Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 025

BORI CE: 03-025-001

वैशंपायन उवाच
ततस्तेषु प्रयातेषु कौन्तेयः सत्यसंगरः
अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः

MN DUTT: 02-024-001

वैशम्पायन उवाच ततस्तेषु प्रयातेषु कौन्तेयः सत्यसंगरः
अभ्यभाषतधर्मात्मा भ्रातृन् सर्वान् युधिष्ठिरः

M. N. Dutt: Vaishampayana said : They having gone, the virtuous-souled son of Kunti, Yudhishthira, of firm vows addressed all his brothers.

BORI CE: 03-025-002

द्वादशेमाः समास्माभिर्वस्तव्यं निर्जने वने
समीक्षध्वं महारण्ये देशं बहुमृगद्विजम्

BORI CE: 03-025-003

बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम्
यत्रेमाः शरदः सर्वाः सुखं प्रतिवसेमहि

MN DUTT: 02-024-002

द्वादशेमानि वर्षाणि वस्तव्यं निर्जने वने
समाक्षध्य महारण्ये देश बहुमृगद्विमम्
बहुपुष्पफलं रम्यं शिवं पुण्यजनावृतम्
यत्रेमाः शरदः सर्वाः सुखं प्रतिवसेमहि

M. N. Dutt: "We shall have to live in this lonely forest for twelve years; do you find out in this huge forest a spot, spot, charming, auspicious and abounding in many deer, birds, flowers and fruits and filled with pious men, where we may live happily for all these years."

BORI CE: 03-025-004

एवमुक्ते प्रत्युवाच धर्मराजं धनंजयः
गुरुवन्मानवगुरुं मानयित्वा मनस्विनम्

MN DUTT: 02-024-003

एवमुक्ते प्रत्युवाचधर्मराजंधनंजयः
मुरुवन्मानवगुरुं मानयित्वा मनस्विनम्

M. N. Dutt: Being thus addressed, Dhananjaya replied to the pious and intelligent (Yudhishthira) having honoured him as if he were his spiritual guide.

BORI CE: 03-025-005

अर्जुन उवाच
भवानेव महर्षीणां वृद्धानां पर्युपासिता
अज्ञातं मानुषे लोके भवतो नास्ति किंचन

MN DUTT: 02-024-004

अर्जुन उवाच भवानेव महर्षीणां वृद्धानां पर्युपासिता
अज्ञातं मानुषे लोके भवतो नास्ति किंचन

M. N. Dutt: Arjuna said: You have respectfully worshipped the old and great Rishis; there is nothing on this earth which is unknown to you.

BORI CE: 03-025-006

त्वया ह्युपासिता नित्यं ब्राह्मणा भरतर्षभ
द्वैपायनप्रभृतयो नारदश्च महातपाः

MN DUTT: 02-024-005

त्वया झुपासिता नित्यं ब्राह्मणा भरतर्षभ
द्वैपायनप्रभृतयो नारदश्च महातपाः

M. N. Dutt: O best of the Bharatas, you have always worshipped the Brahmanas of great austerities such as Dvaipayana and Narada.

BORI CE: 03-025-007

यः सर्वलोकद्वाराणि नित्यं संचरते वशी
देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि

MN DUTT: 02-024-006

यः सर्वलोकद्वाराणि नित्यं संचरते वशी
देवलोकाद् ब्रह्मलोकं गन्धर्वाप्सरसामपि

M. N. Dutt: Who, having controlled over senses, always wander over all the regions from the region of the celestials to those of Brahma, Gandharvas and Apsaras.

BORI CE: 03-025-008

सर्वा गतीर्विजानासि ब्राह्मणानां न संशयः
प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव

MN DUTT: 02-024-007

अनुभावांश्च जानासि ब्राह्मणानां च संशयः
प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव

M. N. Dutt: You know well, without any doubt, the opinions of all the Brahmanas; you know, O king, the prowess of all.

BORI CE: 03-025-009

त्वमेव राजञ्जानासि श्रेयःकारणमेव च
यत्रेच्छसि महाराज निवासं तत्र कुर्महे

MN DUTT: 02-024-008

त्वमेव राजानासि श्रेयःकारणमेव च
यत्रेच्छसि महाराज निवासं तत्र कुर्महे

M. N. Dutt: You know also, O king, what conduces to our well-being; and wherever you wish, O great king, we shall fix our habitation.

BORI CE: 03-025-010

इदं द्वैतवनं नाम सरः पुण्यजनोचितम्
बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम्

MN DUTT: 02-024-009

इदं द्वैतवनं नाम सरः पुण्यजलोचितम्
बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम्

M. N. Dutt: Here is the lake called Dvyaitavana, resorted to by the pious, abounding in many flowers and fruits, charming and inhabited by birds of diverse species.

BORI CE: 03-025-011

अत्रेमा द्वादश समा विहरेमेति रोचये
यदि तेऽनुमतं राजन्किं वान्यन्मन्यते भवान्

MN DUTT: 02-024-010

अत्रेपा द्वादश समा विहरेमेति रोचये
यदि तेऽनुमतं राजन् किमन्यन्मन्यते भवान्

M. N. Dutt: If you please, O king, we would like to live here for twelve years; do you think otherwise?

BORI CE: 03-025-012

युधिष्ठिर उवाच
ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम्
गच्छाम पुण्यं विख्यातं महद्द्वैतवनं सरः

MN DUTT: 02-024-011

युधिष्ठिर उवाच ममाप्येतन्मतं पार्थ त्वया यत् समुदाहृतम्
गच्छामः पुण्यविख्यातं महद् द्वैतवनं सरः

M. N. Dutt: Yudhishthira said : I do fully approve of what you have said. O Partha, let us repair to that sacred and celebrated lake Dvyaitavana.

BORI CE: 03-025-013

वैशंपायन उवाच
ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः
ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः

MN DUTT: 02-024-012

वैशम्पायन उवाच ततस्ते प्रययुः सर्वे पाण्डवाधर्मचारिणः
ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः

M. N. Dutt: Vaishampayana said : Thereupon the pious sons of Pandu, followed by numberless Brahmanas all repaired to the holy lake Dvyaitavana.

BORI CE: 03-025-014

ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः
स्वाध्यायिनो भिक्षवश्च सजपा वनवासिनः

BORI CE: 03-025-015

बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम्
तपस्विनः सत्यशीलाः शतशः संशितव्रताः

MN DUTT: 02-024-013

ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः
स्वाध्यायिनो भिक्षवश्च तथैव वनवासिनः
बहवो ब्राह्मणास्तत्र परिवव॒र्युधिष्ठिरम्
तप:सिद्धा महात्मानः शतशः संशितव्रताः

M. N. Dutt: The Brahmanas, some offering sacrifice to the fire, some without it, some engaged in the study of the Vedas, some depending upon alms and some living in the forest, all these numberless Brahmanas as well as hundreds of Mahatamas of accomplished ascetic piety and hard austerities surrounded Yudhishthira.

BORI CE: 03-025-016

ते यात्वा पाण्डवास्तत्र बहुभिर्ब्राह्मणैः सह
पुण्यं द्वैतवनं रम्यं विविशुर्भरतर्षभाः

MN DUTT: 02-024-014

ते यात्वा पाण्डवास्तत्र ब्राह्मणैर्बहुभिः सह
पुण्यं द्वैतवनं रम्यं विविशुर्भरतर्षभाः

M. N. Dutt: And setting out with these numberless Brahmanas the Bharata chiefs, the sons of Pandu, entered the holy and the charming forest of Dvyaita.

BORI CE: 03-025-017

तच्छालतालाम्रमधूकनीप; कदम्बसर्जार्जुनकर्णिकारैः
तपात्यये पुष्पधरैरुपेतं; महावनं राष्ट्रपतिर्ददर्श

MN DUTT: 02-024-015

कदम्बसर्जार्जुनकर्णिकारैः
तपात्यये पुष्पधरैरुपेतं महावनं राष्ट्रपतिर्ददर्श

M. N. Dutt: The king saw that huge forest covered, at the end of summer, with Shalas palms, mangoes, Madhukas, Nipas, Kadambas, Sarjas, Arjunas, Karnikaras clothed with flowers;

BORI CE: 03-025-018

महाद्रुमाणां शिखरेषु तस्थु;र्मनोरमां वाचमुदीरयन्तः
मयूरदात्यूहचकोरसंघा;स्तस्मिन्वने काननकोकिलाश्च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-024-016

मनोरमां वाचमुदीरयन्तः
स्तस्मिन् वने बर्हिणकोकिलाश्च

M. N. Dutt: And peacocks, Datyuhas, Chakoras, Barhins and Kokilas sat on the top of the highest trees and emitted their sweet notes. saw

BORI CE: 03-025-019

करेणुयूथैः सह यूथपानां; मदोत्कटानामचलप्रभाणाम्
महान्ति यूथानि महाद्विपानां; तस्मिन्वने राष्ट्रपतिर्ददर्श

MN DUTT: 02-024-017

करेणुयूथैः सह यूथपानां मदोत्कटानामचलप्रभाणाम्
महान्ति यूथानि महाद्विपानां तस्मिन् वने राष्ट्रपतिर्ददर्श

M. N. Dutt: In that forest the king (also) saw the leaders of elephant-herds, gigantic like hills with temporal juice trickling down in the season of rut and accompanied by herds of she-elephants.

BORI CE: 03-025-020

मनोरमां भोगवतीमुपेत्य; धृतात्मनां चीरजटाधराणाम्
तस्मिन्वने धर्मभृतां निवासे; ददर्श सिद्धर्षिगणाननेकान्

MN DUTT: 02-024-018

मनोरमां भोगवतीमुपेत्य पूतात्मनां चीरजटाधराणाम्
तस्मिन् वनेधर्मभृतां निवासे ददर्श सिद्धर्षिगणाननेकान्

M. N. Dutt: And approaching the picturesque Bhagavati (Sarasvati) he many ascetics of accomplished piety in that forest in the hermitages of pious (Rishis) of purified souls and wearing bark and matted-locks.

BORI CE: 03-025-021

ततः स यानादवरुह्य राजा; सभ्रातृकः सजनः काननं तत्
विवेश धर्मात्मवतां वरिष्ठ;स्त्रिविष्टपं शक्र इवामितौजाः

MN DUTT: 02-024-019

ततः स यानादवरुहा राजा सभ्रातृकः सजनः काननं तत्
स्त्रिविष्टपं शक्र इवामितौजाः

M. N. Dutt: Thereupon descending from his chariot, the king, the foremost of the pious, with his brothers and followers, entered the forest like Indra of mincasurable prowess entering heaven.

BORI CE: 03-025-022

तं सत्यसंधं सहिताभिपेतु;र्दिदृक्षवश्चारणसिद्धसंघाः
वनौकसश्चापि नरेन्द्रसिंहं; मनस्विनं संपरिवार्य तस्थुः

MN DUTT: 02-024-020

दिदृक्षवश्चारणसिद्धसङ्घाः
वनौकसचापि नरेन्द्रसिंह मनस्विनं तं परिवार्य तस्थुः

M. N. Dutt: With a view of seeing the truthful king many Charanas and Siddhas approached him; and the dwellers of the forest stood encircling that highly intelligent chief of kings.

BORI CE: 03-025-023

स तत्र सिद्धानभिवाद्य सर्वा;न्प्रत्यर्चितो राजवद्देववच्च
विवेश सर्वैः सहितो द्विजाग्र्यैः; कृताञ्जलिर्धर्मभृतां वरिष्ठः

MN DUTT: 02-024-021

स तत्र सिद्धानभिवाद्य सर्वान् प्रत्यर्चितो राजवद् देववच्च
विवेश सर्वैः सहितो द्विजावयैः कृताञ्जलिर्धर्मभृतां वरिष्ठः

M. N. Dutt: Then saluting all the Siddhas and being adored by them in return like a king or a god, that foremost of the pious, accompanied by all the leading twice-born, entered (the forest).

BORI CE: 03-025-024

स पुण्यशीलः पितृवन्महात्मा; तपस्विभिर्धर्मपरैरुपेत्य
प्रत्यर्चितः पुष्पधरस्य मूले; महाद्रुमस्योपविवेश राजा

MN DUTT: 02-024-022

स पुण्यशीलः पितृवन्महात्मा तपस्विभिर्धर्मपरैरुपेत्य प्रत्यर्चितः पुष्पधरस्य मूले महाद्रुमस्योपविवेश राजा

M. N. Dutt: And being worshipped in return by those pious ascetics who had approached him that pious and high-souled king, sat down with them at the foot of a huge tree covered with flowers like her father Pandu in the days of yore.

BORI CE: 03-025-025

भीमश्च कृष्णा च धनंजयश्च; यमौ च ते चानुचरा नरेन्द्रम्
विमुच्य वाहानवरुह्य सर्वे; तत्रोपतस्थुर्भरतप्रबर्हाः

MN DUTT: 02-024-023

भीमश्च कृष्णा चधनंजयश्च यमौ च ते चानुचरा नरेन्द्रम्
विमुच्य वाहानवशाश्च सर्वे तत्रोपतस्थुर्भरतप्रबर्हाः

M. N. Dutt: Bhima, Krishna (Draupadi), Dhananjaya, the twins and all their retinue all wearied and leaving conveyances sat on all sides of that foremost of kings.

BORI CE: 03-025-026

लतावतानावनतः स पाण्डवै;र्महाद्रुमः पञ्चभिरुग्रधन्विभिः
बभौ निवासोपगतैर्महात्मभि;र्महागिरिर्वारणयूथपैरिव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-024-024

महाद्रुमः पञ्चभिरेवधन्विभिः
महागिरिर्वारणयूथपैरिव

M. N. Dutt: The huge tree, bent down with the weight of creepers, with those five illustrious bowmen sitting under it for rest, appeared like a mountain with five gigantic elephants resting at its side.

Home | About | Back to Book 03 Contents | ← Chapter 24 | Chapter 26 →