Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 012

BORI CE: 03-012-001

धृतराष्ट्र उवाच
किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम्
रक्षसा भीमसेनस्य कथमासीत्समागमः

MN DUTT: 02-011-001

धृतराष्ट्र उवाच किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम्
रक्षसा भीमसेनस्य कथमासीत् समागमः

M. N. Dutt: Dhritarashtra said: O Khattva, I desire to hear (the account) of the destruction of Kirmira. Tell me how the encounter between Bhimasena and the Rakshasa (Kirmira) took place.

BORI CE: 03-012-002

विदुर उवाच
शृणु भीमस्य कर्मेदमतिमानुषकर्मणः
श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः

MN DUTT: 02-011-002

विदुर उवाच शृणु भीमस्य कर्मेदमतिमानुषकर्मणः
श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः

M. N. Dutt: Vidura said: Hear that feat of Bhimasena of superhuman deeds. I have heard of it in my conversation with them.

BORI CE: 03-012-003

इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः
जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम्

MN DUTT: 02-011-003

इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः
जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद् वनम्

M. N. Dutt: O king of kings, having been defeated at dice, the Pandavas departed from this place. Travelling for three days and three nights, they arrived at a forest, called Kamyaka.

BORI CE: 03-012-004

रात्रौ निशीथे स्वाभीले गतेऽर्धसमये नृप
प्रचारे पुरुषादानां रक्षसां भीमकर्मणाम्

BORI CE: 03-012-005

तद्वनं तापसा नित्यं शेषाश्च वनचारिणः
दूरात्परिहरन्ति स्म पुरुषादभयात्किल

MN DUTT: 02-011-004

रात्रौ निशीथे त्वाभीले गतेऽर्धसमये नृप
प्रचारे पुरुषादानां रक्षसां घोरकर्मणाम्
तद् वनं तापसा नित्यं गोपाश्च वनचारिणः
दूरात् परिहरन्ति स्म पुरुषादभयात् किल

M. N. Dutt: O king, after the dreadful hours of midnight were passed and when all nature fell asleep, then man-eating Rakshasass of fearful deeds began to wander. (Therefore) the ascetics, the cowherds and other rangers of forest used to shun that forest for the fear of the cannibals.

BORI CE: 03-012-006

तेषां प्रविशतां तत्र मार्गमावृत्य भारत
दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यदृश्यत

MN DUTT: 02-011-005

तेषां प्रविशतां तत्र मार्गमावृत्य भारत
दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यपद्यत

M. N. Dutt: O descendant of Bharata, as they (the Pandavas) were entering that forest, a fearful Rakshasas with flaming eyes stood before them with a lighted brand and obstructed their path.

BORI CE: 03-012-007

बाहू महान्तौ कृत्वा तु तथास्यं च भयानकम्
स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः

MN DUTT: 02-011-006

बाहू महान्तौ कृत्वा तु तथाऽऽस्यं च भयानकम् स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः

M. N. Dutt: With out-stretched arms and terrible face he stood obstructing the way on which those perpetuators of the Kuru race (the Pandavas) were proceeding.

BORI CE: 03-012-008

दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम्
सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम्

MN DUTT: 02-011-007

स्पष्टाष्टदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम्
सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम्

M. N. Dutt: With his eight teeth stretching out, with his copper-coloured eyes, with the hair of his head blazing and standing erect, he looked like a mass of clouds, mingled with the rays of the sun, charged with lightning and adorned with a flock of cranes (flying underneath those clouds).

BORI CE: 03-012-009

सृजन्तं राक्षसीं मायां महारावविराविणम्
मुञ्चन्तं विपुलं नादं सतोयमिव तोयदम्

MN DUTT: 02-011-008

सृजन्तं राक्षसी मायां महानादनिनादितम्
मुञ्चन्तं विपुलान् नादान् सतोयमिव तोयदम्

M. N. Dutt: Uttering fearful yells and roaring like clouds charged with rain, he spread the Rakshasas illusion.

BORI CE: 03-012-010

तस्य नादेन संत्रस्ताः पक्षिणः सर्वतोदिशम्
विमुक्तनादाः संपेतुः स्थलजा जलजैः सह

MN DUTT: 02-011-009

तस्य नादेन संत्रस्ताः पक्षिण: सर्वतोदिशम्
विमुक्तनादाः सम्पेतुः स्थलजा जलजैः सह

M. N. Dutt: Being terrified by his yells, birds along with other creatures that live on land or in water utterring cries of fear dropped down in all directions.

BORI CE: 03-012-011

संप्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम्
तद्वनं तस्य नादेन संप्रस्थितमिवाभवत्

MN DUTT: 02-011-010

सम्प्रद्रुतमृगद्वीपिमहिषर्भसमाकुलम्
तद् वनं तस्य नादेन सम्प्रस्थितमिवाभवत्

M. N. Dutt: In consequence of the deers, the leopards and the buffaloes and the bears flying in all directions, it appeared as if the forest itself was in motion.

BORI CE: 03-012-012

तस्योरुवाताभिहता ताम्रपल्लवबाहवः
विदूरजाताश्च लताः समाश्लिष्यन्त पादपान्

MN DUTT: 02-011-011

तस्योरूवाताभिहतास्ताम्रपल्लवबाहवः
विदूरजाताश्च लताः समाश्लिष्यन्ति पादपान्

M. N. Dutt: Blown by the wind raised by his thighs, creepers growing at a great distance from that place seemed to embrace in alarm the tree of coppery leaves.

BORI CE: 03-012-013

तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः
रजसा संवृतं तेन नष्टर्क्षमभवन्नभः

MN DUTT: 02-011-012

तस्मिन् क्षणेऽथ प्रववौ मारुतो भृशदारुणः
रजसा संवृतं तेन नष्टज्योतिरभून्नभः

M. N. Dutt: At that time a violent wind began to blow and the sky became darkened with the dust that covered it.

BORI CE: 03-012-014

पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः
पञ्चानामिन्द्रियाणां तु शोकवेग इवातुलः

MN DUTT: 02-011-013

पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः
पञ्चानामिन्द्रियाणां तु शोकावेश इवातुलः

M. N. Dutt: As grief is the greatest enemy of the objects of the five senses, so that unknown foe appeared to the five Pandavas.

BORI CE: 03-012-015

स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान्
आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः

MN DUTT: 02-011-014

स दृष्ट्वा पाण्डवान् दूरात् कृष्णाजिनसमावृतान् आवृणोत् तद्वनद्वारं मैनाक इव पर्वतः

M. N. Dutt: Seeing from a distance the Pandavas clad in black deer skin, he obstructed their path through the forest like the Mainaka mountain.

BORI CE: 03-012-016

तं समासाद्य वित्रस्ता कृष्णा कमललोचना
अदृष्टपूर्वं संत्रासान्न्यमीलयत लोचने

MN DUTT: 02-011-015

तं समासाद्य वित्रस्ता कृष्णा कमललोचना
अदृष्टपूर्वं संत्रासान्यमीलयत लोचने

M. N. Dutt: At the sight of that fearful creature rever seen by her before, the lotus-eyed Krishna (Draupadi), being much terrified, closed her eyes.

BORI CE: 03-012-017

दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा
पञ्चपर्वतमध्यस्था नदीवाकुलतां गता

MN DUTT: 02-011-016

दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा
पञ्चपर्वतमप्यस्था नदीवाकुलतां गता

M. N. Dutt: She whose hair was dishevelled by the hand of Dushashana stood in the midst of the Pandavas like an agitated river amid five hills.

BORI CE: 03-012-018

मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः
इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम्

MN DUTT: 02-011-017

मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः
इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम्

M. N. Dutt: Seeing her overwhelmed with fear, the five Pandavas supported her, as the (five) senses influenced by desire are supported by the worldly objects.

BORI CE: 03-012-019

अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम्
रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः
पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान्

BORI CE: 03-012-020

स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः
काममूर्तिधरः क्षुद्रः कालकल्पो व्यदृश्यत

BORI CE: 03-012-021

तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः
को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम्

BORI CE: 03-012-022

प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम्
अहं बकस्य वै भ्राता किर्मीर इति विश्रुतः

MN DUTT: 02-011-018

अथ तां राक्षसी मायामुत्थितां घोरदर्शनाम्
रक्षोनैर्विविधैर्मन्त्रैर्बोम्यः सम्यक्प्रयोजितैः
पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान्
स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः
काममूर्तिधरः क्रूरः कालकल्पो व्यदृश्यत
तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः

MN DUTT: 02-011-019

को भवान् कस्य वा किं ते क्रियता कार्यमुच्यताम्
प्रत्युवाचाथ तद् रक्षोधर्मराज युधिष्ठिरम्

MN DUTT: 02-011-020

अहं बकस्य वै भ्राता किसर इति विश्रुतः
वनेऽस्मिन् काम्यके शून्ये निवसामि गतज्वरः

M. N. Dutt: (Thereupon) the greatly powerful Dhaumya destroyed in the presence of the sons of Pandu, the fearful Rakshasas illusion by applying various Mantras calculated to destroy the Rakshasass. Seeing his illusion destroyed, that Rakshasas of crooked ways, who was capable of assuming any form at will, expanded his eyes in anger and he appeared like Death himself. Then the greatly intelligent Yudhishthira thus spoke to him. “Who and whose are you? Say what we shall do. “That Rakshasas thus replied to Dharmaraja Yudhishthira. I am the brother of Baka and I am known by the name of Kirmira. I live in this uninhabited Kamyaka forest in comfort and ease.

BORI CE: 03-012-023

वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः
युधि निर्जित्य पुरुषानाहारं नित्यमाचरन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-012-024

के यूयमिह संप्राप्ता भक्ष्यभूता ममान्तिकम्
युधि निर्जित्य वः सर्वान्भक्षयिष्ये गतज्वरः

MN DUTT: 02-011-021

युधि निर्जित्य पुरुषानाहारं नित्यमाचरन्
के यूयमभिसम्प्राप्ता भक्ष्यभूता ममान्तिकम्
युधि निर्जित्य वः सर्वान् भक्षयिष्ये गतज्वरः

M. N. Dutt: Defeating men in battle I always eat them. Who are you that have come before me as my food? Defeating you all in battle, I shall eat you in comfort.

BORI CE: 03-012-025

युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः
आचचक्षे ततः सर्वं गोत्रनामादि भारत

MN DUTT: 02-011-022

वैशम्पायन उवाच युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः
आचचक्षे ततः सर्वं गोत्रनामादि भारत

M. N. Dutt: Vaishampayana said : O descendant of Bharata, having heard the words of that wretch, Yudhishthira told him his name and lineage.

BORI CE: 03-012-026

पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः
सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः

BORI CE: 03-012-027

हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः
वनमभ्यागतो घोरमिदं तव परिग्रहम्

MN DUTT: 02-011-023

युधिष्ठिर उवाच पाण्डवोधर्मराजोऽहं यदि ते श्रोत्रमागतः
सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः
हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः
वनमभ्यागतो घोरमिदं तव परिग्रहम्

M. N. Dutt: Yudhishthira said : I am the son of Pandu, Dharmaraja (Yudhishthira); you may have heard of me. Deprived of my kingdom, I with my brothers, Bhima, Arjuna and others have come in my wanderings to this fearful forest which is your dominion. I desire to pass the period of my exile here.

BORI CE: 03-012-028

किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम
उपपादितमद्येह चिरकालान्मनोगतम्

BORI CE: 03-012-029

भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः
चरामि पृथिवीं कृत्स्नां नैनमासादयाम्यहम्

BORI CE: 03-012-030

सोऽयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम्
अनेन हि मम भ्राता बको विनिहतः प्रियः

BORI CE: 03-012-031

वेत्रकीयगृहे राजन्ब्राह्मणच्छद्मरूपिणा
विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम्

MN DUTT: 02-011-024

विदुर उवाच किर्मीरस्तवब्रवीदेनं दिष्ट्या देवैरिदं मम
उपपादितमोह चिरकालान्मनोगतम्
भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः
चराम पृथिवीं कृत्स्नां नैनं चासादयाम्यहम्

MN DUTT: 02-011-025

सोऽयमासादितो दिष्ट्या भ्रातृहा काक्षितश्चिरम् अनेन हि मम भ्राता बको विनिहतः प्रियः
वैत्रकीयवने राजन् ब्राह्मणच्छद्मरूपिणा
विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम्

M. N. Dutt: Vidura said: Kirmira replied, “By good luck, Fate has accomplished today my long cherished desire. With weapons upraised, I have been continually wandering over the earth with the object of killing Bhima. But I did not find him. By good luck that slayer of my brother (Baka) whom I have been seeking so long has come before me. O king, it is he who, in the disguise of a Brahmana, killed my beloved brother Baka in the Vetrakeja forest. Through his knowledge of skill only. He has no strength of arms.

BORI CE: 03-012-032

हिडिम्बश्च सखा मह्यं दयितो वनगोचरः
हतो दुरात्मनानेन स्वसा चास्य हृता पुरा

MN DUTT: 02-011-026

हिडिम्बश्च सखा मह्यं दयितो वनगोचरः
हतो दुरात्मनानेन स्वसा चास्य हृता पुरा

M. N. Dutt: My friend Hidimba, who lived in the forest. Was forinerly killed by this wretch; and he then took possession of his sister.

BORI CE: 03-012-033

सोऽयमभ्यागतो मूढो ममेदं गहनं वनम्
प्रचारसमयेऽस्माकमर्धरात्रे समास्थिते

MN DUTT: 02-011-027

सोऽयमभ्यागतो मूढो ममेदं गहनं वनम्
प्रचारसमयेऽस्माकमर्धरात्रे स्थिते स मे

M. N. Dutt: That fool has now come to my this deep forest. At a time when the night is half-spent and when we wander about.

BORI CE: 03-012-034

अद्यास्य यातयिष्यामि तद्वैरं चिरसंभृतम्
तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा

MN DUTT: 02-011-028

अद्यास्य यातयिष्यामि तद् वैरं चिरसम्भृतम्
तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा

M. N. Dutt: I shall today kill him; and (I shall now) wreak my vengeance on my old enemy. I shall gratify (the manes) of Baka with plentiful blood of his (body).

BORI CE: 03-012-035

अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च
शान्तिं लब्धास्मि परमां हत्व राक्षसकण्टकम्

MN DUTT: 02-011-029

अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च
शान्तिं लब्धास्मि परमां हत्वा राक्षसकण्टकम्

M. N. Dutt: I shall today be freed from my debts which I owe to my friend and brother. I shall obtain great peace by killing today this enemy of the Rakshasas.

BORI CE: 03-012-036

यदि तेन पुरा मुक्तो भीमसेनो बकेन वै
अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर

MN DUTT: 02-011-030

यदि तेन पुरा मुक्तो भीमसेनो बकेन वै
अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर

M. N. Dutt: If Bhima was formerly allowed to escape from the hands of Baka. O Yudhishthira, I shall today devour him in your presence.

BORI CE: 03-012-037

एनं हि विपुलप्राणमद्य हत्वा वृकोदरम्
संभक्ष्य जरयिष्यामि यथागस्त्यो महासुरम्

MN DUTT: 02-011-031

एनं हि विपुलप्राणमद्य हत्वा वृकोदरम्
सम्भक्ष्य जरयिष्यामि यथागस्त्यो महासुरम्

M. N. Dutt: Killing this huge bodied Vrikodara (Bhima) today. I shall eat him up and digest him as Agasta did the great Asura (Vatapi).

BORI CE: 03-012-038

एवमुक्तस्तु धर्मात्मा सत्यसंधो युधिष्ठिरः
नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम्

MN DUTT: 02-011-032

एवमुक्तस्तुधर्मात्मा सत्यसंधो युधिष्ठिरः
नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम्

M. N. Dutt: Having been thus addressed, the virtuousminded and stead-fast in his pledges, Yudhishthira, saying “It cannot be," rebuked the Rakshasas in anger.

BORI CE: 03-012-039

ततो भीमो महाबाहुरारुज्य तरसा द्रुम
दशव्याममिवोद्विद्धं निष्पत्रमकरोत्तदा

MN DUTT: 02-011-033

ततो भीमो महाबाहुरारुज्य तरसा दुमम्
दशव्याममथोद्विद्धं निष्पत्रमकरोत् तदा

M. N. Dutt: Thereupon the mighty armed Bhima soon tore up a tree. Of the length of ten Vyamas and stripped it of its leaves.

BORI CE: 03-012-040

चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम्
निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः

MN DUTT: 02-011-034

चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम्
निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः

M. N. Dutt: Within a twinkle of an eye the ever victorious Arjuna stringed the Gandiva (bow) of the force of the thunder.

BORI CE: 03-012-041

निवार्य भीमो जिष्णुं तु तद्रक्षो घोरदर्शनम्
अभिद्रुत्याब्रवीद्वाक्यं तिष्ठ तिष्ठेति भारत

MN DUTT: 02-011-035

निवार्य भीमो जिष्णुं तं तद् रक्षो मेघनि:स्वनम्
अभिद्रुत्याब्रवीद् वाक्यं तिष्ठ तिष्ठेति भारत

M. N. Dutt: Making Vishnu (Arjuna) desist, Bhima said to that Rakshasas in a voice as that of the roaring louds “Stay, Stay."

BORI CE: 03-012-042

इत्युक्त्वैनमभिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः
निष्पिष्य पाणिना पाणिं संदष्टोष्ठपुटो बली
तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा

BORI CE: 03-012-043

यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि
पातयामास वेगेन कुलिशं मघवानिव

BORI CE: 03-012-044

असंभ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत
चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव

BORI CE: 03-012-045

तदुदस्तमलातं तु भीमः प्रहरतां वरः
पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत्

BORI CE: 03-012-046

किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम्
दण्डपाणिरिव क्रुद्धः समरे प्रत्ययुध्यत

BORI CE: 03-012-047

तद्वृक्षयुद्धमभवन्महीरुहविनाशनम्
वालिसुग्रीवयोर्भ्रात्रोर्यथा श्रीकाङ्क्षिणोः पुरा

MN DUTT: 02-011-036

इत्युक्त्वैनमतिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः
निष्पिष्य पाणिना पाणिं संदष्टौष्ठपुटो बली
तमभ्यधावद् वेगेन भीमो वृक्षायुधस्तदा
यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि
पातयामास वेगेन कुलिशं मघवानिव
असम्भ्रान्तं तु तद् रक्षः समरे प्रत्यदृश्यत

MN DUTT: 02-011-037

चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव
तदुदस्तमलातं तु भीमः प्रहरतां वरः
पदा सव्येन चिक्षेप तद् रक्षः पुनराव्रजत्
किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम्
दण्डपाणिरिव क्रुद्धः समरे प्रत्यधावत
तद् वृक्षयुद्धमभवन्महीरुहविनाशनम्
वालिसुग्रीवयोर्धात्रोर्यथा स्त्रीकाक्षिणोः पुरा

M. N. Dutt: Saying this, the Pandava Bhima tightened the cloth round his waist in anger. Rubbing his palms and biting his nether lips, the heroic Bhima, armed with the tree, rushed towards him. As Maghavata (Indra) hurls his thunderbolt, so he (Bhima) made it (the tree), which was like the mace of Yama, descend with force on his (Kirmira's) head. The Rakshasas was seen to stand in the battle unmoved. He hurled his lighted brand (at Bhima) which was as flaming as the lightning. But that foremost of all warriors (Bhima) turned it off with his left foot and it then went back towards Rakshasas. Kirmira also, suddenly tearing up a tree, himself angrily rushed to fight with the Pandava (Bhima) like mace bearing Yama. That battle, so destructive to the trees, looked like that of the old one which was fought for the sake of a woman between Bali and Sugriva.

BORI CE: 03-012-048

शीर्षयोः पतिता वृक्षा बिभिदुर्नैकधा तयोः
यथैवोत्पलपद्मानि मत्तयोर्द्विपयोस्तथा

MN DUTT: 02-011-038

शीर्षयोः पतिता वृक्षा बिभिदु:कधा तयोः
यथैवौत्पलपत्राणि मत्तयोर्द्विपयोस्तथा

M. N. Dutt: The trees, struck at the heads (of the two combatants), were broken into minute pieces, like lotus-stalks thrown on the temples of mad elephants.

BORI CE: 03-012-049

मुञ्जवज्जर्जरीभूता बहवस्तत्र पादपाः
चीराणीव व्युदस्तानि रेजुस्तत्र महावने

BORI CE: 03-012-050

तद्वृक्षयुद्धमभवत्सुमुहूर्तं विशां पते
राक्षसानां च मुख्यस्य नराणामुत्तमस्य च

MN DUTT: 02-011-039

मुञ्जवज्जर्जरीभूता बहवस्तत्र पादपाः
चीराणीव व्युदस्तानि रेजुस्तत्र महावने
तद् वृक्षयुद्धमभवन्मुहूर्तं भरतर्षभ
राक्षसानां च मुख्यस्य नराणामुत्तमस्य च

M. N. Dutt: In that great forest innumerable trees, crushed like reeds, lay scattered like rags. O best of the Bharata race, that fight with trees between that foremost of Rakshasass (Kirmira) and that best of men (Bhima) lasted but for a moment.

BORI CE: 03-012-051

ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः
प्राहिणोद्राक्षसः क्रुद्धो भीमसेनश्चचाल ह

MN DUTT: 02-011-040

ततः शिलां समुक्षिप्य भीमस्य युधि तिष्ठतः
प्राहिणोद् राक्षसः क्रुद्धो भीमश्च न चचाल ह

M. N. Dutt: Thereupon the angry Rakshasas hurled a stone at Bhima standing in the fight, but Bhima did not waver.

BORI CE: 03-012-052

तं शिलाताडनजडं पर्यधावत्स राक्षसः
बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम्

MN DUTT: 02-011-041

तं शिलाताडनजडं पर्यधावत राक्षसः
बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम्

M. N. Dutt: Thereupon as Rahu goes to devour the sun, shadowing his rays with out-stretched arms, so did the Rakshasas rush upon Bhima who had remained firm under the blow that was inflicted by the (Rakshasass) with the stone.

BORI CE: 03-012-053

तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम्
उभावपि चकाशेते प्रयुद्धौ वृषभाविव

MN DUTT: 02-011-042

तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम्
उभावपि चकाशेते प्रवृद्धौ वृषभाविव

M. N. Dutt: Grappling and dragging each other in various ways, they appeared like two infuriated bulls struggling with each other.

BORI CE: 03-012-054

तयोरासीत्सुतुमुलः संप्रहारः सुदारुणः
नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः

MN DUTT: 02-011-043

तयोरासीत् सुतुमुलः सम्प्रहारः सुदारुणः
नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः

M. N. Dutt: Or like two mighty tigers armed with teeth and claws. The fight between them was fierce and hard.

BORI CE: 03-012-055

दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः
कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः

MN DUTT: 02-011-044

दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः
कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः

M. N. Dutt: Vrikodara (Bhima), being proud of his strength of arms and conscious of Krishna's (Draupadi's) looking at him and remembering their disgrace at the hand of Duryodhana, began to swell in vigour.

BORI CE: 03-012-056

अभिपत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः
मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखः

BORI CE: 03-012-057

तं चाप्याथ ततो रक्षः प्रतिजग्राह वीर्यवान्
तमाक्षिपद्भीमसेनो बलेन बलिनां वरः

MN DUTT: 02-011-045

अभिपद्य च बाहुभ्यां प्रत्यगृहणादमर्षितः
मातङ्गमिव मातङ्गः प्रभिन्नकरटामुखम्
स चाप्येनं ततो रक्षः प्रतिजग्राह वीर्यवान्
तमाक्षिपद् भीमसेनो बलेन बलिनां वरः

M. N. Dutt: Inflamed with wrath, Bhima seized the Rakshasas by his arms as one elephant in rut seizes another. The mighty Rakshasas also in his turn seized his adversary, but that foremost of all warriors Bhimasena threw the cannibal down with violence.

BORI CE: 03-012-058

तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा
शब्दः समभवद्घोरो वेणुस्फोटसमो युधि

BORI CE: 03-012-059

अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः
धूनयामास वेगेन वायुश्चण्ड इव द्रुमम्

MN DUTT: 02-011-046

तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा
शब्दः समभवद् घोरो वेणुस्फोटसमो युधि
अथैनमाक्षिप्य बलाद् गृह्य मध्ये वृकोदरः
धूनयामास वेगेन वायुश्चण्ड इव दुमम्

M. N. Dutt: The sounds that rose from those mighty combatants pressing each others hands were fearful. They resembled the sounds of splittering bamboo's. Hurling the Rakshasas down. Vrikodar seized him forcibly by the waist and he then began to shake him, as trees are shaken by the wind.

BORI CE: 03-012-060

स भीमेन परामृष्टो दुर्बलो बलिना रणे
व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम्

MN DUTT: 02-011-047

स भीमेन परामृष्टो दुर्बलो बलिना रणे
व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम्

M. N. Dutt: Having been thus seized by the mighty Bhima, he became weakened in the fight with that strong man. But thus being shaken he still pressed the Pandava (Bhima) with all his strength.

BORI CE: 03-012-061

तत एनं परिश्रान्तमुपलभ्य वृकोदरः
योक्त्रयामास बाहुभ्यां पशुं रशनया यथा

MN DUTT: 02-011-048

तत एनं परिश्रान्तमुपलक्ष्य वृकोदरः
योक्त्रयामास बाहुभ्यां पशुं रशनया यथा

M. N. Dutt: Finding him (the Rakshasas) fatigued, Vrikodara (Bhima) twined his own arm round the body of the enemy, as one binds a beast with a cord.

BORI CE: 03-012-062

विनदन्तं महानादं भिन्नभेरीसमस्वनम्
भ्रामयामास सुचिरं विस्फुरन्तमचेतसम्

MN DUTT: 02-011-049

विनदन्तं महानादं भिन्नभेरीस्वनं बली
भ्रामयामास सुचिरं विस्फुरन्तमचेतसम्

M. N. Dutt: The monster then roared fearfully like a trumpet out of order. But the hero (Bhima) whirled him for a long time, till he became insensible.

BORI CE: 03-012-063

तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः
प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत्

MN DUTT: 02-011-050

तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः
प्रगृह्य तरसा दो• पशुमारममारयत्

M. N. Dutt: Finding the Rakshasas exhausted the son of Pandu, (Bhima) took him up on his arms without loss of time and he then killed him like a beast.

BORI CE: 03-012-064

आक्रम्य स कटीदेशे जानुना राक्षसाधमम्
अपीडयत बाहुभ्यां कण्ठं तस्य वृकोदरः

MN DUTT: 02-011-051

आक्रम्य च कटीदेशे जानुना राक्षसाधमम्
पीडयामास पाणिभ्यां कण्ठं तस्य वृकोदरः

M. N. Dutt: Placing his knees on the breast of that wretch of Rakshasass and seizing his throat, Vrikodara (Bhima) began to press his neck.

BORI CE: 03-012-065

अथ तं जडसर्वाङ्गं व्यावृत्तनयनोल्बणम्
भूतले पातयामास वाक्यं चेदमुवाच ह

MN DUTT: 02-011-052

अथ जर्जरसर्वाङ्गं व्यावृत्तनयनोल्वणम्
भूतले भ्रामयामास वाक्यं चेदमुवाच ह

M. N. Dutt: Then dragging along on the earth the bruised body of the Rakshasas whose eye-lids were about to close, Bhima spoke thus.

BORI CE: 03-012-066

हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम्
करिष्यसि गतश्चासि यमस्य सदनं प्रति

MN DUTT: 02-011-053

हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम्
करिष्यसि गतश्चापि यमस्य सदनं प्रति

M. N. Dutt: “O sinful wretch, you will no more have to wine away the tears of Hidimba and Baka, for you too are going to the abode of Yama.”

BORI CE: 03-012-067

इत्येवमुक्त्वा पुरुषप्रवीर;स्तं राक्षसं क्रोधविवृत्तनेत्रः
प्रस्रस्तवस्त्राभरणं स्फुरन्त;मुद्भ्रान्तचित्तं व्यसुमुत्ससर्ज

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-011-054

स्तं राक्षसं क्रोधपरीतचेताः
मुद्घान्तचित्तं व्यसुमुत्ससज

M. N. Dutt: Having said this and seeing the Rakshasas destitute of clothes and ornaments and insensible, that foremost of men, his heart filled with wrath left him dead.

BORI CE: 03-012-068

तस्मिन्हते तोयदतुल्यरूपे; कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः
भीमं प्रशस्याथ गुणैरनेकै;र्हृष्टास्ततो द्वैतवनाय जग्मुः

MN DUTT: 02-011-055

तस्मिन् हते तोयदतुल्यरूपे कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः
भीमं प्रशरयाथ गुणैरनेकैहृष्टास्ततो द्वैतवनाय जग्मुः

M. N. Dutt: When that cloud-coloured Rakshasas was killed, the son of the great king (Pandu i.e. Yudhishthira) praised Bhima for his many qualities. And then placing Krishna (Draupadi) in their front, they set out for the forest of Daitya.

BORI CE: 03-012-069

एवं विनिहतः संख्ये किर्मीरो मनुजाधिप
भीमेन वचनात्तस्य धर्मराजस्य कौरव

MN DUTT: 02-011-056

विदुर उवाच एवं विनिहतः संख्ये किर्मीरो मनुजाधिप
भीमेन वचनात् तस्यधर्मराजस्य कौरव

M. N. Dutt: O ruler of men, O descendant of Kuru, it was thus that Kirmira was killed by Bhima at the command of Dharmaraja (Yudhishthira).

BORI CE: 03-012-070

ततो निष्कण्टकं कृत्वा वनं तदपराजितः
द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह

MN DUTT: 02-011-057

ततो निष्कण्टकं कृत्वा वनं तदपराजितः
द्रौपद्या सहधर्मज्ञो वसतिं तामुवास ह

M. N. Dutt: Having made the forest free from its pest, the invincible and virtuous man (Yudhishthira) lived with Draupadi there in their abode.

BORI CE: 03-012-071

समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः
प्रहृष्टमनसः प्रीत्या प्रशशंसुर्वृकोदरम्

MN DUTT: 02-011-058

समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः
प्रहृष्टमनसः प्रीत्या प्रशशंसुर्वृकोदरम्

M. N. Dutt: Comforting Draupadi, those foremost of heroes of the Bharata race with glad hearts praised Vrikodara cheerfully.

BORI CE: 03-012-072

भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः
विविशुस्तद्वनं वीराः क्षेमं निहतकण्टकम्

MN DUTT: 02-011-059

भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः
विविशुस्ते वनं वीराः क्षेमं निहतकण्टकम्

M. N. Dutt: After the Rakshasas had been killed by the strength of arms of Bhima, the heroes. (the Pandavas) entered that peaceful forest (now) being free from its pest.

BORI CE: 03-012-073

स मया गच्छता मार्गे विनिकीर्णो भयावहः
वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः

MN DUTT: 02-011-060

स मया गच्छता मार्गे विनिकीर्णो भयावहः
वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः

M. N. Dutt: Passing through that great forest, I saw the body of the wicked and fearful Rakshasas lying killed by Bhima's prowess.

BORI CE: 03-012-074

तत्राश्रौषमहं चैतत्कर्म भीमस्य भारत
ब्राह्मणानां कथयतां ये तत्रासन्समागताः

MN DUTT: 02-011-061

तत्राश्रौषमहं चैतत् कर्म भीमस्य भारत
ब्राह्मणानां कथयतां ये तत्रासन् समागताः

M. N. Dutt: O descendant of Bharata, I heard there (in the forest) of this great deed of Bhima from the Brahmanas who had assembled there (round the Pandavas).

BORI CE: 03-012-075

वैशंपायन उवाच
एवं विनिहतं संख्ये किर्मीरं राक्षसोत्तमम्
श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा

MN DUTT: 02-011-062

वैशम्पायन उवाच एवं विनिहतं संख्ये किर्मीरं रक्षसां वरम्
श्रुत्वाध्यानपरो राजा निशश्वासार्तवत् तदा

M. N. Dutt: Vaishampayana said : Having thus heard of the account of the destruction of that foremost of Rakshasas, Kirinira, the king (Dhritarashtra) sighed in sorrow and became absorbed in thought.

Home | About | Back to Book 03 Contents | ← Chapter 11 | Chapter 13 →