Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 026

BORI CE: 03-026-001

वैशंपायन उवाच
तत्काननं प्राप्य नरेन्द्रपुत्राः; सुखोचिता वासमुपेत्य कृच्छ्रम्
विजह्रुरिन्द्रप्रतिमाः शिवेषु; सरस्वतीशालवनेषु तेषु

MN DUTT: 02-025-001

वैशम्पायन उवाच तत् काननं प्राप्य नरेन्द्रपुत्राः सुखोचिता वासमुपेत्य कृच्छ्रम्
विजह्वरिन्द्रप्रतिमाः शिवेषु सरस्वतीशालवनेषु तेषु

M. N. Dutt: Vaishampayana said : Having arrived at that forest those princes resembling Indra, (formerly) used to happiness, (but now) labouring under misfortune, began to sport in that sacred forest of Shala trees washed by Sarasvati.

BORI CE: 03-026-002

यतींश्च सर्वान्स मुनींश्च राजा; तस्मिन्वने मूलफलैरुदग्रैः
द्विजातिमुख्यानृषभः कुरूणां; संतर्पयामास महानुभावः

MN DUTT: 02-025-002

स्तस्मिन् वने मूलफलैरुदगः
द्विजातिमुख्यानृषभः कुरूणां संतर्पयामास महानुभावः

M. N. Dutt: In that forest, that king, the foremost of the Kurus, began to please all the Yatis, Munis and all the leading Brahmanas by offering them excellent fruits and roots.

BORI CE: 03-026-003

इष्टीश्च पित्र्याणि तथाग्रियाणि; महावने वसतां पाण्डवानाम्
पुरोहितः सर्वसमृद्धतेजा;श्चकार धौम्यः पितृवत्कुरूणाम्

MN DUTT: 02-025-003

इष्टीश्च पित्र्याणि तथा क्रियाश्च महावने वसतां पाण्डवानाम्
पुरोहितस्तत्र समृद्धतेजाश्चकारधौम्यः पितृवन्नृपाणाम्

M. N. Dutt: And their highly energetic priest Dhaumya, like a father, began to perforin for those Pandavas living in the forest, the sacrificial rites (in honour of their departed manes) of Ishti and Paitreya.

BORI CE: 03-026-004

अपेत्य राष्ट्राद्वसतां तु तेषा;मृषिः पुराणोऽतिथिराजगाम
तमाश्रमं तीव्रसमृद्धतेजा; मार्कण्डेयः श्रीमतां पाण्डवानाम्

MN DUTT: 02-025-004

मृषिः पुराणोऽतिथिराजगाम
तमाश्रमं तीव्रसमृद्धतेजा मार्कण्डेयः श्रीमतां पाण्डवानाम्

M. N. Dutt: The old Rishi Markandeya, of profuse and increasing energy, approached as a guest to the hermitage of the illustrious Pandavas who had repaired there on the loss of their kingdom.

Corresponding verse not found in BORI CE

MN DUTT: 02-025-005

तमागतं ज्वलितहुताशनप्रभं महामनाः कुरुवृषभो युधिष्ठिरः
अपूजयत् सुरऋषिमानवार्चितं महामुनि ह्यनुपमसत्त्ववीर्यवान्

M. N. Dutt: The high-minded Kuru chief Yudhishthira of incomparable energy and prowess welcomed that great ascetic, who had come there gifted with the effulgence of blazing fire and worshipped by the celestials.

BORI CE: 03-026-005

स सर्वविद्द्रौपदीं प्रेक्ष्य कृष्णां; युधिष्ठिरं भीमसेनार्जुनौ च
संस्मृत्य रामं मनसा महात्मा; तपस्विमध्येऽस्मयतामितौजाः

MN DUTT: 02-025-006

स सर्वविद् द्रौपदी वीक्ष्य कृष्णां युधिष्ठिरं भीमसेनार्जुनौ च
संस्मृत्य रामं मनसा महात्मा तपस्विमध्येऽस्मयतामितौजाः

M. N. Dutt: Seeing Draupadi, Yudhishthira, Bhima and Arjuna in the midst of the ascetics, that illustrious and omniscient ascetic of incomparable prowess, smiled thinking of Rama in his mind.

BORI CE: 03-026-006

तं धर्मराजो विमना इवाब्रवी;त्सर्वे ह्रिया सन्ति तपस्विनोऽमी
भवानिदं किं स्मयतीव हृष्ट;स्तपस्विनां पश्यतां मामुदीक्ष्य

MN DUTT: 02-025-007

तंधर्मराजो विमना इवाब्रवीत् सर्वे ह्रिया सन्ति तपस्विनोऽमी
स्तपस्विनां पश्यतां मामुदीक्ष्य

M. N. Dutt: The pious Yudhishthira who was beside himself (with grief) said, “All these ascetics are sorry for seeing me here; why is it that you alone smile, as if in delight, before all these?"

BORI CE: 03-026-007

मार्कण्डेय उवाच
न तात हृष्यामि न च स्मयामि; प्रहर्षजो मां भजते न दर्पः
तवापदं त्वद्य समीक्ष्य रामं; सत्यव्रतं दाशरथिं स्मरामि

MN DUTT: 02-025-008

मार्कण्डेय उवाच न तात हृष्यामि न च स्पयामि प्रहर्षजो मां भजते न दर्पः
तवापदं त्वद्य समीक्ष्य राम सत्यव्रतं दाशरथिं स्मरामि

M. N. Dutt: Markandeya said : I am not delighted, O my child, but I am struck with amazement; nor does haughtiness begotten of delight, possess me. Seeing your calamity to day I think of Dasharatha's son Rama of truthful vows.

BORI CE: 03-026-008

स चापि राजा सह लक्ष्मणेन; वने निवासं पितुरेव शासनात्
धन्वी चरन्पार्थ पुरा मयैव; दृष्टो गिरेरृष्यमूकस्य सानौ

MN DUTT: 02-025-009

स चापि राजा सह लक्ष्मणेन वने निवासं पितुरेव शासनात्
धन्वी चरन् पार्थ मयैव दृष्टो गिरेः पुरा ऋष्यमूकस्य सानौ

M. N. Dutt: O son of Pritha, at the behest of his sire he (Rama) resided in the forest; I saw him in the days of yore wandering with his bow, at the summit of the mount Rishyamuka.

BORI CE: 03-026-009

सहस्रनेत्रप्रतिमो महात्मा; मयस्य जेत नमुचेश्च हन्ता
पितुर्निदेशादनघः स्वधर्मं; वने वासं दाशरथिश्चकार

MN DUTT: 02-025-010

सहस्रनेत्रप्रतिमो महात्मा यमस्य नेता नमुचेश्च हन्ता
पितुर्निदेशादनघः स्वधर्म वासं वने दाशरथिश्चकार

M. N. Dutt: The high-souled and innocent son of Dasharatha, resembling the thousand-eyed Deity, the lord of Yama and the slayer of Namuchi, lived in the forest at the command of his father and for the satisfaction of his duty.

BORI CE: 03-026-010

स चापि शक्रस्य समप्रभावो; महानुभावः समरेष्वजेयः
विहाय भोगानचरद्वनेषु; नेशे बलस्येति चरेदधर्मम्

MN DUTT: 02-025-011

स चापि शक्रस्य समप्रभावो महानुभावः समरेष्वजेयः
विहाय भोगानचरद् वनेषु नेशे बलस्येति चरेदधर्मम्

M. N. Dutt: He was equal to Shakra in prowess, highminded and invincible in warfare, still he had to range the forest, renouncing pleasure; therefore none should act unrighteously thinking "I am powerful."

BORI CE: 03-026-011

नृपाश्च नाभागभगीरथादयो; महीमिमां सागरान्तां विजित्य
सत्येन तेऽप्यजयंस्तात लोका;न्नेशे बलस्येति चरेदधर्मम्

MN DUTT: 02-025-012

भूपाश्च नाभागभगीरथादयो महीमिमां सागरान्तां विजित्य
सत्येन तेऽप्यजयंस्तात लोकान् नेशे बलस्येति चरेदधर्मम्

M. N. Dutt: Having conquered by truth this earth bounded by seas the kings headed by Nabhaga and Bhagiratha obtained, O my son, all the regions hereafter. Therefore, none should act unrighteously thinking "I am powerful."

BORI CE: 03-026-012

अलर्कमाहुर्नरवर्य सन्तं; सत्यव्रतं काशिकरूषराजम्
विहाय राष्ट्राणि वसूनि चैव; नेशे बलस्येति चरेदधर्मम्

MN DUTT: 02-025-013

अलर्कमाहुर्नरवर्य सन्तं सत्यव्रतं काशिकरूपराजम्
विहाय राज्यानि वसूनि चैव नेशे बलस्येति चरेदधर्मम्

M. N. Dutt: O foremost of men, for forsaking his kingdom and wealth, the pious and truthful king of Kashi and Karusha was called a maddog. Therefore, none should act unrighteously thinking “I am powerful."

BORI CE: 03-026-013

धात्रा विधिर्यो विहितः पुराण;स्तं पूजयन्तो नरवर्य सन्तः
सप्तर्षयः पार्थ दिवि प्रभान्ति; नेशे बलस्येति चरेदधर्मम्

MN DUTT: 02-025-014

स्तं पूजयन्तो नरवय सन्तः
सप्तर्षयः पार्थ दिवि प्रभान्ति नेशे बलस्येति चरेदधर्मम्

M. N. Dutt: O best of men, O son of Pritha, for satisfying the ordinances, laid down by the Creator himself in the Vedas, the seven pious Rishis shone brilliantly in the sky. Therefore, none should act unrighteously, thinking "I am powerful.”

BORI CE: 03-026-014

महाबलान्पर्वतकूटमात्रा;न्विषाणिनः पश्य गजान्नरेन्द्र
स्थितान्निदेशे नरवर्य धातु;र्नेशे बलस्येति चरेदधर्मम्

MN DUTT: 02-025-015

महाबलान् पर्वतकूटमात्रान् विषाणिनः पश्य गजान् नरेन्द्र
नेशे बलस्येति चरेदधर्मम्

M. N. Dutt: Behold, O king, O foremost of men, (even) the powerful elephants, having tusks as huge as the mountain tops, do not pass by the laws of the Creator. Therefore none should act unrighteously, thinking, 'I am powerful.'

BORI CE: 03-026-015

सर्वाणि भूतानि नरेन्द्र पश्य; यथा यथावद्विहितं विधात्रा
स्वयोनितस्तत्कुरुते प्रभावा;न्नेशे बलस्येति चरेदधर्मम्

MN DUTT: 02-025-016

सर्वाणि भूतानि नरेन्द्र पश्य तथा यथावद् विहितं विधात्रा
स्वयोनितः कर्म सदा चरन्ति नेशे बलस्येति चरेदधर्मम्

M. N. Dutt: Behold, O king of men, all creatures act according to the laws (of their species) as laid down by the Creator. Therefore none should act unrighteously thinking, "I am powerful.”

BORI CE: 03-026-016

सत्येन धर्मेण यथार्हवृत्त्या; ह्रिया तथा सर्वभूतान्यतीत्य
यशश्च तेजश्च तवापि दीप्तं; विभावसोर्भास्करस्येव पार्थ

MN DUTT: 02-025-017

सत्येनधर्मेण यथार्हवृत्त्या ह्रिया तथा सर्वभूतान्यतीत्य
यशश्च तेजश्च तवापि दीप्तं विभावसो स्करस्येव पार्थ

M. N. Dutt: O son of Pritha, you have excelled all men in truth, piety, decorum and modesty; your fame and energy are brilliant as fire or the sun.

BORI CE: 03-026-017

यथाप्रतिज्ञं च महानुभाव; कृच्छ्रं वने वासमिमं निरुष्य
ततः श्रियं तेजसा स्वेन दीप्ता;मादास्यसे पार्थिव कौरवेभ्यः

MN DUTT: 02-025-018

यथाप्रतिज्ञं च महानुभाव कृच्छ्रे वने वासमिमं निरुष्य
मादास्यसे पार्थिव कौरवेभ्यः

M. N. Dutt: O great king, having spent the painful days of your exile in the forest as promised, you shall again snatch from the Kauravas your blazing prosperity by dint of your own energy.

BORI CE: 03-026-018

वैशंपायन उवाच
तमेवमुक्त्वा वचनं महर्षि;स्तपस्विमध्ये सहितं सुहृद्भिः
आमन्त्र्य धौम्यं सहितांश्च पार्थां;स्ततः प्रतस्थे दिशमुत्तरां सः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-025-019

वैशम्पायन उवाच स्तपस्विमध्ये सहितं सुहृद्भिः
स्ततः प्रतस्थे दिशमुत्तरां सः

M. N. Dutt: Vaishampayana said: Having addressed these words to him in the midst of the ascetics with friends the great Rishi saluting Dhaumya and all the Pandavas, proceeded towards the north.

Home | About | Back to Book 03 Contents | ← Chapter 25 | Chapter 27 →