Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 015

BORI CE: 03-015-001

युधिष्ठिर उवाच
असांनिध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन
क्व चासीद्विप्रवासस्ते किं वाकार्षीः प्रवासकः

MN DUTT: 02-014-001

युधिष्ठिर उवाच असांनिध्यं कथं कृष्ण तवासीद् वृष्णिनन्दन
क्व चासीद् विप्रवासस्ते किं चाकार्षीः प्रवासतः

M. N. Dutt: Yudhishthira said: O Krishna, O son of Vrishni, why were you absent? Where did you live in your sojourn and what did you do?

BORI CE: 03-015-002

कृष्ण उवाच
शाल्वस्य नगरं सौभं गतोऽहं भरतर्षभ
विनिहन्तुं नरश्रेष्ठ तत्र मे शृणु कारणम्

BORI CE: 03-015-003

महातेजा महाबाहुर्यः स राजा महायशाः
दमघोषात्मजो वीरः शिशुपालो मया हतः

BORI CE: 03-015-004

यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति
स रोषवशसंप्राप्तो नामृष्यत दुरात्मवान्

BORI CE: 03-015-005

श्रुत्वा तं निहतं शाल्वस्तीव्ररोषसमन्वितः
उपायाद्द्वारकां शून्यामिहस्थे मयि भारत

MN DUTT: 02-014-002

श्रीकृष्ण उवाच शाल्वस्य नगरं सौभं गतोऽहं भरतर्षभ
निहन्तुं कौरवश्रेष्ठ तत्र मे शृणु कारणम्
महातेजा महाबाहुर्यः स राजा महायशाः
दमघोषात्मजो वीरः शिशुपालो मया हतः
यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति
स रोषवशमापन्नो नामृष्यत दुरात्मवान्
श्रुत्वा तं निहतं शाल्वस्तीव्ररोषसमन्वितः
उपायाद् द्वारकां शून्यामिहस्थे मयि भारत

M. N. Dutt: Srikrishna said : O Bharata chief, O foremost of the Kurus, I went to destroy the city of Shalva; listen to the reasons thereof. O foremost of the Bharatas, at the sacrifice of Rajasuya, the heroic son of Damaghosha, the highly effulgent, the mightyarmed and the illustrious king Shishupala was killed by me, for he could not bear to see the first worship offered to me. O descendant of Bharata, having heard of his destruction, Shalva, stricken with dreadful anger, went to the empty Dvarka, myself living here.

BORI CE: 03-015-006

स तत्र योधितो राजन्बालकैर्वृष्णिपुंगवैः
आगतः कामगं सौभमारुह्यैव नृशंसकृत्

MN DUTT: 02-014-003

स तत्र योधितो राजन् कुमारैर्वृष्णिपुङ्गवैः
आगतः कामगं सौभमारुह्मैव नृशंसवत्

M. N. Dutt: Having reached there, O king, in a chariot, coursing at will, made of precious metals and called accordingly Saubha, he fought ruthlessly with the young and leading princes of the Vrishni family.

BORI CE: 03-015-007

ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा
पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः

MN DUTT: 02-014-004

ततो वृष्णिप्रवीरांस्तान् बालान् हत्वा बहूस्तदा
पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः
पुनस्तत्र तत्र प्रधावति

M. N. Dutt: Thereupon slaying a numberless young princes of the Vrishni race, the wicked-minded one laid waste all the gardens belonging to the city.

BORI CE: 03-015-008

उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः
वासुदेवः सुमन्दात्मा वसुदेवसुतो गतः

MN DUTT: 02-014-005

उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः
वासुदेवः स मन्दात्मा वसुदेवसुतो गतः

M. N. Dutt: O mighty armed hero, he (Shalva) said, "Where has that greatly vicious-minded son of Vasudeva, that disgrace of the Vrishni race Vasudeva (Krishna) gone?

BORI CE: 03-015-009

तस्य युद्धार्थिनो दर्पं युद्धे नाशयितास्म्यहम्
आनर्ताः सत्यमाख्यात तत्र गन्तास्मि यत्र सः

BORI CE: 03-015-010

तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम्
अहत्वा न निवर्तिष्ये सत्येनायुधमालभे

MN DUTT: 02-014-006

तस्य युद्धार्थिनो दर्प युद्धे नाशयितास्म्यहम्
आनर्ताः सत्यमाख्यात तत्र गन्तास्मि यत्र सः
तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम्
अहत्वा न निवर्तिष्ये सत्येनायुधमालभे

M. N. Dutt: I shall humiliate in battle his pride. Tell me truly, O Anarthas, I shall repair where he has gone. I shall go back after slaying that destroyer of Kansa and Keshi; I swear by my weapon that I shall not return without slaying him."

BORI CE: 03-015-011

क्वासौ क्वासाविति पुनस्तत्र तत्र विधावति
मया किल रणे युद्धं काङ्क्षमाणः स सौभराट्

MN DUTT: 02-014-007

क्वासौ क्वासाविति मया किल रणे योद्धं काक्षमाणः स सौभराट्
११

M. N. Dutt: (Exclaiming repeatedly) Where is he! Where is he!' the lord of Saubha, being desirous of fighting with me again and again rushed hither and thither in battle.

BORI CE: 03-015-012

अद्य तं पापकर्माणं क्षुद्रं विश्वासघातिनम्
शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम्

BORI CE: 03-015-013

मम पापस्वभावेन भ्राता येन निपातितः
शिशुपालो महीपालस्तं वधिष्ये महीतले

MN DUTT: 02-014-008

अद्य तं पापकर्माणं क्षुद्रं विश्वासघातिनम्
शिशुपालवधामर्षाद् गमयिष्ये यमक्षयम्
मम पापस्वभावेन भ्राता येन निपातितः
शिशुपालो महीपालस्तं वधिष्ये महीपते

M. N. Dutt: “Being enraged at the destruction of Shishupala, I shall dispatch today to the abode of Yama that mean and treacherous wight of vicious deeds. Oh king of the earth, “I shall slay him, vicious character as he is by whom, my brother, the great king Shishupala, was killed.

BORI CE: 03-015-014

भ्राता बालश्च राजा च न च संग्राममूर्धनि
प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम्

MN DUTT: 02-014-009

भ्राता बालश्च राजा च न च संग्राममूर्धनि
प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम्

M. N. Dutt: My royal brother was a boy and that hero was killed in the battle field unprepared and therefore I shall kill Janarddana."

BORI CE: 03-015-015

एवमादि महाराज विलप्य दिवमास्थितः
कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन

MN DUTT: 02-014-010

एवमादि महाराज विलप्य दिवमास्थितः
कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन

M. N. Dutt: O great king, having thus bewailed and abused me, O descendant of Kuru, he rose up in the sky in (his car) Saubha, coursing at will.

BORI CE: 03-015-016

तमश्रौषमहं गत्वा यथा वृत्तः सुदुर्मतिः
मयि कौरव्य दुष्टात्मा मार्त्तिकावतको नृपः

MN DUTT: 02-014-011

तमश्रौषमहं गत्वा यथावृत्तः स दुर्मतिः
मयि कौरव्य दुष्टात्मा मार्तिकावतको नृपः

M. N. Dutt: Returning there, O descendant of Kuru, I heard all that the vicious-minded and evilsouled king of Martika had said regarding myself.

BORI CE: 03-015-017

ततोऽहमपि कौरव्य रोषव्याकुललोचनः
निश्चित्य मनसा राजन्वधायास्य मनो दधे

MN DUTT: 02-014-012

ततोऽहमपि कौरव्य रोषव्याकुलमानस:
निश्चित्य मनसा राजन् वधायास्य मनो दधे

M. N. Dutt: Thereupon, O descendant of Kuru, O king, having my mind agitated by wrath and resolving in my mind to kill him, I determind to do it.

BORI CE: 03-015-018

आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव
प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः

BORI CE: 03-015-019

ततः सौभवधायाहं प्रतस्थे पृथिवीपते
स मया सागरावर्ते दृष्ट आसीत्परीप्सता

MN DUTT: 02-014-013

आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव
प्रवृद्धमवलेपं च तस्य दुष्कृतकमणः
ततः सौभवधायाहं प्रतस्थे पृथिवीपते
स मया सागरावर्ते दृष्ट आसीत् परीप्सता

M. N. Dutt: O descendant of Kuru, having heard of his oppressions on the Anarthas, of his vilifying me and also of the increasing arrogance of that one of impious deeds (I resolved upon his destruction). Thereupon, I proceeded, O lord of the earth, to destroy Saubha. He (Shalva) was espied by me in an island in the midst of an ocean.

BORI CE: 03-015-020

ततः प्रध्माप्य जलजं पाञ्चजन्यमहं नृप
आहूय शाल्वं समरे युद्धाय समवस्थितः

MN DUTT: 02-014-014

आहूय शाल्वं समरे ततः प्रध्माप्य जलजं पाञ्चजन्यमहं नृप
युद्धाय समवस्थितः

M. N. Dutt: Thereupon O king, blowing my conch, called Panchajanya, obtained from the ocean and inviting Shalva to an encounter 1 prepared myself for battle.

BORI CE: 03-015-021

सुमुहूर्तमभूद्युद्धं तत्र मे दानवैः सह
वशीभूताश्च मे सर्वे भूतले च निपातिताः

MN DUTT: 02-014-015

तन्मुहूर्तमभूद् युद्धं तत्र मे दानवैः सह
वशीभूताश्च मे सर्वे भूतले च निपातिताः

M. N. Dutt: There took place at once a dreadful encounter between me and the Danavas and they were all vanquished and prostrated on earth by me.

BORI CE: 03-015-022

एतत्कार्यं महाबाहो येनाहं नागमं तदा
श्रुत्वैव हास्तिनपुरं द्यूतं चाविनयोत्थितम्

MN DUTT: 02-014-016

एतत् कार्यं महाबाहो येनाहं नागमं तदा
श्रुत्वैव हास्तिनपुरं द्यूतं चाविनयोत्थितम्
द्रुतमागतवान् युष्मान् द्रष्टुकामः सुदुःखितान्

M. N. Dutt: It is for this, O mighty-armed hero, that I could not come to you. But no sooner I heard of the unfair gambling at Hastinapur than I have come here to see you who have been thus sunk in calamity.

Home | About | Back to Book 03 Contents | ← Chapter 14 | Chapter 16 →