Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 014

BORI CE: 03-014-001

वासुदेव उवाच
नेदं कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप
यद्यहं द्वारकायां स्यां राजन्संनिहितः पुरा

MN DUTT: 02-013-001

वासुदेव उवाच नैतत् कृच्छ्रमनुप्राप्तो भवान् स्याद् वसुधाधिप
यद्यहं द्वारकायां स्यां राजन् संनिहितः पुरा

M. N. Dutt: Krishna said: O king of the earth, had I been then present at Dvarka, O king, this misfortune would not have overtaken you.

BORI CE: 03-014-002

आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः
आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च

MN DUTT: 02-013-002

आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः
आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च
वारयेयमहं द्यूतं बहून् दोषान् प्रदर्शयन्

M. N. Dutt: Even if uninvited by the Kauravas the son of Ambika, (Dhritarashtra) and the king bling match, O irrepressible one and I would have been able to prevent it by pointing out to them) its many evils,

BORI CE: 03-014-003

वारयेयमहं द्यूतं बहून्दोषान्प्रदर्शयन्
भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-014-004

वैचित्रवीर्यं राजानमलं द्यूतेन कौरव
पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो

BORI CE: 03-014-005

तत्र वक्ष्याम्यहं दोषान्यैर्भवानवरोपितः
वीरसेनसुतो यैश्च राज्यात्प्रभ्रंशितः पुरा

BORI CE: 03-014-006

अभक्षितविनाशं च देवनेन विशां पते
सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम्

MN DUTT: 02-013-003

भीष्मद्रोणौ समानाय्य कृपं बाह्रीकमेव च
वैचित्रवीर्यं राजानमलं द्यूतेन कौरव
पुत्राणां तव राजेन्द्र त्वनिमित्तमिति प्रभो
तत्राचक्षमहं दोषान् यैर्भवान् व्यतिरोपितः

MN DUTT: 02-013-004

वीरसेनसुतो यैस्तु राज्यात् प्रभ्रंशितः पुरा
अतर्कितविनाश्च देवनेन विशाम्पते

MN DUTT: 02-013-005

सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम्

M. N. Dutt: And by inviting to my help Bhishma, Drona, Kripa and Valhika. O descendant of Kuru, I would have said to the king, the son of Vichitravirya, for your sake, "O lord of kings, your sons should desist from gambling." I would have also pointed out the evils by which you have been reduced to this distress. And in the days of yore Virasena's son was deprived of his kingdom. Do king of the earth, gambling brings on unthought of misfortunes. I would have also described duly the continued desire of playing.

BORI CE: 03-014-007

स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम्
व्यसनं चतुष्टयं प्रोक्तं यै राजन्भ्रश्यते श्रियः

BORI CE: 03-014-008

तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकोविदाः
विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः

MN DUTT: 02-013-006

स्त्रियोऽक्षा मृगया पानमेतत् कामसमुत्थितम्
दुःखं चतुष्टयं प्रोक्तं यैर्नरो भ्रश्यते श्रियः
तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकोविदाः
विशेषतश्च वक्तव्यं छूते पश्यन्ति तद्विदः

M. N. Dutt: Women, gambling, hunting and drinking which originate from desire have been designated as the four evils by which people are deprived of their prosperity. Those conversant with the sacred lore observe that evils exist in all these and the wise consider that they particularly exist in gambling.

BORI CE: 03-014-009

एकाह्ना द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च
अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम्

BORI CE: 03-014-010

एतच्चान्यच्च कौरव्य प्रसङ्गि कटुकोदयम्
द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम्

MN DUTT: 02-013-007

एकाहाद् द्रव्यनाशोऽत्रध्रुवं व्यसनमेव च
अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम्
एतच्चान्यच्च कौरव्य प्रसङ्गिकटुकोदयम्
द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम्

M. N. Dutt: From gambling proceeds, the destruction of property, misfortune, the squandering of untasted wealth and the use, of harsh words only. O mighty armed hero, O descendant of Kuru, approaching the son of Ambika, I would have pointed out these evils of gambling and other attendant evils.

BORI CE: 03-014-011

एवमुक्तो यदि मया गृह्णीयाद्वचनं मम
अनामयं स्याद्धर्मस्य कुरूणां कुरुनन्दन

MN DUTT: 02-013-008

एवमुक्तो यदि मया गृहणीयाद् वचनं मम
अनामयं स्याद्धर्मश्च कुरूणां कुरुवर्धन

M. N. Dutt: Being thus accosted by me, if he had listened to my words, the well-being and the virtue of the Kurus, O enhancer of the Kuru race, would have been secured.

BORI CE: 03-014-012

न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः
पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम्

MN DUTT: 02-013-009

न चेत् स मम राजेन्द्र गृहणीयान्मधुरं वचः
पथ्यं च भरतश्रेष्ठ निगृहणीयां बलेन तम्

M. N. Dutt: And if he had not accepted, O king of kings, my sweet words like medicine. O foremost of the Bharata race, I would have compelled him to accept them by force.

BORI CE: 03-014-013

अथैनानभिनीयैवं सुहृदो नाम दुर्हृदः
सभासदश्च तान्सर्वान्भेदयेयं दुरोदरान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-013-010

अथैनमपनीतेन सुहृदो नाम दुहृदः
सभासदोऽनुवर्तेरंस्तांश्च हन्यां दुरोदरान्

M. N. Dutt: And if he had been supported by his courtiers who pass for his friends, but who are in reality his enemies, I would have destroyed all his retinue and the gamblers present there.

BORI CE: 03-014-014

असांनिध्यं तु कौरव्य ममानर्तेष्वभूत्तदा
येनेदं व्यसनं प्राप्ता भवन्तो द्यूतकारितम्

MN DUTT: 02-013-011

असांनिध्यं तु कौरव्य ममानर्तेष्वभूत् तदा
येनेदं व्यसनं प्राप्ता भवन्तो द्यूतकारितम्

M. N. Dutt: O descendant of Kuru, it is on account of my absence at that time from the country of Anartha that you have been beset by the misfortunes engendered by gambling.

BORI CE: 03-014-015

सोऽहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन
अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम्

MN DUTT: 02-013-012

सोऽहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन
अश्रौषं त्वां व्यसनिनं युयुधानाद् यथातथम्

M. N. Dutt: Having reached Dvarka, O foremost of Kurus. O son of Pandu, I heard all about your misfortune from Yuyudhana.

BORI CE: 03-014-016

श्रुत्वैव चाहं राजेन्द्र परमोद्विग्नमानसः
तूर्णमभ्यागतोऽस्मि त्वां द्रष्टुकामो विशां पते

MN DUTT: 02-013-013

श्रुत्वैव चाहं राजेन्द्र परमोद्विग्नमानसः
तूर्णमभ्यागतोऽस्मि त्वां द्रष्टुकामो विशाम्पते

M. N. Dutt: Having heard this, O king of kings and having been stricken with great anxiety. I have speedily come here, O king, to see you.

BORI CE: 03-014-017

अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ
ये वयं त्वां व्यसनिनं पश्यामः सह सोदरैः

MN DUTT: 02-013-014

अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ
सोऽहं त्वां व्यसने मग्नं पश्यामि सह सोदरैः

M. N. Dutt: O Bharata chief, you have all been overtaken by great calamity; I see you along with your brothers sunk in misfortune.

Home | About | Back to Book 03 Contents | ← Chapter 13 | Chapter 15 →