सहिता हन्तुं पाण्डवान् वनगोचरान्

M. N. Dutt: Let us now, attired in our armours and armed with our weapons, mount on our chariot and go in a body to kill the Pandavas now living in the forest.

BORI CE: 03-008-018

तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम्
निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम्

MN DUTT: 02-007-018

तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम्
निर्विवादा भविष्यन्तिधार्तराष्ट्रास्तथा वयम्

M. N. Dutt: When they (the Pandavas) will be rooted out and when will go to the unknown journey, both ourselves and the sons of Dhritarashtra will be in (eternal) peace.

BORI CE: 03-008-019

यावदेव परिद्यूना यावच्छोकपरायणाः
यावन्मित्रविहीनाश्च तावच्छक्या मतं मम

MN DUTT: 02-007-019

यावदेव परिघूना यावच्छोकपरायणाः
यावन्मित्रविहीनाश्च तावच्छक्या मतं मम

M. N. Dutt: As long as they are in distress, as long as they are in sorrow and as long as they are destitute of allies and friends, so long we will be able to destroy them. This is my opinion."

BORI CE: 03-008-020

तस्य तद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः
बाढमित्येव ते सर्वे प्रत्यूचुः सूतजं तदा

MN DUTT: 02-007-020

तस्य तद् वचनं श्रुत्वा पूजयन्तः पुनः पुनः
बाढमित्येव ते सर्वे प्रत्यूचुः सतजं तदा

M. N. Dutt: Having heard his these words, they repeatedly applauded him and they all replied to the Suta's son (Karna) saying “Excellent”, "Excellent".

BORI CE: 03-008-021

एवमुक्त्वा तु संक्रुद्धा रथैः सर्वे पृथक्पृथक्
निर्ययुः पाण्डवान्हन्तुं संघशः कृतनिश्चयाः

MN DUTT: 02-007-021

एवमुक्त्वा सुसंरब्धा रथैः सर्वे पृथक्पृथका निर्ययुः पाण्डवान् हन्तुं सहिताः कृतनिश्चयाः

M. N. Dutt: Having said this, each of them being full of hopes of success separately mounted their chariots. They then started in a body with the resolve of killing the Pandavas.

BORI CE: 03-008-022

तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनस्तदा
आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा

MN DUTT: 02-007-022

तान् प्रस्थितान् परिज्ञाय कृष्णद्वैपायनः प्रभुः
आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा

M. N. Dutt: Knowing by his spiritual eyes that they had gone away (to kill the Pandavas), that lord, the pure-souled Krishna Dvaipayana (Vyasa), came.

BORI CE: 03-008-023

प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः
प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरः

MN DUTT: 02-007-023

प्रतिषिध्याथ तान् सर्वान् भगवाँल्लोकपूजितः
प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरम्

M. N. Dutt: The illustrious lord, ever worshipped by all the world, commanded them to stop. He then soon appeared before the king whose knowledge was his eye sitting at his ease.

Home | About | Back to Book 03 Contents | ← Chapter 7 | Chapter 9 →