Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 013

BORI CE: 03-013-001

वैशंपायन उवाच
भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह
पाण्डवान्दुःखसंतप्तान्समाजग्मुर्महावने

MN DUTT: 02-012-001

वैशम्पायन उवाच भोजाः प्रव्रजिताञ्छ्रुत्वा वृष्णयश्चान्धकैः सह
पाण्डवान् दुःखसंतप्तान् समाजग्मुर्महावने

M. N. Dutt: Vaishampayana said : Having heard that the Pandavas had been banished, the Bhojas with the Vrishnis and the Andhakas went to the afflicted Pandavas in the great forest.

BORI CE: 03-013-002

पाञ्चालस्य च दायादा धृष्टकेतुश्च चेदिपः
केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः

BORI CE: 03-013-003

वने तेऽभिययुः पार्थान्क्रोधामर्शसमन्विताः
गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन्

MN DUTT: 02-012-002

पाञ्चालस्य च दायादोधृष्टकेतुश्च चेदिपः
केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः
वने द्रष्टुं ययुः पार्थान् क्रोधामर्षसमन्विताः
गर्हयन्तोधार्तराष्ट्रान् किं कुर्म इति चाब्रुवन्

M. N. Dutt: The relatives of (the king) Panchala, Dhristadyumna, the king of Chedi and the greatly powerful and renowned brothers, the Kaikeyas. Went to see the sons of Pritha in the forest. Their heart inflamed with wrath, they reproaching the sons of Dhritarashtra said, “What should we do?”

BORI CE: 03-013-004

वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः
परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम्

MN DUTT: 02-012-003

वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः
परिवार्योपविविशुर्धर्मराज युधिष्ठिरम्
अभिवाद्य कुरुश्रेष्ठं विषण्णः केशवोऽब्रवीत्

M. N. Dutt: All those foremost of Kshatriyas with Vasudeva (Krishna) at their head sat around Dharmaraja Yudhishthira. Saluting that chief of the Kurus, Keshava (Krishna) spoke thus in sorrow.

BORI CE: 03-013-005

वासुदेव उवाच
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम्

MN DUTT: 02-012-004

वासुदेव उवाच दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम्

M. N. Dutt: Krishna said: The earth will drink the will drink the blood of Duryodhana, Karna, Shakuni and the fourth (of their allies) Dushashana.

BORI CE: 03-013-006

ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम्
निकृत्योपचरन्वध्य एष धर्मः सनातनः

MN DUTT: 02-012-005

एतान् निहत्य समरे ये च तस्य पदानुगाः
तांश्च सर्वान् विनिर्जित्य सहितान् सनराधिपान्
ततः सर्वेऽभिषिञ्चामोधर्मराज युधिष्ठिरम्
निकृत्योपचरन् वध्य एषधर्मः सनातनः

M. N. Dutt: Killing all these and defeating all their followers and royal allies. We shall all install Dharmaraja Yudhishthira (on the throne). The crafty men deserve to be slain. This is 'eternal morality.

BORI CE: 03-013-007

वैशंपायन उवाच
पार्थानामभिषङ्गेण तथा क्रुद्धं जनार्दनम्
अर्जुनः शमयामासा दिधक्षन्तमिव प्रजाः

BORI CE: 03-013-008

संक्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फल्गुनः
कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः

BORI CE: 03-013-009

पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः
प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः

MN DUTT: 02-012-006

वैशम्पायन उवाच पार्थानामभिषङ्गेण तथा क्रुद्धं जनार्दनम्
अर्जुनः शमयामास दिधक्षन्तमिव प्रजाः
संक्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फाल्गुनः
कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः
पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः
प्रजापतिपतेविष्णोर्लोकनाथस्यधीमतः

M. N. Dutt: Vaishampayana said : Jarsardana (Krishna) became angry for the wrongs done to the sons of Pritha and he seemed bent upon consuming all created things. But Arjuna tried to pacify him. Seeing Keshava (Krishna) angry, Falguni (Arjuna) began to recite the feats achieved in his former lives by that soul of all things who is immeasurable, who is the eternal one of infinite energy, the lord of Prajapati, the supreme ruler of the world and the greatly wise Vishnu.

BORI CE: 03-013-010

अर्जुन उवाच
दश वर्षसहस्राणि यत्रसायंगृहो मुनिः
व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने

MN DUTT: 02-012-007

अर्जुन उवाच दश वर्षसहस्राणि यत्रसायंगृहो मुनिः
व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने

M. N. Dutt: Arjuna said: O Krishna, in the days of yore, you had wandered on the Gandhamadana mountain for ten thousand years as a Fatrashayanagriha Rishi.

BORI CE: 03-013-011

दश वर्षसहस्राणि दश वर्षशतानि च
पुष्करेष्ववसः कृष्ण त्वमपो भक्षयन्पुरा

MN DUTT: 02-012-008

दश वर्षसहस्राणि दश वर्षशतानि च
पुष्करेष्ववसः कृष्ण त्वमपो भक्षयन् पुरा

M. N. Dutt: O Krishna, living on water alone, you passed eleven thousand years in the days of yore by the side of the Pushkara (lake).

BORI CE: 03-013-012

ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन
अतिष्ठ एकपादेन वायुभक्षः शतं समाः

MN DUTT: 02-012-009

ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन
अतिष्ठ एकपादेन वायुभक्षः शतं समाः

M. N. Dutt: O slayer of Madhu, you with your arms upraised and standing on one leg, living all the while on air, passed one hundred years on the high hills of Badari.

BORI CE: 03-013-013

अपकृष्टोत्तरासङ्गः कृशो धमनिसंततः
आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके

MN DUTT: 02-012-010

अवकृष्टोत्तरासङ्गः कृशोधमनिसंततः
आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके

M. N. Dutt: O Krishna, leaving aside your upper garment and looking like a bundle of veins, with your body emaciated you lived on the banks of the Sarasvati, employed in your sacrifice extending for twelve years.

BORI CE: 03-013-014

प्रभासं चाप्यथासाद्य तीर्थं पुण्यजनोचितम्
तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम्
आतिष्ठस्तप एकेन पादेन नियमे स्थितः

MN DUTT: 02-012-011

प्रभासमप्यथासाद्य तीर्थं पुण्यजनोचितम्
तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम्
अतिष्ठस्त्वमथैकेन पादेन नियमस्थितः
लोकप्रवृत्तिहेतुस्त्वमिति व्यासो ममाब्रवीत्

M. N. Dutt: O greatly effulgent Krishna, in observance of your vow, you stood on one leg for one thousand celestials years on the plains of Pravasha which the virtuous ought to visit. Vyasa has told me that you are the cause of the creation and its course.

BORI CE: 03-013-015

क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशव
निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः

MN DUTT: 02-012-012

क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशव
निधानं तपसां कृष्णा यज्ञस्त्वं च सनातनः

M. N. Dutt: O Keshava, the lord of Kshetra, you are the mover of all minds and the beginning and the end of all things. O Krishna, all asceticism rests in you; you are the embodiment of all sacrifices and you are the eternal one.

BORI CE: 03-013-016

निहत्य नरकं भौममाहृत्य मणिकुण्डले
प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः

MN DUTT: 02-012-013

निहत्य नरकं भौममाहत्य मणिकुण्डले
प्रथमोत्पतितं कृष्णा मेध्यमश्वमवासृजः

M. N. Dutt: O Krishna, killing the fearful Naraka, the first begotten offspring of the earth, you have obtained his ear-rings by the performance of the first horse sacrifice.

BORI CE: 03-013-017

कृत्वा तत्कर्म लोकानामृषभः सर्वलोकजित्
अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान्

MN DUTT: 02-012-014

कृत्वा तत् कर्म लोकानामृषभः सर्वलोकजित्
अवधीस्त्वं रणे सर्वान् समेतान् दैत्यदानवान्

M. N. Dutt: O foremost of all the worlds, having performed that feat, you have become victorious over all. You have killed all the Daityas and the Danavas mustered in battle.

BORI CE: 03-013-018

ततः सर्वेश्वरत्वं च संप्रदाय शचीपतेः
मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव

MN DUTT: 02-012-015

ततः सर्वेश्वरत्वं च सम्प्रदाय शचीपतेः
मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव

M. N. Dutt: O mighty-armed Keshava, giving the lord of Sachi (Indra) the sovereignty of the universe, you have taken your birth among men.

BORI CE: 03-013-019

स त्वं नारायणो भूत्वा हरिरासीः परंतप
ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः

BORI CE: 03-013-020

वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः
अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम

MN DUTT: 02-012-016

स त्वं नारायणो भूत्वा हरिरासीः परंतप
ब्रह्मा सोमश्च सूर्यश्चधर्मोधाता यमोऽनलः
वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः
अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम

M. N. Dutt: O chastiser of foes, having floated on Primordial waters, you subsequently became Hari, Brahma, Surya, Dharma, Dhatri, Yama, Anala. Vayu, Vaisravana, Rudra, Kala and the sky, the earth, the air and the directions. O foremost of Purushas, you are your own creator, you are the lord of all mobile and immobile universe.

BORI CE: 03-013-021

तुरायणादिभिर्देव क्रतुभिर्भूरिदक्षिणैः
अयजो भूरितेजा वै कृष्ण चैत्ररथे वने

MN DUTT: 02-012-017

परायणं देवमूर्धा क्रतुभिर्मधुसूदन
अयजो भूरितेजा वै कृष्ण चैत्ररथे वने

M. N. Dutt: O slayer of Madhu, O greatly effulgent one, O Krishna, you gratified with your sacrifice in the forest of Chitraratha the chief of the celestials, the highest of the high.

BORI CE: 03-013-022

शतं शतसहस्राणि सुवर्णस्य जनार्दन
एकैकस्मिंस्तदा यज्ञे परिपूर्णानि भागशः

MN DUTT: 02-012-018

शतं शतसहस्राणि सुवर्णस्य जनार्दन
एकैकस्मिंस्तदा यज्ञे परिपूर्णानि भागशः

M. N. Dutt: O Janardana, at each sacrifice you offered, according to (each one's) shares, gold by hundred and thousands.

BORI CE: 03-013-023

अदितेरपि पुत्रत्वमेत्य यादवनन्दन
त्वं विष्णुरिति विख्यात इन्द्रादवरजो भुवि

MN DUTT: 02-012-019

अदितेरपि पुत्रत्वमेत्य यादवनन्दन
त्वं विष्णुरिति विख्यात इन्द्रादवरजो विभुः

M. N. Dutt: O descendant of Yadu, becoming the son of Aditi you have been known as the younger brother of Indra, though you are the exalted one of the supreme attributes.

BORI CE: 03-013-024

शिशुर्भूत्वा दिवं खं च पृथिवीं च परंतप
त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा

MN DUTT: 02-012-020

शिशुर्भूत्वा दिवं खं च पृथिवीं च परंतप
त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा

M. N. Dutt: O chastiser of foes, O Krishna while you are but a child, you filled by three steps the heaven, the sky and the earth in consequences of your energy.

BORI CE: 03-013-025

संप्राप्य दिवमाकाशमादित्यसदने स्थितः
अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा

MN DUTT: 02-012-021

सम्प्राप्य दिवमाकाशमादित्यस्यन्दने स्थितः
अत्यरोचश्च भूतात्मन् भास्करं स्वेन तेजसा

M. N. Dutt: O soul of all creatures, covering the heaven and the sky, you dwell in the body of the sun and afflict him with your own effulgence.

Corresponding verse not found in BORI CE

MN DUTT: 02-012-022

प्रादुर्भावसहस्रेषु तेषु तेषु त्वया विभो
अधर्मरुचयः कृष्ण निहताः शतशोऽसुराः

M. N. Dutt: O exalted one, O Krishna, in your incarnations on three thousand occasions, you have killed the sinful Asuras by thousands.

BORI CE: 03-013-026

सादिता मौरवाः पाशा निसुन्दनरकौ हतौ
कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति

MN DUTT: 02-012-023

सादिता मौरवाः पाशा निसुन्दनरको हतौ
कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति

M. N. Dutt: By destroying the Mansavas and the Pashas and killing Nishunda and Naraka, you have again made the road to Pragjotisha safe.

BORI CE: 03-013-027

जारूथ्यामाहुतिः क्राथः शिशुपालो जनैः सह
भीमसेनश्च शैब्यश्च शतधन्वा च निर्जितः

MN DUTT: 02-012-024

जारूथ्यामाहुतिः क्राथः शिशुपालो जनैः सह
जरासंधश्च शैब्यश्च शतधन्वा च निर्जितः

M. N. Dutt: You killed Ahuti at Jarutha, Kratha and Shishupala with his followers and allies, Jarasandha, Saivya and Shatadhanvan.

BORI CE: 03-013-028

तथा पर्जन्यघोषेण रथेनादित्यवर्चसा
अवाक्षीर्महिषीं भोज्यां रणे निर्जित्य रुक्मिणम्

MN DUTT: 02-012-025

तथा पर्जन्यघोषेण रथेनादित्यवर्चसा
अवाप्सीमहिषीं भोज्यां रणे निर्जित्य रुक्मिणम्

M. N. Dutt: You defeated on your car which is as effulgent as the sun and as roaring a the clouds, Rukmi in battle and then obtained for your queen the daughter of Bhoja.

BORI CE: 03-013-029

इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान्
हतः सौभपतिः शाल्वस्त्वया सौभं च पातितम्

MN DUTT: 02-012-026

इन्द्रद्युम्नो हतः कोपाद् यवनश्च कसेरुमान्
हतः सौभपतिः शाल्वस्त्वया सौभं च पातितम्

M. N. Dutt: You killed in fury Indradyumna and the Yavana called Kaseruman. Killing Shalva, the king of Saivya, you destroyed his city.

BORI CE: 03-013-030

इरावत्यां तथा भोजः कार्तवीर्यसमो युधि
गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-012-027

एवमेते युधि हता भूयश्चान्याञ्छृणुष्व ह
इरावत्यां हतो भोजः कार्तवीर्यसमो युधि

M. N. Dutt: At Irvati, you killed king Bhoja, who was equal to Kartavirya in battle.

BORI CE: 03-013-031

तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन
द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि

MN DUTT: 02-012-028

गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ
तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन
द्वारकामात्मसात् कृत्वा समुद्रं गमयिष्यसि

M. N. Dutt: Both Gopati and Taluketu also have been killed by you. O Janardana, you have also obtained for yourself the sacred city of Dvarka which abounds in wealth and which is agreeable to all Rishis. You will submerge it into the ocean at the end.

BORI CE: 03-013-032

न क्रोधो न च मात्सर्यं नानृतं मधुसूदन
त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु

BORI CE: 03-013-033

आसीनं चित्तमध्ये त्वां दीप्यमानं स्वतेजसा
आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत

MN DUTT: 02-012-029

न क्रोधो न च मात्सर्यं नानृतं मधुसूदन
त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु
आसीनं चैत्यमध्ये त्वां दीप्यमानं स्वतेजसा
आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत

M. N. Dutt: O slayer of Madhu, O descendant of Dasahara race, how can crookedness be in you, devoid as you are of anger, envy, untruth and cruelty? O undeteriorating one, all the Rishis come to you when seated in your glory on the sacrificial ground and seek your protection.

BORI CE: 03-013-034

युगान्ते सर्वभूतानि संक्षिप्य मधुसूदन
आत्मन्येवात्मसात्कृत्वा जगदास्से परंतप

MN DUTT: 02-012-030

युगान्ते सर्वभूतानि संक्षिप्य मधुसूदन
आत्मनैवात्मसात् कृत्वा जगदासीः परंतप

M. N. Dutt: O slayer of Madhu. O chastiser of foes, contracting all things and withdrawing this universe into your own self, you stay at the end of Yuga.

BORI CE: 03-013-035

नैवं पूर्वे नापरे वा करिष्यन्ति कृतानि ते
कर्माणि यानि देव त्वं बाल एव महाद्युते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-012-031

युगादौ तव वार्ष्णेय नाभिपद्मादजायत
ब्रह्मा चराचरगुरुर्यस्येदं सकलं जगत्

M. N. Dutt: O descendant of the Vrishni race, there at the beginning of the Yuga, sprang from your lotus-like navel Brahma himself who is the lord of all mobile and immobile things and whose is this entire universe.

Corresponding verse not found in BORI CE

MN DUTT: 02-012-032

तं हन्तुमुद्यतौ घोरौ दानवौ मधुकैटभौ
तयोर्व्यतिक्रमं दृष्ट्वा क्रुद्धस्य भवतो हरेः
ललाटाज्जातवाञ्छम्भुः शूलपाणिस्त्रिलोचनः
इत्थं तावपि देवेशौ त्वच्छरीरसमुद्भवौ

M. N. Dutt: O Hari, when the fearful Danavas Madhu and Kaitava were bent on killing Brahma, seeing their impious endevour you grew angry and from your head then sprang Sambhu, the holder of trident, the deity of three eyes. Thus have these two foremost of the deities sprung from your body to accomplish your work.

BORI CE: 03-013-036

कृतवान्पुण्डरीकाक्ष बलदेवसहायवान्
वैराजभवने चापि ब्रह्मणा न्यवसः सह

MN DUTT: 02-012-033

त्वन्नियोगकरावेताविति मे नारदोऽब्रवीत्
तथा नारायण पुरा क्रतुभिर्भूरिदक्षिणैः
इष्टवांस्त्वं महासत्रं कृष्ण चैत्ररथे वने
नैवं परे नापरे वा करिष्यन्ति कृतानि वा
कृतवान् पुण्डरीकाक्ष बलदेवसहायवान्
कैलासभवने चापि ब्राह्मणैर्व्यवस: सह

M. N. Dutt: It was Narada who has told me (all) this. O Narayana, you performed in the forest of Chaitraratha a grand sacrifice with multitudes of rites and plentiful of gifts. O lotus-eyed deity the feats you accomplished with your prowess aided by Baladeva have never before been done by others. They are not capable of being done by others in future. You dwelt even in Kailasa accompanied by Brahmanas.

BORI CE: 03-013-037

वैशंपायन उवाच
एवमुक्त्वा तदात्मानमात्मा कृष्णस्य पाण्डवः
तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः

MN DUTT: 02-012-034

वैशम्पायन उवाच एवमुक्त्वा महात्मानमात्मा कृष्णस्य पाण्डवः
तूष्णीमासीत् ततः पार्थमित्युवाच जनार्दनः

M. N. Dutt: Vaishampayana said : Having spoken thus to Krishna, the highsouled Pandava (Arjuna) who was his (Krishna's) soul became dumb. Janardana (Krishna) then thus replied to Partha (Arjuna).

BORI CE: 03-013-038

ममैव त्वं तवैवाहं ये मदीयास्तवैव ते
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु

MN DUTT: 02-012-035

ममैव त्वं तवैवाहं ये मदीयास्तवैव ते
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु समामनु

M. N. Dutt: You are mine and I am yours. All that is mine is yours also. He who hates you hates me and he who follows you follows me.

BORI CE: 03-013-039

नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम्
लोकाल्लोकमिमं प्राप्तौ नरनारायणावृषी

MN DUTT: 02-012-036

नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम्
काले लोकमिमं प्राप्तौ नरनारायणावृषी

M. N. Dutt: O irrepressible hero, you are Nara and I am Narayana (Hari). We are the Rishis Nara and Narayana born in the world of men for a special purpose.

BORI CE: 03-013-040

अनन्यः पार्थ मत्तस्त्वमहं त्वत्तश्च भारत
नावयोरन्तरं शक्यं वेदितुं भरतर्षभ

MN DUTT: 02-012-037

अनन्यः पार्थ मत्तस्तवं त्वत्तश्चाहं तथैव च
नावयोरन्तरं शक्यं वेदितुं भरतर्षभ

M. N. Dutt: O Partha, you are from me and I am from you. O best of the Bharata race, none can understand the difference that exists between us.

BORI CE: 03-013-041

तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु
धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता

BORI CE: 03-013-042

पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह
अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी

MN DUTT: 02-012-038

एवमुक्ते तु वैशम्पायन उवाच वचने केशवेन महात्मना
तस्मिन् वीरसमावाये संरब्धेष्वथ राजसु
धृष्टद्युम्नमुखैवीरैर्धातृभिः परिवारिता
पाञ्चाली पुण्डरीकाक्षमासीनं भ्रातृभिः सह
अभिगम्याब्रवीत् क्रुद्धा शरण्यं शरणैषिणी

M. N. Dutt: Vaishampayana said: When the high-souled Krishna said this in the midst of that assembly of the heroic kings, who were all excited with anger. The Panchala princess (Draupadi), surrounded by Dhristadyumna and her other heroic brothers, came to the lotus-eyed one (Krishna) who was seated with his cousins. Desirous of getting protection, she spoke thus to the refuge of all (Krishna) in angry words.

BORI CE: 03-013-043

पूर्वे प्रजानिसर्गे त्वामाहुरेकं प्रजापतिम्
स्रष्टारं सर्वभूतानामसितो देवलोऽब्रवीत्

MN DUTT: 02-012-039

द्रौपद्युवाच पूर्वे प्रजाभिसर्गे त्वामाहुरेकं प्रजापतिम्
स्रष्टारं सर्वलोकानामसितो देवलोऽब्रवीत्

M. N. Dutt: Draupadi said : Asita and Devala have said that in the matter of creation of things you have been indicated as the only Prajapati and the creator of all the worlds.

BORI CE: 03-013-044

विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन
यष्टा त्वमसि यष्टव्यो जामदग्न्यो यथाब्रवीत्

MN DUTT: 02-012-040

विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन
यष्टा त्वमसि यष्टव्यो जामदग्न्यो यथाब्रवीत्

M. N. Dutt: O irrepressible one, Jamadagni says you are Vishnu. O slayer of Madhu, you are the sacrifice, you are the sacrificer and you are he for whom the sacrifice is performed.

BORI CE: 03-013-045

ऋषयस्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम
सत्याद्यज्ञोऽसि संभूतः कश्यपस्त्वां यथाब्रवीत्

MN DUTT: 02-012-041

ऋषयस्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम
सत्याद् यज्ञोऽसि सम्भूतः कश्यपस्त्वां यथाब्रवीत्

M. N. Dutt: O best of Purushas (male beings), the Rishis call you Forgiveness and Truth. Kashyapa has said that you are the sacrifice sprung from Truth.

BORI CE: 03-013-046

साध्यानामपि देवानां वसूनामीश्वरेश्वरः
लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत्

MN DUTT: 02-012-042

साध्यानामपि देवानां शिवानामीश्वरेश्वर
भूतभावन भूतेश यथा त्वां नारदोऽब्रवीत्

M. N. Dutt: O lord, Narada says that you are the God of the Sadhyas and of the Shivas, you are the creator and the lord of all.

Corresponding verse not found in BORI CE

MN DUTT: 02-012-043

ब्रह्मशंकरशक्राद्यैर्दैववृन्दैः पुनः पुनः
क्रीडसे त्वं नरव्याघ्र बालः क्रीडनकैरिव

M. N. Dutt: O foremost of men, as children sport with their toys, you repeatedly sport with the celestials including Brahma, Shankara (Shiva) and Shakra (Indra).

BORI CE: 03-013-047

दिवं ते शिरसा व्याप्तं पद्भ्यां च पृथिवी विभो
जठरं ते इमे लोकाः पुरुषोऽसि सनातनः

MN DUTT: 02-012-044

द्यौश्च ते शिरसा व्याप्ता पद्भ्यां च पृथिवी प्रभो
जठरं त इमे लोकाः पुरुषोऽसि सनातनः

M. N. Dutt: O lord, the firmament is covered by your head and the earth by your feet. These worlds are your womb and you are the Eternal one.

BORI CE: 03-013-048

विद्यातपोऽभितप्तानां तपसा भावितात्मनाम्
आत्मदर्शनसिद्धानामृषीणामृषिसत्तम

MN DUTT: 02-012-045

विद्यातपोऽभितप्तानां तपसा भावितात्मनाम्
आत्मदर्शनतृप्तानामृषीणामसि सत्तमः

M. N. Dutt: You are the best of all objects to those Rishis who have been sanctified by ine Vedic lore and asceticism, whose souls have been purified by penance and who are contended with some visions.

BORI CE: 03-013-049

राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम्
सर्वधर्मोपपन्नानां त्वं गतिः पुरुषोत्तम

MN DUTT: 02-012-046

राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम्
सर्वधर्मोपपन्नानां त्वं गतिः पुरुषर्षभ
त्वं प्रभुस्त्वं विभुश्च त्वं भूतात्मा त्वं विचेष्टसे

M. N. Dutt: O best of Purushas, you are the refuge of all royal sages, who are devoted to piety, who never turn their looks on the field of battle and who possess every accomplishment. You are the lord of all; you are omnipresent, you are the soul of all things, you are the active power pervading everything.

BORI CE: 03-013-050

त्वं प्रभुस्त्वं विभुस्त्वं भूरात्मभूस्त्वं सनातनः
लोकपालाश्च लोकाश्च नक्षत्राणि दिशो दश
नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम्

MN DUTT: 02-012-047

लोकपालाश्च लोकाच नक्षत्राणि दिशो दश
नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम्

M. N. Dutt: The rulers of the several worlds, those worlds themselves, the steller-conjunctions, the ten points of horizon, the firmament, the moon and the sun are all established in you.

BORI CE: 03-013-051

मर्त्यता चैव भूतानाममरत्वं दिवौकसाम्
त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम्

MN DUTT: 02-012-048

मर्त्यता चैव भूतानाममरत्वं दिवौकसाम्
त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम्

M. N. Dutt: O mighty armed hero, the mortality of all creatures and the immortality of the universe are established in you.

BORI CE: 03-013-052

सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन
ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः

MN DUTT: 02-012-049

सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन
ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः

M. N. Dutt: O slayer of Madhu, impelled by the affection, you bore for me, I shall relate to you my grief's. You are the supreme lord of all creatures, both celestials and human.

BORI CE: 03-013-053

कथं नु भार्या पार्थानां तव कृष्ण सखी विभो
धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी

MN DUTT: 02-012-050

कथं नु भार्या पार्थानां तव कृष्ण सखी विभो
धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी

M. N. Dutt: O Krishna, how could one like me, the wife of Pritha's sons (the Pandavas), the sister of Dhristadyumna and the friend of yours, be dragged to the assembly?

BORI CE: 03-013-054

स्त्रीधर्मिणी वेपमाना रुधिरेण समुक्षिता
एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि

MN DUTT: 02-012-051

स्त्रीधर्मिणी वेपमाना शोणितेन समुक्षिता
एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि

M. N. Dutt: Alas, in my season,. stained with blood, with but a single cloth on, trembling and weeping, I was dragged into the court of the Kurus!

BORI CE: 03-013-055

राजमध्ये सभायां तु रजसाभिसमीरिताम्
दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः

MN DUTT: 02-012-052

राज्ञां मध्ये सभायां तु रजसातिपरिप्लुता
दृष्ट्वा च मांधार्तराष्ट्रा प्राहसन् पापचेतसः

M. N. Dutt: Seeing me stained with blood (standing) in the presence of the kings in that assembly, the wicked-minded sons of Dhritarashtra laughed at me.

BORI CE: 03-013-056

दासीभावेन भोक्तुं मामीषुस्ते मधुसूदन
जीवत्सु पाण्डुपुत्रेषु पाञ्चालेष्वथ वृष्णिषु

MN DUTT: 02-012-053

दासीभावेन मां भोक्तुमीषुस्ते मधुसूदन
जीवत्सु पाण्डुपुत्रेषु पञ्चालेषु च वृष्णिषु

M. N. Dutt: O slayer of Madhu, though the Pandavas, the Panchalas and the Vrishnis were present, yet they (the sons of Dhritarashtra) dared express their desire of making me their slave.

BORI CE: 03-013-057

नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः
स्नुषा भवामि धर्मेण साहं दासीकृता बलात्

MN DUTT: 02-012-054

नन्वहं कृष्ण भीष्मस्यधृतराष्ट्रस्य चोभयोः
स्नुषा भवामिधर्मेण साहं दासीकृता बलात्

M. N. Dutt: O Krishna, I am the daughter-in-law of both Bhishma and Dhritarashtra according to the ordinance, yet, О slayer of Madhu, they wished to make me their slave by force.

BORI CE: 03-013-058

गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान्
ये क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम्

MN DUTT: 02-012-055

गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान् महाबलान्
यत्क्लिश्यमानां प्रेक्षन्तेधर्मपत्नी यशस्विनीम्

M. N. Dutt: I blame the Pandavas who are mighty and the foremost (heroes) in battle, for they (silently) looked at the cruel treatment that was offered to their renowned wedded wife.

BORI CE: 03-013-059

धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम्
यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन

MN DUTT: 02-012-056

धिग् बलं भीमसेनस्य धिक् पार्थस्य च गाण्डिवम्
यौ मां विप्रकृतां क्षुद्रमर्षयेतां जनार्दन

M. N. Dutt: O Janardana, fie to the prowess of Bhimasena and fie to the Gandiva of Arjuna, for they both suffered me to be thus disgraced by men of no importance!

BORI CE: 03-013-060

शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा
यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि

MN DUTT: 02-012-057

शाश्वतोऽयंधर्मपथः सद्भिराचरितः सदा
यद् भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि

M. N. Dutt: This eternal course of morality is ever followed by the pious men, namely the husband, however weak he might be, should protect his wedded wife.

BORI CE: 03-013-061

भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः

MN DUTT: 02-012-058

भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः

M. N. Dutt: By protecting his wife one protects his offspring and by protecting the offspring one protects his own self.

BORI CE: 03-013-062

आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत
भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे

MN DUTT: 02-012-059

आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत
भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे

M. N. Dutt: One's own self is begotten on one's wife and therefore wife is called Jaya. A wife should also protect her husband, remembering that he would take his birth in her womb.

BORI CE: 03-013-063

नन्विमे शरणं प्राप्तान्न त्यजन्ति कदाचन
ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः

MN DUTT: 02-012-060

नन्विमे शरणं प्राप्तं न त्यजन्ति कदाचन
ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः

M. N. Dutt: The Pandavas never forsake the persons who ask for their protection, but they abandoned me who asked for their protection.

BORI CE: 03-013-064

पञ्चेमे पञ्चभिर्जाताः कुमाराश्चामितौजसः
एतेषामप्यवेक्षार्थं त्रातव्यास्मि जनार्दन

MN DUTT: 02-012-061

पञ्चभिः पतिभिर्जाताः कुमारा मे महौजसः
एतेषामप्यवेक्षार्थं त्रातव्यास्मि जनार्दन

M. N. Dutt: Five greatly powerful sons have been born of me by my five husbands; O Janardana, for their sake it was necessary to protect me.

BORI CE: 03-013-065

प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात्
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः

BORI CE: 03-013-066

कनिष्ठाच्छ्रुतकर्मा तु सर्वे सत्यपराक्रमाः
प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः

MN DUTT: 02-012-062

प्रतिविन्ध्यो युधिष्ठिरात् सुतसोमो वृकोदरात्
अर्जुनाच्छ्रुतकीर्तिश्च शतानीकस्तु नाकुलिः
कनिष्ठाच्छुतकर्मा च सर्वे सत्यपराक्रमाः
प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः

M. N. Dutt: Prativindhya (was begotten) by Yudhishthira, Satasoma by Vrikodara (Bhima), Shrutakirti by Arjuna, Satanika by Nakula. Shrutakarman by the youngest (of my husbands) Sahadeva. They are all of irrepressible prowess. O Krishna, they are all as great car-warriors as Pradyumna (Krishna's son).

BORI CE: 03-013-067

नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः
किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम्

MN DUTT: 02-012-063

नन्विमेधनुषि श्रेष्ठा अजेया युधि शात्रवैः
किमर्थंधार्तराष्ट्राणां सहन्ते दुर्बलीयसाम्

M. N. Dutt: They are all foremost of all bowmen and they are all invincible in battle by any foe. Why do they (silently) bear the wrongs inflicted (on me) by the weak sons of Dhritarashtra?

BORI CE: 03-013-068

अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा
सभायां परिकृष्टाहमेकवस्त्रा रजस्वला

MN DUTT: 02-012-064

अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा
सभायां परिकृष्टाहमेकवस्त्रा रजस्वला

M. N. Dutt: Having been deprived of their kingdom by deception, the Pandavas were made slaves and I myself in my season and in one cloth was dragged into the Sabha.

BORI CE: 03-013-069

नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम्
अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन

MN DUTT: 02-012-065

नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम्
अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन

M. N. Dutt: O slayer of Madhu, fie to the Gandiva, which none else can string except Arjuna; Bhima and yourself!

BORI CE: 03-013-070

धिग्भीमसेनस्य बलं धिक्पार्थस्य च गाण्डिवम्
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति

MN DUTT: 02-012-066

धिग् बलं भीमसेनस्य धिक् पार्थस्य च पौरुषम् यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति

M. N. Dutt: O Krishna, fie to the strength of Bhima and to the prowess to Partha (Arjuna) for Duryodhana lived for even a moment (after what he did).

BORI CE: 03-013-071

य एतानाक्षिपद्राष्ट्रात्सह मात्राविहिंसकान्
अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन

MN DUTT: 02-012-067

य एतानाक्षिपद् राष्ट्रात् सह मात्राविहिंसकान्
अधीयानान् पुरा बालान् व्रतस्थान् मधुसूदन

M. N. Dutt: O slayer of Madhu, it was he who formerly drove the guileless Pandavas with their mother from the kingdom while they were but boys engaged in study and in the observance of their VOWS.

BORI CE: 03-013-072

भोजने भीमसेनस्य पापः प्राक्षेपयद्विषम्
कालकूटं नवं तीक्ष्णं संभृतं लोमहर्षणम्

MN DUTT: 02-012-068

भोजने भीमसेनस्य पापः प्राक्षेपयद् विषम्
कालकूटं नवं तीक्ष्णं सम्भूतं लोमहर्षणम्

M. N. Dutt: It was that sinful wretch who mixed fresh, virulent, horrible and excessive poison with the food of Bhimasena.

BORI CE: 03-013-073

तज्जीर्णमविकारेण सहान्नेन जनार्दन
सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम

MN DUTT: 02-012-069

तज्जीर्णमविकारेण सहान्नेन जनार्दन
सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम

M. N. Dutt: O Janardana, but Bhima without sustaining any injury digested that poison with the food. O mighty armed hero, O best of men, Bhima's days had not (then) ended.

BORI CE: 03-013-074

प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम्
बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुनराव्रजत्

MN DUTT: 02-012-070

प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम्
बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुरमाव्रजत्

M. N. Dutt: O Krishna, it was Duryodhana, who at the house that stood by the banian tree, called Pramana, bound the sleeping and unsuspecting Bhima; and then throwing him into the Ganges, he returned to the city,

BORI CE: 03-013-075

यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम्
उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः

MN DUTT: 02-012-071

यदा विबुद्धः कौन्तेयस्तदा संच्छिद्य बन्धनम्
उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः

M. N. Dutt: But the son of Kunti, the greatly strong and mighty armed Bhima, on waking from his sleep, tore his bonds and rose from the water.

BORI CE: 03-013-076

आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत्
सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा

MN DUTT: 02-012-072

आशीविषैः कृष्णसीमसेनपदंशयत्
सर्वेष्वेवाङ्गदेशेषु च ममार च शत्रुहा

M. N. Dutt: It was he (Duryodhana) who caused venomous snakes to bite all over the body of Bhimasena, but that slayer of foes did not die.

BORI CE: 03-013-077

प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत्
सारथिं चास्य दयितमपहस्तेन जघ्निवान्

MN DUTT: 02-012-073

प्रतिबुद्धस्तु कौन्तेयः सर्वान् सर्पानपोथयत्
सारथिं चास्य दयितमपहस्तेन जनिवान्

M. N. Dutt: Awaking, the son of Kunti (Bhima) killed all the serpents with his left hand; and he killed his (Duryodhana's) favorite charioteer (also).

BORI CE: 03-013-078

पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते
शयानानार्यया सार्धं को नु तत्कर्तुमर्हति

MN DUTT: 02-012-074

पुनः सुप्तानुपाधाक्षीद् बालकान् वारणावते
शयानानार्यया साधु को नु तत् कर्तुमर्हति

M. N. Dutt: Again, while the children (the Pandavas) were sleeping unsuspicious with the revered one (their mother), he set fire to the house (Jatugriha). Who is there who is capable of doing such an act?

BORI CE: 03-013-079

यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत्
महद्व्यसनमापन्ना शिखिना परिवारिता

MN DUTT: 02-012-075

यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत्
महद् व्यसनमापन्ना शिखिना परिवारिता

M. N. Dutt: It was then the revered madam (Kunti), overtaken by this calamity and surrounded by the flames, began to cry in terrors.

BORI CE: 03-013-080

हा हतास्मि कुतो न्वद्य भवेच्छान्तिरिहानलात्
अनाथा विनशिष्यामि बालकैः पुत्रकैः सह

MN DUTT: 02-012-076

हा हतास्मि कुतोन्वद्य भवेच्छान्तिरिहानलात्
अनाथा विनशिष्यामि बालकैः पुत्रकैः सह

M. N. Dutt: Kunti said: Alas, I am undone! How shall we today escape from this fire! Alas, I shall meet with detraction my sons who are but children!

BORI CE: 03-013-081

तत्र भीमो महाबाहुर्वायुवेगपराक्रमः
आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः

BORI CE: 03-013-082

वैनतेयो यथा पक्षी गरुडः पततां वरः
तथैवाभिपतिष्यामि भयं वो नेह विद्यते

MN DUTT: 02-012-077

तत्र भीमो महाबाहुर्वायुवेगपराक्रमः
आर्यामाश्वासयामास भ्रातूंश्चापि वृकोदरः
वैनतेयो यथा पक्षी गरुत्मान् पततां वरः
तथैवाभिपतिष्यामि भयं वो नेह विद्यते

M. N. Dutt: Draupadi said : Thereupon the mighty-armed Bhima Vrikodara whose prowess is like that of wind, comforted the revered madam (Kunti) and his brothers. I will spring up into the air like the son of Vinata that best of birds, Garuda. We have no fear from this fire.

BORI CE: 03-013-083

आर्यामङ्केन वामेन राजानं दक्षिणेन च
अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च

BORI CE: 03-013-084

सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान्
भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात्

MN DUTT: 02-012-078

आर्यामथेन वामेन राजानं दक्षिणेन च
अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च
सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान्
भ्रातृनार्यां च बलवान् मोक्षयामास पावकात्

M. N. Dutt: Then taking the revered lady (his mother) on his left flank and the king (Yudhishthira) on the right, the twins on each shoulder and Vivatsu (Arjuna) on his back. The powerful hero (Bhima), taking all of them, cleared off the fire at one leap and thus delivered his mother and brothers from the conflagration.

BORI CE: 03-013-085

ते रात्रौ प्रस्थिताः सर्वे मात्रा सह यशस्विनः
अभ्यगच्छन्महारण्यं हिडिम्बवनमन्तिकात्

MN DUTT: 02-012-079

ते रात्रौ प्रस्थिताः सर्वे सह मात्रा यशस्विनः
अभ्यगच्छन्महारण्ये हिडिम्बवनमन्तिकात्

M. N. Dutt: Setting out that night with their illustrious mother, they (the Pandavas) came near the great forest, the forest of Hidimba.

BORI CE: 03-013-086

श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः
सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी

MN DUTT: 02-012-080

श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः
सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी

M. N. Dutt: Fatigued and distressed they fell asleep with their mother. A Rakshasas woman, named Hidimba then came to them.

Corresponding verse not found in BORI CE

MN DUTT: 02-012-081

सा दृष्ट्वा पाण्डवांस्तत्र सुप्तान् मात्रा सह क्षितौ हृच्छयेनाभिभूतात्मा भीमसेनमकामयत्

M. N. Dutt: Seeing the Pandavas asleep on the ground with their mother and being influenced by desire, she sought to have Bhimasena as her lord.

BORI CE: 03-013-087

भीमस्य पादौ कृत्वा तु स्व उत्सङ्गे ततो बलात्
पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना

MN DUTT: 02-012-082

भीमस्य पादौ कृत्वा तु स्व उत्सङ्गे ततोऽबला
पर्यमर्दत् संहृष्टा कल्याणी मृदुपाणिना

M. N. Dutt: That weak and blessed one (the Rakshasas woman), thereupon taking up Bhima's feet on her lap, began to press them with her soft hands.

BORI CE: 03-013-088

तामबुध्यदमेयात्मा बलवान्सत्यविक्रमः
पर्यपृच्छच्च तां भीमः किमिहेच्छस्यनिन्दिते

MN DUTT: 02-012-083

तामबुध्यदमेयात्मा बलवान् सत्यविक्रमः
पर्यपृच्छत तां भीमः किमिहेच्छस्यनिन्दिते

M. N. Dutt: The immeasurably energetic, irrepressibly powerful and greatly strong Bhima then awoke and asked, “O faultless one, what do you wish (here)?"

Corresponding verse not found in BORI CE

MN DUTT: 02-012-084

एवमुक्ता तु भीमेन राक्षसी कामरूपिणी
भीमसेनं महात्मानमाह चैवमनिन्दित

M. N. Dutt: Having been thus addressed by Bhima, the faultless Rakshasas woman, who could assume any form at will, thus replied to the high-souled Bhimasena.

Corresponding verse not found in BORI CE

MN DUTT: 02-012-085

पलायध्वमितः क्षिप्रं मम भ्रातैष वीर्यवान्
आगमिष्यति वो हन्तुं तस्माद् गच्छत मा चिरम्

M. N. Dutt: "Speedily fly from this place; my powerful brother will (soon) come to kill you. Therefore speed away, do not stay here any longer."

Corresponding verse not found in BORI CE

MN DUTT: 02-012-086

अथ भीमोऽभ्युवाचैनां साभिमानमिदं वचः
नोद्धिजेयमहं तस्मानिहनिष्येऽहपागतम्

M. N. Dutt: Thereupon Bhima spoke thus in haughtiness, "I do not fear him. If he comes here, I shall kill him."

BORI CE: 03-013-089

तयोः श्रुत्वा तु कथितमागच्छद्राक्षसाधमः
भीमरूपो महानादान्विसृजन्भीमदर्शनः

MN DUTT: 02-012-087

तयोः श्रुत्वा तु संजल्पमागच्छद् राक्षसाधमः
भीमरूपो महानादान् विसृजन् भीमदर्शनः

M. N. Dutt: Having heard their conversations, that worst of Rakshasas of fearful form and dreadful appearance uttered a loud cry as he came.

BORI CE: 03-013-090

केन सार्धं कथयसि आनयैनं ममान्तिकम्
हिडिम्बे भक्षयिष्यावो न चिरं कर्तुमर्हसि

MN DUTT: 02-012-088

राक्षस उवाच केन सार्धं कथयसि आनयैनं ममान्तिकम्
हिडिम्बे भक्षयिष्यामो न चिरं कर्तुमर्हसि

M. N. Dutt: The Rakshasas said: O Hidimba, with whom are you talking? Bring him to me; I will eat hin up. You ought not to tarry.

BORI CE: 03-013-091

सा कृपासंगृहीतेन हृदयेन मनस्विनी
नैनमैच्छत्तदाख्यातुमनुक्रोशादनिन्दिता

MN DUTT: 02-012-089

सा कृपासंगृहीतेन हृदयेन मनस्विनी
नैनमैच्छत् तदाख्यातुमनुक्रोशादनिन्दिता

M. N. Dutt: Draupadi said : But move I by compassion. the faultless featured and pure hearted Rakshasas woman did not speak a word out of pity.

BORI CE: 03-013-092

स नादान्विनदन्घोरान्राक्षसः पुरुषादकः
अभ्यद्रवत वेगेन भीमसेनं तदा किल

MN DUTT: 02-012-090

स नादान् विनदन् घोरान् राक्षस: पुरुषादकः
अभ्यद्रवत वेगेन भीमसेनं तदा किल

M. N. Dutt: Then the man-eating Rakshasas, uttering dreadful cries, rushed with great force at Bhimasena.

BORI CE: 03-013-093

तमभिद्रुत्य संक्रुद्धो वेगेन महता बली
अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः

BORI CE: 03-013-094

इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम्
संहत्य भीमसेनाय व्याक्षिपत्सहसा करम्

MN DUTT: 02-012-091

तमभिदुत्त्य संक्रुद्धो वेगेन महता बली
अगृहणात् पाणिना पाणिं भीमसेनस्य राक्षसः
इन्द्राशनिसमस्पर्श वज्र संहननं दृढम्
संहत्य भीमसेनाय व्याक्षिपत् सहसा करम्

M. N. Dutt: Coming furiously and angrily at him, the mighty Rakshasas caught hold of Bhimasena's hand by his own. Catching hold of his other hand and making it as hard as the thunder of Indra, he suddenly struck Bhima a blow that descended with the force of lightning.

BORI CE: 03-013-095

गृहीतं पाणिना पाणिं भीमसेनोऽथ रक्षसा
नामृष्यत महाबाहुस्तत्राक्रुध्यद्वृकोदरः

MN DUTT: 02-012-092

गृहीतं पाणिना पाणि भीमसेनस्य रक्षसा
नामृष्यत महाबाहुस्तत्राक्रुध्यद् वृकोदरः

M. N. Dutt: His hand having been seized by the Rakshasas, the mighty-armed Vrikodara (Bhima), without being able to brook it, flew into rage.

BORI CE: 03-013-096

तत्रासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः
सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव

MN DUTT: 02-012-093

तदाऽऽसीत् तुमुलं युद्धं भीमसेनहिडिम्बयोः
सर्वास्त्रविदुषो?रं वृत्रवासवयोरिव

M. N. Dutt: Then a fearful combat took place between Bhimasena and Hidimba, both skilled in all sorts of weapons, like the battle between Vasava (Indra) and Vritra.

Corresponding verse not found in BORI CE

MN DUTT: 02-012-094

विक्रीड्य सुचिरं भीमो राक्षसेन सहानघ
निजघान महावीर्यस्तं तदा निर्बलं बली

M. N. Dutt: O sinless one, after playing with (the strength of) the Rakshasas for a long time, the powerful and greatly energetic Bhima killed him when he became exhausted and weak.

BORI CE: 03-013-097

हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह
हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कचः

MN DUTT: 02-012-095

हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह
हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कचः

M. N. Dutt: Having thus killed Hidimba, Bhima proceeded with his brothers, placing Hidimba in their front, (Hidimba) of whom Ghatotkacha was born.

BORI CE: 03-013-098

ततश्च प्राद्रवन्सर्वे सह मात्रा यशस्विनः
एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः

MN DUTT: 02-012-096

ततः सम्प्राद्रवन् सर्वे सह मात्रा परंतपाः
एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः

M. N. Dutt: Thereupon all those chastisers of foes, accompanied by their mother and surrounded by many Brahmanas, proceeded towards Ekachakra.

BORI CE: 03-013-099

प्रस्थाने व्यास एषां च मन्त्री प्रियहितोऽभवत्
ततोऽगच्छन्नेकचक्रां पाण्डवाः संशितव्रताः

MN DUTT: 02-012-097

प्रस्थाने व्यास एषां च मन्त्री प्रियहिते रतः
ततोऽगच्छन्नेकचक्रां पाण्डवाः संशितव्रताः

M. N. Dutt: In their this journey, Vyasa, ever engaged in their welfare, became their counsellor. Then the Pandavas of rigid vows, arriving at Ekachakra.

BORI CE: 03-013-100

तत्राप्यासादयामासुर्बकं नाम महाबलम्
पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम्

MN DUTT: 02-012-098

तत्राप्यासादयामासुर्बकं नाम महाबलम्
पुरुषादं प्रतिभयं हिडिम्बेनैव सम्मितम्

M. N. Dutt: Killed there a greatly strong man eating monster, named Baka, who was as terrible as Hidimba.

BORI CE: 03-013-101

तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः
सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ

MN DUTT: 02-012-099

तं चापि विनिहत्योचं भीमः प्रहरतां वरः
सहितो भ्रातृभिः सर्दुपदस्य पुरं ययौ

M. N. Dutt: Having killed him, that foremost of smiters, Bhima, with all his brothers went to the capital of Drupada.

BORI CE: 03-013-102

लब्धाहमपि तत्रैव वसता सव्यसाचिना
यथा त्वया जिता कृष्ण रुक्मिणी भीष्मकात्मजा

MN DUTT: 02-012-100

लब्धाहमपि तत्रैव वसता सव्यसाचिना
यथा त्वया जिता कृष्ण रुक्मिणी भीष्मकात्मजा
११५

M. N. Dutt: O Krishna, as you have obtained Rukmani, the daughter of Bhishmaka, so Savyasachi (Arjuna) obtained me while he lived there (at Draupada's capital).

BORI CE: 03-013-103

एवं सुयुद्धे पार्थेन जिताहं मधुसूदन
स्वयंवरे महत्कर्म कृत्वा नसुकरं परैः

MN DUTT: 02-012-101

एवं सुयुद्धे पार्थेन जिताहं मधुसूदन
स्वयंवरे महत् कर्म कृत्वा न सुकरं परैः

M. N. Dutt: O slayer of Madhu, I was thus obtained in the Saimvara by Partha (Arjuna) who performed a feat difficult of achievment by others and who fought with the assembled kings.

BORI CE: 03-013-104

एवं क्लेशैः सुबहुभिः क्लिश्यमानाः सुदुःखिताः
निवसामार्यया हीनाः कृष्ण धौम्यपुरःसराः

MN DUTT: 02-012-102

एवं क्लेशैः सुबहुभिः क्लिश्यमाना सुदुःखिता
निवसाम्यार्यया हीना कृष्णधौम्यपुरःसरा

M. N. Dutt: O Krishna, thus afflicted with numerous grief's, I am living in sorrow and in great distress with Dhaumya at our head, but deprived of the company of the revered lady (Kunti).

BORI CE: 03-013-105

त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः
विहीनैः परिक्लिश्यन्तीं समुपेक्षन्त मां कथम्

MN DUTT: 02-012-103

त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः
विहीनैः परिक्लिश्यन्ती समुपैक्षन्त म कथम्

M. N. Dutt: Why do these (Pandavas), who are gifted with strength and who possess the prowess of the lion, sit silently on seeing me afflicted by so despicable enemies (as the Kurus).

BORI CE: 03-013-106

एतादृशानि दुःखानि सहन्ते दुर्बलीयसाम्
दीर्घकालं प्रदीप्तानि पापानां क्षुद्रकर्मणाम्

MN DUTT: 02-012-104

एतादृशानि दुःखानि सहन्ती दुर्बलीयसाम्
दीर्घकालं प्रदीप्तास्मि पापानां पापकर्मणाम्

M. N. Dutt: Suffering such wrongs at the hands of the sinful, evil-doing and weak foes, am I to suffer misery so long?

BORI CE: 03-013-107

कुले महति जातास्मि दिव्येन विधिना किल
पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः

MN DUTT: 02-012-105

कुले महति जातास्मि दिव्येन विधिना किला पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः

M. N. Dutt: I was born in a great race and I came to the world in an extraordinary way. I am the beloved wife of the Pandavas and the daughterin-law of the illustrious Pandu.

BORI CE: 03-013-108

कचग्रहमनुप्राप्ता सास्मि कृष्ण वरा सती
पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन

MN DUTT: 02-012-106

कचग्रहमनुप्राप्ता सास्मि कृष्ण वरा सती
पञ्चानां पाण्डुपुत्राणां प्रेक्षतां मधुसूदन

M. N. Dutt: O Krishna, O slayer of Madhu, being the foremost of women and devoted to my husbands, even I was seized by the hair in the very sight of the Pandavas, each of whom was like an Indra.

BORI CE: 03-013-109

इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना
पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी

MN DUTT: 02-012-107

इत्युक्त्वा प्रारुदत् कृष्णा मुखं प्रच्छाद्य पाणिना
पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी

M. N. Dutt: Having said this, the mild-speeched Krishna (Draupadi) hid her face with her soft hands which were like the buds of lotus and began to weep.

BORI CE: 03-013-110

स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ
अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः

MN DUTT: 02-012-108

स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ
अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः

M. N. Dutt: The tears of the Panchala princess, the outpourings of her grief, washed her deep, plump and graceful breasts, which were crowned with auspicious marks.

BORI CE: 03-013-111

चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः
बाष्पपूर्णेन कण्ठेन क्रुद्धा वचनमब्रवीत्

MN DUTT: 02-012-109

चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः
बाष्पपूर्णेन कण्ठेन क्रुद्धा वचनमब्रवीत्

M. N. Dutt: Wiping her eyes and sighing frequently she thus spoke in anger and in a choked voice.

BORI CE: 03-013-112

नैव मे पतयः सन्ति न पुत्रा मधुसूदन
न भ्रातरो न च पिता नैव त्वं न च बान्धवाः

MN DUTT: 02-012-110

नैव मे पतयः सन्ति न पुत्रा न च बान्धवाः
न भ्रातरो न च पिता नैव त्वं मधुसूदन

M. N. Dutt: Draupadi said : O slayer of foes, husbands, sons, friends, brothers, father or you, I have none.

BORI CE: 03-013-113

ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत्
न हि मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा

MN DUTT: 02-012-111

ये मां विप्रकृतां क्षुद्रसपेक्षध्वं विशोकवत्
न च मे शाम्यते दुःखं कर्णो यत् प्राहसत् तदा

M. N. Dutt: For you all, seeing me treated so cruelly, by inferior foes, (still) sit unmoved in silence. My grief at Karna's ridicule is capable of being assuaged.

Corresponding verse not found in BORI CE

MN DUTT: 02-012-112

चतुर्भिः कारणैः कृष्ण त्वया रक्ष्यास्मि नित्यशः
सम्बन्धाद् गौरवात् सख्यात् प्रभुत्वेनैव केशव

M. N. Dutt: O Keshava, O Krishna, I always deserve to be protected by you for four reasons, namely for our relationship, for the respect you bear for me, for our friendship and for your lordship over me.

Corresponding verse not found in BORI CE

MN DUTT: 02-012-113

वैशम्पायन उवाच अथ तामब्रवीत् कृष्णस्तस्मिन् वीरसमागमे

M. N. Dutt: Thereupon Krishna thus spoke to her in that assembly of heroes.

BORI CE: 03-013-114

अथैनामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे
रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि भामिनि

BORI CE: 03-013-115

बीभत्सुशरसंछन्नाञ्शोणितौघपरिप्लुतान्
निहताञ्जीवितं त्यक्त्वा शयानान्वसुधातले

MN DUTT: 02-012-113

वैशम्पायन उवाच अथ तामब्रवीत् कृष्णस्तस्मिन् वीरसमागमे

MN DUTT: 02-012-114

वासुदेव उवाच रोदिष्यन्ति स्त्रियो ह्येव येषां क्रुद्धासि भाविनि
बीभत्सुशरसंच्छन्नाञ्छोणितौघपरिप्लुतान्
निहतान् वल्लभान् वीक्ष्य शयानान् वसुधातले
यत् समर्थं पाण्डवानां तत् करिष्यामि मा शुचः

M. N. Dutt: Thereupon Krishna thus spoke to her in that assembly of heroes. Krishna said: O fair lady, the wives of those with whom you are angry will weep like you on seeing their husbands lying dead on the ground, their bodies covered with the arrows of Vivatsu and weltering in blood. Do not grieve; I shall do for the Pandavas whatever lies in my power.

BORI CE: 03-013-116

यत्समर्थं पाण्डवानां तत्करिष्यामि मा शुचः
सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-013-117

पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकलीभवेत्
शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत्

MN DUTT: 02-012-115

सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि
पतेद् द्यौर्हिमवाञ्छीर्येत् पृथिवी शकलीभवेत्
शुष्येत् तोयनिधिः कृष्णे न मे मोघं वचो भवेत्
तच्छ्रुत्वा द्रौपदी वाक्यं प्रतिवाक्यमथाच्युतात्
साचीकृतमवेक्षत् सा पाञ्चाली मध्यमं पतिम्
आबभाषे महाराज द्रौपदीमर्जुनस्तदा

M. N. Dutt: I tell you the truth; you shall be the queen of kings. The heavens might fall and the Himalayas might split, the earth might be rent. And the waters of the ocean might be dried up, but, O Krishna (Draupadi), my words shall never be futile. Having heard these words of Achyuta (Krishna), as a reply to her, Draupadi. The princess of Panchala, glanced obliquely at her third husband (Arjuna). O great king, Arjuna then thus spoke to Draupadi.

Corresponding verse not found in BORI CE

MN DUTT: 02-012-116

मा रोदीः शुभताम्राक्षि यदाह मधुसूदनः
तथा तद् भविता देवि नान्यथा वरवर्णिनी

M. N. Dutt: O copper-colour-eyed lady, do not weep. What the slayer of Madhu (Krishna) has said will (surely) happen. O lady, O beautiful one, it cannot be otherwise.

BORI CE: 03-013-118

धृष्टद्युम्न उवाच
अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम्
दुर्योधनं भीमसेनः कर्णं हन्ता धनंजयः

BORI CE: 03-013-119

रामकृष्णौ व्यपाश्रित्य अजेयाः स्म शुचिस्मिते
अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः

MN DUTT: 02-012-117

धृष्टद्युम्न उवाच अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम्
दुर्योधनं भीमसेनः कर्णं हन्ताधनंजयः
रामकृष्णौ व्यपाश्रित्य अजेयाः स्म रणे स्वसः
अपि वृत्रहणा युद्धे किं पुनधृतराष्ट्रजे

M. N. Dutt: Dhristadyumna said : I shall kill Drona, Sikhandi will kill the Grandsire (Bhishma), Bhimasena will kill Duryodhana and Karna will be killed by Dhananjaya (Arjuna). O sister, with the assistance of Rama (Baladeva) and Krishna we are invincible even in a battle with the slayer of Vritra (Indra), what (to speak of a battle) with the sons of Dhritarashtra.

BORI CE: 03-013-120

वैशंपायन उवाच
इत्युक्तेऽभिमुखा वीरा वासुदेवमुपस्थिता
तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत्

MN DUTT: 02-012-118

वैशम्पायन उवाच इत्युक्तेऽभिमुखा वीरा वासुदेवमुपास्थिताः
तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत्

M. N. Dutt: Vaishampayana said: When this was spoken, all the heroes turned their faces towards Vasudeva and the mighty armed Keshava (Krishna) thus spoke in their midst.

Home | About | Back to Book 03 Contents | ← Chapter 12 | Chapter 14 →