Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 016

BORI CE: 03-016-001

युधिष्ठिर उवाच
वासुदेव महाबाहो विस्तरेण महामते
सौभस्य वधमाचक्ष्व न हि तृप्यामि कथ्यतः

MN DUTT: 02-015-001

युधिष्ठिर उवाच वासुदेव महाबाहो विस्तरेण महामते
सौभस्य वधमाचक्ष्व न हि तृष्यामि कथ्यतः

M. N. Dutt: Yudhishthira said : O Vasudeva, O mighty-armed and highminded hero, tell me in detail the account of the death of the king of Saubha I am not as yet fully satisfied.

BORI CE: 03-016-002

वासुदेव उवाच
हतं श्रुत्वा महाबाहो मया श्रौतश्रवं नृपम्
उपायाद्भरतश्रेष्ठ शाल्वो द्वारवतीं पुरीम्

MN DUTT: 02-015-002

वासुदेव उवाच हतं श्रुत्वा महाबाहो मया श्रौतश्रवं नृप
उपायाद् भरतश्रेष्ठ शाल्वो द्वारवतीं पुरीम्

M. N. Dutt: Krishna said: O mighty-armed king, O best of the Bharata race, having heard that the son of Shrutasrava (Shishupala) was killed, Shalva came to the city of Daravati.

BORI CE: 03-016-003

अरुन्धत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन
शाल्वो वैहायसं चापि तत्पुरं व्यूह्य विष्ठितः

MN DUTT: 02-015-003

अरुन्धत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन
शाल्वो वैहायसं चापि तत् पुरं व्यूह्य विष्ठितः

M. N. Dutt: O son of Pandu, the wicked-minded Shalva, stationing his forces in battle-array, invaded that city all around and from above.

BORI CE: 03-016-004

तत्रस्थोऽथ महीपालो योधयामास तां पुरीम्
अभिसारेण सर्वेण तत्र युद्धमवर्तत

MN DUTT: 02-015-004

तत्रस्थोऽथ महीपालो योधयामास तां पुरीम्
अभिसारेण सर्वेण तन युद्धमवर्तत

M. N. Dutt: Thereupon, that ruler of earth, stationing himself in the sky, began to fight with that city. The battle commenced with a thick shower of weapons form all sides.

BORI CE: 03-016-005

पुरी समन्ताद्विहिता सपताका सतोरणा
सचक्रा सहुडा चैव सयन्त्रखनका तथा

MN DUTT: 02-015-005

पुरी समन्ताद् विहिता सपताका सतोरणा
सचक्रा सहुडा चैव सयन्त्रखनका तथा

M. N. Dutt: The city (was then) well furnished with pennons, arches, soldiers, walls, turrets, engines and miners.

BORI CE: 03-016-006

सोपतल्पप्रतोलीका साट्टाट्टालकगोपुरा
सकचग्रहणी चैव सोल्कालातावपोथिका

MN DUTT: 02-015-006

सोपशल्यप्रतोलीका साट्टाट्टालकगोपुरा
सचक्रग्रहणी चैव सोल्कालातावपोथिका

M. N. Dutt: With streets barricaded with spiked woodworks, with towers and edifices on gateways, with plentiful provisions, with offensive weapons, with engines for hurling burning brands and fires.

BORI CE: 03-016-007

सोष्ट्रिका भरतश्रेष्ठ सभेरीपणवानका
समित्तृणकुशा राजन्सशतघ्नीकलाङ्गला

BORI CE: 03-016-008

सभुशुण्ड्यश्मलगुडा सायुधा सपरश्वधा
लोहचर्मवती चापि साग्निः सहुडशृङ्गिका

MN DUTT: 02-015-007

सोष्ट्रिका भरतश्रेष्ठ सभेरीपणवानका
सतोमराङ्कुशा राजन् सशतघ्नीकलाङ्गला
सभुशुण्ड्यश्मगुडका सायुधा सपरश्वधा
लोहचर्मवती चापि साग्निः सगुडशृङ्गिका

M. N. Dutt: O best of the Bharata race, O king, with deer-skin vessels (for carrying water), with trumpets, taboos and drums, with lances and forks and Sataghnis, with plough-shares. With rockets, stones, battle-axes and other weapons, with shields protected by iron, with engines for hurling balls and bullets and fires.

BORI CE: 03-016-009

शास्त्रदृष्टेन विधिना संयुक्ता भरतर्षभ
द्रव्यैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः

BORI CE: 03-016-010

पुरुषैः कुरुशार्दूल समर्थैः प्रतिबाधने
अभिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे

BORI CE: 03-016-011

मध्यमेन च गुल्मेन रक्षिता सारसंज्ञिता
उत्क्षिप्तगुल्मैश्च तथा हयैश्चैव पदातिभिः

BORI CE: 03-016-012

आघोषितं च नगरे न पातव्या सुरेति ह
प्रमादं परिरक्षद्भिरुग्रसेनोद्धवादिभिः

MN DUTT: 02-015-008

शास्त्रदृष्टेन विधिना सुयुक्ता भरतर्षभ
रथैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः
पुरुषैः कुरुशार्दूल समर्थैः प्रतिवारणे
अतिख्यातकुलैवीरैर्दृष्टवीर्यैश्च संयुगे
मध्यमेन च गुल्मेन रक्षिभिः सा सुरक्षिता
उत्क्षिप्तगुल्मैश्च तथा हयैश्च सपताकिभिः
आघोषितं च नगरे न पातव्या सुरेति वै
प्रमादं परिरक्षद्भिरुचसेनोद्धवादिभिः

M. N. Dutt: O best of the Bharata race, all this was keptaccording to the Shastras.It was also wellprotected by numerous cars and also by Gada, Samba, Udhava and others. O best of the Kurus and also by warriors of prowess, all well-tried in battle, all well-born and all capable of encountering any foe. All these warriors, placing themselves in commanding positions and being aided by cavalry and standard bearers, began to protect the city. To prevent carelessness and to avoid danger Ugrasena, Udhava and others, proclaimed throughout the city that none should drink liquor.

BORI CE: 03-016-013

प्रमत्तेष्वभिघातं हि कुर्याच्छाल्वो नराधिपः
इति कृत्वाप्रमत्तास्ते सर्वे वृष्ण्यन्धकाः स्थिताः

MN DUTT: 02-015-009

प्रमत्तेष्वभिघातं हि कुर्याच्छाल्वो नराधिपः
इति कृत्वाप्रमत्तास्ते सर्वे वृष्ण्यन्धकाः स्थिताः

M. N. Dutt: Well-knowing that they would be killed by king Shalva, if they became intoxicated all the Vrishnis and the Andhakas, remained sober and watchful.

BORI CE: 03-016-014

आनर्ताश्च तथा सर्वे नटनर्तकगायनाः
बहिर्विवासिताः सर्वे रक्षद्भिर्वित्तसंचयान्

MN DUTT: 02-015-010

आनश्चि तथा सर्वे नटा नर्तकगायनाः
बहिनिर्वासिताः क्षिप्रं रक्षद्भिर्वित्तसंचयम्

M. N. Dutt: The guards soon drove out of the city all actors, dancers and singers of the Anartha country.

BORI CE: 03-016-015

संक्रमा भेदिताः सर्वे नावश्च प्रतिषेधिताः
परिखाश्चापि कौरव्य कीलैः सुनिचिताः कृताः

BORI CE: 03-016-016

उदपानाः कुरुश्रेष्ठ तथैवाप्यम्बरीषकाः
समन्तात्क्रोशमात्रं च कारिता विषमा च भूः

MN DUTT: 02-015-011

संक्रमा भेदिताः सर्वे नावश्च प्रतिषेधिताः
परिखाश्चापि कौरव्य कालैः सुनिचिताः कृताः
उदपानाः कुरुश्रेष्ठ तथैवाप्यम्बरीषकाः
समन्तात् क्रोशमानं च कारिता विषमा च भूः

M. N. Dutt: O descendant of Kuru, all the bridges over rivers were destroyed and boats were forbidden to ply (in those rivers) and the trenches around the city were spiked with poles at the bottom, O best of the Kurus, the land around the city for full two miles was rendered uneven and holes and pits were dug there; combustibles were secreted below its surface.

BORI CE: 03-016-017

प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम्
प्रकृत्या चायुधोपेतं विशेषेण तदानघ

MN DUTT: 02-015-012

प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम्
प्रकृत्या चायुधोपेतं विशेषेण तदानघ

M. N. Dutt: O sinless one, our fort is naturally strong. It is always well-defended and filled with all kinds of weapons.

BORI CE: 03-016-018

सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम्
तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा

MN DUTT: 02-015-013

सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम्
तत् पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा

M. N. Dutt: And in consequence of the preparations made, our city became then more prepared than ever to meet the enemy. O best of the Bharata race, in consequence of all this, it looked like the abode of Indra.

BORI CE: 03-016-019

न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते
वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे

MN DUTT: 02-015-014

न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते
वृष्ण्यन्धकपुरे राजस्तदा सौभसमागमे

M. N. Dutt: O king, when Shalva thus came, none could, without presenting the sign, that was agreed upon, either enter or leave the city of the Vrishnis and the Andhakas.

BORI CE: 03-016-020

अनु रथ्यासु सर्वासु चत्वरेषु च कौरव
बलं बभूव राजेन्द्र प्रभूतगजवाजिमत्

MN DUTT: 02-015-015

अनुरथ्यासु सर्वासु चत्वरेषु च कौरव
बलं बभूव राजेन्द्र प्रभूतगजवाजिमत्

M. N. Dutt: O descendant of Kuru, O great king, all the streets of the city and its open spaces were filled with numerous horses and elephants.

BORI CE: 03-016-021

दत्तवेतनभक्तं च दत्तायुधपरिच्छदम्
कृतापदानं च तदा बलमासीन्महाभुज

MN DUTT: 02-015-016

दत्तवेतनभक्तं च दत्तायुधपरिच्छदम्
कृतोपधानं च तदा बलमासीन्महाभुज

M. N. Dutt: O mighty-arined hero, the soldiers were all gratified with the allowances, wages, rations, weapons and dresses (that were given to them).

BORI CE: 03-016-022

न कुप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी
नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः

MN DUTT: 02-015-017

न कुप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी
नानुग्रहभृतः कश्चित्र चादृष्टपराक्रमः

M. N. Dutt: Among those soldiers there was none who was not paid in gold, who was not paid at all, who was not somehow obliged and who was not of tried valour.

BORI CE: 03-016-023

एवं सुविहिता राजन्द्वारका भूरिदक्षिणैः
आहुकेन सुगुप्ता च राज्ञा राजीवलोचन

MN DUTT: 02-015-018

एवं सुविहिता राजन् द्वारका भूरिदक्षिणा
आहुकेन सुगुप्ता च राज्ञा राजीवलोचन

M. N. Dutt: O lotus-eyed hero, it was thus that Dvarka, abounding in well-ordered arrangements, was defended by Ahuka (Ugrasena).

Home | About | Back to Book 03 Contents | ← Chapter 15 | Chapter 17 →