Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 011

BORI CE: 03-011-001

धृतराष्ट्र उवाच
एवमेतन्महाप्राज्ञ यथा वदसि नो मुने
अहं चैव विजानामि सर्वे चेमे नराधिपाः

MN DUTT: 02-010-001

धृतराष्ट्र उवाच एवमेतन्महाप्राज्ञ यथा वदसि नो मुने
अहं चैव विजानामि सर्वे चेमे नराधिपाः

M. N. Dutt: Dhritarashtra said: O greatly intelligent Rishi, it is exactly as you say. I know it well, as do all these kings.

BORI CE: 03-011-002

भवांस्तु मन्यते साधु यत्कुरूणां सुखोदयम्
तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने

MN DUTT: 02-010-002

भवांश्च मन्यते साधु यत् कुरूणां महोदयम्
तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां पुने

M. N. Dutt: O Rishi, what you consider beneficial for the Kurus was pointed out to me by Vidura, Bhishma and Drona.

BORI CE: 03-011-003

यदि त्वहमनुग्राह्यः कौरवेषु दया यदि
अनुशाधि दुरात्मानं पुत्रं दुर्योधनं मम

MN DUTT: 02-010-003

यदि त्वहमनचाह्यः कौरव्येषु दया यदि
अन्वशाधि दुरात्मानं पुत्रं दुर्योधनं मम

M. N. Dutt: If I deserve your grace and if you have kindness for the Kurus, then teach my wicked son Duryodhana (to be good).

BORI CE: 03-011-004

व्यास उवाच
अयमायाति वै राजन्मैत्रेयो भगवानृषिः
अन्वीय पाण्डवान्भ्रातॄनिहैवास्मद्दिदृक्षया

MN DUTT: 02-010-004

व्यास उवाच अयमायाति वै राजन् मैत्रेयो भगवानृषिः
अन्विष्य पाण्डवान् भ्रातृनिहैत्यस्मद्दिदृक्षया

M. N. Dutt: Vyasa said: O king, after having seen the Pandava brothers, there comes the illustrious. Rishi Maitreya with the desire of seeing us.

BORI CE: 03-011-005

एष दुर्योधनं पुत्रं तव राजन्महानृषिः
अनुशास्ता यथान्यायं शमायास्य कुलस्य ते

MN DUTT: 02-010-005

एष दुर्योधनं पुत्रं तव राजन् महानृषिः
अनुशास्ता यथान्यायं शमायास्य कुलस्य च

M. N. Dutt: O king, this great Rishi will admonish your son Duryodhana for the sake of the welfare of this race.

BORI CE: 03-011-006

ब्रूयाद्यदेष राजेन्द्र तत्कार्यमविशङ्कया
अक्रियायां हि कार्यस्य पुत्रं ते शप्स्यते रुषा

MN DUTT: 02-010-006

ब्रूयाद् यदेष कौरव्य तत् कार्यमविशङ्कया
अक्रियायां तु कार्यस्य पुत्रं ते शप्स्यते रुषा

M. N. Dutt: O descendant of Kuru, what he will advise should be done without any hesitation, for if what he will recommend is not done, the Rishi will curse your son in anger.

BORI CE: 03-011-007

वैशंपायन उवाच
एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत
पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः

MN DUTT: 02-010-007

वैशम्पायन उवाच एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यता पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः

M. N. Dutt: Vaishampayana said : Having said this, Vyasa went away and Maitreya came there. The king with his sons received with all respect.

BORI CE: 03-011-008

दत्त्वार्घ्याद्याः क्रियाः सर्वा विश्रान्तं मुनिपुंगवम्
प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः

MN DUTT: 02-010-008

अर्ध्याद्याभिः क्रियाभिर्वै विश्रान्तं मुनिसत्तमम्
प्रश्रयेणाब्रवीद् राजाधृतराष्ट्रोऽम्बिकासुतः

M. N. Dutt: That way-worn chief of the Rishis, by offering him Arghya and performing other rites. The son of Ambika, king Dhritarashtra, then asked him these questions.

BORI CE: 03-011-009

सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले
कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः

MN DUTT: 02-010-009

सुखेनागमनं कच्चिद् भगवन् कुरुजाङ्गलान्
कच्चित् कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः

M. N. Dutt: Dhritarashtra said: O illustrious one, has your journey from the Kurujangal been a pleasant one? Are the heroes, the five Pandava brothers, living happily (there)?

BORI CE: 03-011-010

समये स्थातुमिच्छन्ति कच्चिच्च पुरुषर्षभाः
कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति

MN DUTT: 02-010-010

समये स्थातुमिच्छन्ति कच्चिच्च भरतर्षभाः
कच्चित् कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति

M. N. Dutt: Do those foremost (heroes) of the Kuru race intend to pass all the time (they have pledged?) Will the brotherly affection of the Kurus remain unimpaired?

BORI CE: 03-011-011

मैत्रेय उवाच
तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलम्
यदृच्छया धर्मराजं दृष्टवान्काम्यके वने

MN DUTT: 02-010-011

मैत्रेय उवाच तीर्थयात्रामनुकामन् प्राप्तोऽस्मि कुरुजाङ्गलान्
यदृच्छयाधर्मराजं दृष्टवान् काम्यके वने

M. N. Dutt: Maitreya said : Setting out on a pilgrimage, I arrived at the Kurujangala. I suddenly met there Dharmaraja (Yudhishthira) in the forest of Kamyaka.

BORI CE: 03-011-012

तं जटाजिनसंवीतं तपोवननिवासिनम्
समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो

MN DUTT: 02-010-012

तं जटाजिनसंवीतं तपोवननिवासिनम्
समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो

M. N. Dutt: Attiring himself in deer skin and wearing matted locks, he is living in the forest in asceticism. O lord, many Rishis have assembled there to see him.

BORI CE: 03-011-013

तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम्
अनयं द्यूतरूपेण महापायमुपस्थितम्

MN DUTT: 02-010-013

तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम्
अनयं द्यूतरूपेण महाभयमुपस्थितम्

M. N. Dutt: O great king, it was there that I heard of the grave errors that your sons liave committed and also of the approaching) calamity and fearful danger that have arisen from gambling.

BORI CE: 03-011-014

ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया
सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो

MN DUTT: 02-010-014

कौरवाणामवेक्षया
सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो

M. N. Dutt: Therefore, I have come to you for the good of the Kurus. O lord, my affection for you is great and I am always pleased with you.

BORI CE: 03-011-015

नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति
यदन्योन्येन ते पुत्रा विरुध्यन्ते नराधिप

MN DUTT: 02-010-015

ततोऽहं त्वामनुप्राप्तः नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति
यदन्योन्येन ते पुत्रा विरुध्यन्ते कथंचन

M. N. Dutt: O king, when yourself and Bhishma are (still) alive, it is not proper that your sons should quarrel amongst themselves.

BORI CE: 03-011-016

मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान्
किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे

MN DUTT: 02-010-016

मेढीभूतः स्वयं राजन् निग्रहे प्रग्रहे भवान्
किमर्थमनयं घोरमुत्पद्यन्तमुपेक्षसे

M. N. Dutt: O king, you are (as it were) the stake at which bulls are tied. You are competent to punish and reward. Why do you then overlook this great evil that is about to overtake all?

BORI CE: 03-011-017

दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन
तेन न भ्राजसे राजंस्तापसानां समागमे

MN DUTT: 02-010-017

दस्यूनामिव यद् वृत्तं सभायां कुरुनन्दन
तेन न भ्राजसे राजस्तापसानां समागमे

M. N. Dutt: O descendant of Kuru, O king, as these wrongs have been perpetrated in your Sabha, wrongs that are like the acts of thieves, you cannot shine in the assembly of ascetics.

BORI CE: 03-011-018

वैशंपायन उवाच
ततो व्यावृत्य राजानं दुर्योधनममर्षणम्
उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः

MN DUTT: 02-010-018

वैशम्पायन उवाच ततो व्यावृत्य राजानं दुर्योधनममर्षणम्
उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः

M. N. Dutt: Vaishampayana said : Thereupon turning to the angry Duryodhana, the illustrious Rishi Maitreya spoke to him thus in soft words.

BORI CE: 03-011-019

दुर्योधन महाबाहो निबोध वदतां वर
वचनं मे महाप्राज्ञ ब्रुवतो यद्धितं तव

MN DUTT: 02-010-019

मैत्रेय उवाच दुर्योधन महाबाहो निबोध वदतां वर
वचनं मे महाभाग ब्रुवतो यद्धितं तव

M. N. Dutt: Maitreya said : O mighty-armed Duryodhana, O best of all eloquent me.l, O blessed one, listen to the words I utter for your good.

BORI CE: 03-011-020

मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः
पाण्डवानां कुरूणां च लोकस्य च नरर्षभ

MN DUTT: 02-010-020

मा दुहः पाण्डवान् राजन् कुरुष्व प्रियमात्मनः
पाण्डवानां कुरूणां च लोकस्य च नरर्षभ

M. N. Dutt: O king, do not quarrel with the Pandavas. O best of men, thus accomplish the good of your own, of the Pandavas, of the Kurus and of all the world.

BORI CE: 03-011-021

ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः
सर्वे नागायुतप्राणा वज्रसंहनना दृढाः

MN DUTT: 02-010-021

ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः
सर्वे नागायुतप्राणा वज्रसंहनना दृढाः

M. N. Dutt: All these foremost of men (the Pandavas) are heroes of great prowess in war. They are endued with strength of ten thousand elephants; their bodies are as hard as the thunder.

BORI CE: 03-011-022

सत्यव्रतपराः सर्वे सर्वे पुरुषमानिनः
हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम्
हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः

MN DUTT: 02-010-022

सत्यव्रतधराः सर्वे सर्वे पुरुषमानिनः
हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम्
हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः

M. N. Dutt: They are all truthful and proud of their manliness. They have killed the enemies of the celestials, the Rakshasas, who are able to assume.any from at will. (The Rakshasas) such as were headed by Hidimba, Baka and Kirmira.

BORI CE: 03-011-023

इतः प्रच्यवतां रात्रौ यः स तेषां महात्मनाम्
आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः

BORI CE: 03-011-024

तं भीमः समरश्लाघी बलेन बलिनां वरः
जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा

BORI CE: 03-011-025

पश्य दिग्विजये राजन्यथा भीमेन पातितः
जरासंधो महेष्वासो नागायुतबलो युधि

MN DUTT: 02-010-023

इतः प्रद्रवतां रात्रौ यः स तेषां महात्मनाम्
आवृत्य मार्ग रौद्रात्मा तस्थौ गिरिरिवाचलः
तं भीमः समरश्लाघी बलेन बलिनां वरः
जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा
पश्य दिग्विजये राजन् यथा भीमेन पातितः
जरासंधो महेष्वासो नागायुतबलो युधि
सम्बन्धी वासुदेवश्च श्याला: सर्वे च पार्षताः

M. N. Dutt: When departing from this place, he (Kirmira) of fearful soul obstructed in the night the path of those high-souled ones like an immovable hill, that foremost of all strong men, Bhima, ever delighting in fight. Killed him like a beast, as a tiger kills a small deer. O king, see how Bhima, when out for conquest, killed. The great bow-man Jarasandha who possessed the strength of ten thousand elephants. Related (as they are) with Vasudeva (Krishna) and having sons of Prishata (Draupada) as their brother-in-law.

BORI CE: 03-011-026

संबन्धी वासुदेवश्च येषां श्यालश्च पार्षतः
कस्तान्युधि समासीत जरामरणवान्नरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-011-027

तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ
कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः

MN DUTT: 02-010-024

कस्तान् युधि समासीत जरामरणवान् नरः
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ
कुरु मे वचनं राजन् मा मन्युवशमन्वगाः

M. N. Dutt: Who is there such a hero who being subject to old age and death will cope with them? O best of the Bharata race, let there be peace between you and the Pandavas. Follow my advice; surrender not yourself to danger.

BORI CE: 03-011-028

एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशां पते
ऊरुं गजकराकारं करेणाभिजघान सः

BORI CE: 03-011-029

दुर्योधनः स्मितं कृत्वा चरणेनालिखन्महीम्
न किंचिदुक्त्वा दुर्मेधास्तस्थौ किंचिदवाङ्मुखः

BORI CE: 03-011-030

तमशुश्रूषमाणं तु विलिखन्तं वसुंधराम्
दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत्

BORI CE: 03-011-031

स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः
विधिना संप्रयुक्तश्च शापायास्य मनो दधे

BORI CE: 03-011-032

ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः
मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम्

BORI CE: 03-011-033

यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि
तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि

MN DUTT: 02-010-025

वैशम्पायन उवाच एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशाम्पते
ऊरूं गजकराकारं करेणाभिजधान सः
दुर्योधनः स्मितं कृत्वा चरणेनोल्लिखन् महीम्

MN DUTT: 02-010-026

न किंचिदुक्त्वा दुर्मेधास्तस्थौ किंचिदवाङ्मुखः तमशुश्रूषमाणं तु विलिखन्तं वसुंधराम्
दृष्ट्वा दुर्योधनं राजन् मैत्रेयं कोप आविशत्
स कोपवशमापनो मैत्रेयो मुनिसत्तमः

MN DUTT: 02-010-027

विधिना सम्प्रणुदितः शापायास्य मनो दधे
ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः
मैत्रेयोधार्तराष्ट्रं तमशपद् दुष्टचेतसम्
यस्मात् त्वं मामनादृत्य नेमां वाचं चिकीर्षसि
तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि

M. N. Dutt: Vaishampayana said : O king, having been thus addressed by Maitreya, Duryodhana slapped his thigh which resembled the trunk of an elephant and he then smilingly began to scratch the ground with his foot. That wicked wretch (Duryodhana) did not speak a word, but he hung down his head. O king, seeing Duryodhana thus offer an insult to him by silently scratching the earth (by his foot), Maitreya became angry. That best of Rishis, Maitreya, overwhelmed with anger. And, as if commissioned by fate set his mind to curse him. Thereupon touching water and with eyes red in anger. Maitreya cursed the evil-minded son of Dhritarashtra, saying, "Since slighting my words you decline to follow my advice, you shall soon reap the fruit of your this insolence.

BORI CE: 03-011-034

त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत्
यत्र भीमो गदापातैस्तवोरुं भेत्स्यते बली

MN DUTT: 02-010-028

त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत्
तत्र भीमो गदाधातैस्तवोरुं भेत्स्यते बली

M. N. Dutt: In the great war which will spring out of the wrongs perpetrated by you (on the Pandavas) the mighty Bhima shall smash your that thigh with a blow of his club.

BORI CE: 03-011-035

इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः
प्रसादयामास मुनिं नैतदेवं भवेदिति

MN DUTT: 02-010-029

इत्येवमुक्ते वचनेधृतराष्ट्रो महीपतिः
प्रसादयामास मुनि नैतदेवं भवेदिति

M. N. Dutt: When the Rishi had thus spoken, the ruler of earth, Dhritarashtra, began to gratify the Rishi, so that what he had said may not happen.

BORI CE: 03-011-036

मैत्रेय उवाच
शमं यास्यति चेत्पुत्रस्तव राजन्यथा तथा
शापो न भविता तात विपरीते भविष्यति

MN DUTT: 02-010-030

मैत्रेय उवाच शमं यास्यति चेत् पुत्रस्तव राजन् यदा तदा
शापो न भविता तात विपरीते भविष्यति

M. N. Dutt: Maitreya said : O king, if your son make peace (with the Pandavas) then, O child, my curse will not take effect. Otherwise it would.

BORI CE: 03-011-037

वैशंपायन उवाच
स विलक्षस्तु राजेन्द्र दुर्योधनपिता तदा
मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः

MN DUTT: 02-010-031

वैशम्पायन उवाच विलक्षयंस्तु राजेन्द्रो दुर्योधनपिता तदा
किर्मीरः कथं भीमेन पातितः

M. N. Dutt: Vaishampayana said : The king of kings, the father of Duryodhana (Dhritarashtra), thus averting the curse, asked Maitreya (to tell him) how Kirmira had been kiiled by Bhima.

BORI CE: 03-011-038

मैत्रेय उवाच
नाहं वक्ष्याम्यसूया ते न ते शुश्रूषते सुतः
एष ते विदुरः सर्वमाख्यास्यति गते मयि

MN DUTT: 02-010-032

मैत्रेय उवाच नाहं वक्ष्यामि ते भूयो न ते सुश्रूषते सुतः
एष ते विदुरः सर्वमाख्यास्यति गते मयि

M. N. Dutt: Maitreya said: I shall not again speak to you as my words are not accepted by your son. When I shall go away. Vidura will tell you all.

BORI CE: 03-011-039

वैशंपायन उवाच
इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम्
किर्मीरवधसंविग्नो बहिर्दुर्योधनोऽगमत्

MN DUTT: 02-010-033

वैशम्पायन उवाच इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथाऽऽगतम्
किर्मीरवधसंविग्नो बहिर्दुर्योधनो ययौ

M. N. Dutt: Vaishampayana said : Having said this, Maitreya went away whence he came. Duryodhana (also) went away much agitated by the thought of the death of Kirmira.

Home | About | Back to Book 03 Contents | ← Chapter 10 | Chapter 12 →