Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 027

BORI CE: 03-027-001

वैशंपायन उवाच
वसत्स्वथ द्वैतवने पाण्डवेषु महात्मसु
अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत

MN DUTT: 02-026-001

वैशम्पायन उवाच वसत्सु वै द्वैतवने पाण्डवेषु महात्मसु
अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत

M. N. Dutt: Vaishampayana said : The high-minded Pandavas while residing in the forest of Dvaita that great forest was filled with Brahmanas.

BORI CE: 03-027-002

ईर्यमाणेन सततं ब्रह्मघोषेण सर्वतः
ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः

MN DUTT: 02-026-002

ईर्यमाणेन सततं ब्रह्मघोषेण सर्वशः
ब्रह्मलोकसमं पुण्यमासीद् द्वैतवनं सरः

M. N. Dutt: Resounding always and all over with the recitations of the Veda, the lake of the forest became as holy as the region of Brahma.

BORI CE: 03-027-003

यजुषामृचां च साम्नां च गद्यानां चैव सर्वशः
आसीदुच्चार्यमाणानां निस्वनो हृदयंगमः

MN DUTT: 02-026-003

यजुषामृचां साम्नां च गद्यानां चैव सर्वशः
आसीदुच्चार्यमाणानां नि:स्वनो हृदयङ्गमः

M. N. Dutt: The sounds of Yajus, Riks, Saman and other words uttered by the Brahmanas, were exceedingly charming.

BORI CE: 03-027-004

ज्याघोषः पाण्डवेयानां ब्रह्मघोषश्च धीमताम्
संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत

MN DUTT: 02-026-004

ज्याघोषश्चैव पार्थानां ब्रह्मघोषश्चधीमताम्
संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत्

M. N. Dutt: The Vedic recitations of the high-minded Brahmanas, mingling with twang of the bows of the sons of Pritha brought about a delightful union of the Brahmana and Kshatriya customs.

BORI CE: 03-027-005

अथाब्रवीद्बको दाल्भ्यो धर्मराजं युधिष्ठिरम्
संध्यां कौन्तेयमासीनमृषिभिः परिवारितम्

MN DUTT: 02-026-005

अथाब्रवीद् बको दालभ्योधर्मराज युधिष्ठिरम्
सध्यां कौन्तेयमासीनमृषिभिः परिवारितम्

M. N. Dutt: Thereupon one evening (the Rishi) Baka of the Dalvya family addressed the son of Kunti, the pious king Yudhishthira seated in the midst of the Rishis.

BORI CE: 03-027-006

पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम्
होमवेलां कुरुश्रेष्ठ संप्रज्वलितपावकाम्

MN DUTT: 02-026-006

पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम्
होमवेलां कुरुश्रेष्ठ सम्प्रज्वलितपावकाम्

M. N. Dutt: “Behold, O Partha, O Kuru chief, in this forest Dvaita the hour of the ascetic Brahmanas for performing Homa when the (sacred) fires have all been enkindled.

BORI CE: 03-027-007

चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः
भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह

BORI CE: 03-027-008

आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः
सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः संगतास्त्वया

MN DUTT: 02-026-007

चरन्तिधर्मं पुण्येऽस्मिंस्त्वया गुप्ताधृतव्रताः
भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह
आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः
सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः संगतास्त्वया

M. N. Dutt: Being protected by you, they of firm vows, are observing their religious rites in this sacred (forest). Bhrigu and Angiras together with Vasishtha and Kashyapa, the renowned sons of Agastya, the offspring of Atri, all of excellent vows, in face, all the leading Brahmanas of the world are united with you.

BORI CE: 03-027-009

इदं तु वचनं पार्थ शृण्वेकाग्रमना मम
भ्रातृभिः सह कौन्तेय यत्त्वां वक्ष्यामि कौरव

MN DUTT: 02-026-008

इदं तु वचनं पार्थ शृणुष्व गदतो मम
भ्रातृभिः सह कौन्तेय यत् त्वा वक्ष्यामि कौरव

M. N. Dutt: O son of Pritha, O son of Kunti, O descendant of Kuru, hear along with your brothers what I speak to you.

BORI CE: 03-027-010

ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह
उदीर्णौ दहतः शत्रून्वनानीवाग्निमारुतौ

MN DUTT: 02-026-009

ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह
उदीर्णे दहतः शत्रून् वनानीवाग्निमारुतौ

M. N. Dutt: Brahima-energy combined with Kshatriyaenergy, Brahma-prowess united with Kshatriya-prowess, when rendered strong, might consume the enemies as fire united with the wind consumes the forest.

BORI CE: 03-027-011

नाब्राह्मणस्तात चिरं बुभूषे;दिच्छन्निमं लोकममुं च जेतुम्
विनीतधर्मार्थमपेतमोहं; लब्ध्वा द्विजं नुदति नृपः सपत्नान्

MN DUTT: 02-026-010

दिच्छन्निमं लोकममुं च जेतुम्
विनीतधर्मार्थमपेतमोहं लब्ध्वा द्विजं नुदति नृपः सपत्नान्

M. N. Dutt: O my son, O king, one should never be without a Brahmana, if he wished to conquer this world and the next for long. Having got a Brahmana, well-versed in religion and worldly affairs and cleansed of passion and folly a king destroys his enemies.

BORI CE: 03-027-012

चरन्नैःश्रेयसं धर्मं प्रजापालनकारितम्
नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात्

MN DUTT: 02-026-011

चरन् नैःश्रेयसंधर्म प्रजापालनकारितम्
नाध्यगच्छद् बलिलकि तीर्थमन्यत्र वै द्विजात्

M. N. Dutt: Having governed his subjects, the King Bali performed those duties that lead to salvation and did not know of any other means in this world than the Brahmanas.

BORI CE: 03-027-013

अनूनमासीदसुरस्य कामै;र्वैरोचनेः श्रीरपि चाक्षयासीत्
लब्ध्वा महीं ब्राह्मणसंप्रयोगा;त्तेष्वाचरन्दुष्टमतो व्यनश्यत्

MN DUTT: 02-026-012

वैरोचनेः श्रीरपि चाक्षयाऽऽसीत्
लब्वा महीं ब्राह्मणसम्प्रयोगात् तेष्वाचरन् दुष्टमथो व्यनश्यत्

M. N. Dutt: It was for this, that all the desires of the Asura (Bali) Virochana's son, were satisfied and his wealth was even inexhaustible. Having obtained (the entire) carth through the instrumentality of the Brahmanas, he met with destruction when he began to oppress (people).

BORI CE: 03-027-014

नाब्राह्मणं भूमिरियं सभूति;र्वर्णं द्वितीयं भजते चिराय
समुद्रनेमिर्नमते तु तस्मै; यं ब्राह्मणः शास्ति नयैर्विनीतः

MN DUTT: 02-026-013

वर्णं द्वितीयं भजते चिराय
समुद्रनेमिनमते तु तस्मै यं ब्राह्मणः शास्ति नयैर्विनीतम्

M. N. Dutt: The earth with her wealth, never worships him for long, as her lord, who is without a Brahmana. The earth however surrounded by the sea worships him who is governed by a Brahmana and is instructed by him regarding his duties.

BORI CE: 03-027-015

कुञ्जरस्येव संग्रामेऽपरिगृह्याङ्कुशग्रहम्
ब्राह्मणैर्विप्रहीणस्य क्षत्रस्य क्षीयते बलम्

MN DUTT: 02-026-014

कुञ्जरस्येव संग्रामे परिगृह्याङ्कुशग्रहम्
ब्राह्मणैर्विप्रहीणस्य क्षत्रस्य क्षीयते बलम्

M. N. Dutt: Like an elephant without a driver in battle, the strength of a Kshatriya, without a Brahmana, decreases.

BORI CE: 03-027-016

ब्रह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम्
तौ यदा चरतः सार्धमथ लोकः प्रसीदति

MN DUTT: 02-026-015

ब्राह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम्
तौ यदा चरतः सार्धं तदा लोकः प्रसीदति

M. N. Dutt: Incomparable is the sight of a Brahmana and the might of a Kshatriyas; when they proceed in unision the whole world is delighted.

BORI CE: 03-027-017

यथा हि सुमहानग्निः कक्षं दहति सानिलः
तथा दहति राजन्यो ब्राह्मणेन समं रिपून्

MN DUTT: 02-026-016

यथा हि सुमहानग्निः कक्षं दहति सानिलः
तथा दहति राजन्यो ब्राह्मणेन समं रिपुम्

M. N. Dutt: As fire rendered stronger by the win destroys straw and woo, so kings united with Brahmanas destroy (all their) enemies.

BORI CE: 03-027-018

ब्राह्मणेभ्योऽथ मेधावी बुद्धिपर्येषणं चरेत्
अलब्धस्य च लाभाय लब्धस्य च विवृद्धये

MN DUTT: 02-026-017

ब्राह्मणेष्वेव मेधावी बुद्धिपर्येषणं चरेत्
अलब्धस्य च लाभाय लब्धस्य परिवृद्धये

M. N. Dutt: An intelligent man, for acquiring what he has not got and for multiplying what he has got, should take the advice of the Brahmanas.

BORI CE: 03-027-019

अलब्धलाभाय च लब्धवृद्धये; यथार्हतीर्थप्रतिपादनाय
यशस्विनं वेदविदं विपश्चितं; बहुश्रुतं ब्राह्मणमेव वासय

MN DUTT: 02-026-018

अलब्धलाभाय च लब्धवृद्धये यथार्हतीर्थप्रतिपादनाय यशस्विनं वेदविदं विपश्चितं बहुश्रुतं ब्राह्मणमेव वासय

M. N. Dutt: Therefore for obtaining what you have not got and multiplying what you have got and for spending that on proper objects and persons, do keep with you a Brahmana of fame, wise, experienced and well-versed in the knowledge of the Vedas.

BORI CE: 03-027-020

ब्राह्मणेषूत्तमा वृत्तिस्तव नित्यं युधिष्ठिर
तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः

MN DUTT: 02-026-019

ब्राह्मणेषूत्तमा वृत्तिस्तव नित्यं युधिष्ठिर
तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः

M. N. Dutt: O Yudhishthira, you have always highly respected the Brahmanas, it is for this that your reputation shines brilliantly in the three worlds.

BORI CE: 03-027-021

ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमपूजयन्
युधिष्ठिरे स्तूयमाने भूयः सुमनसोऽभवन्

MN DUTT: 02-026-020

वैशम्पायन उवाच ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमपूजयन्
युधिष्ठिरे स्तूयमाने भूयः सुमनसोऽभवन्

M. N. Dutt: Vaishampayana said : Then all the Brahinanas, who were with Yudhishthira, adored Baka of Dalvya family; and hearing him eulogize Yudhishthira they were greatly delighted.

BORI CE: 03-027-022

द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः
इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात्

BORI CE: 03-027-023

कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः
हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः

BORI CE: 03-027-024

ऋतवाक्च सुवाक्चैव बृहदश्व ऋतावसुः
ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः

BORI CE: 03-027-025

एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः
अजातशत्रुमानर्चुः पुरंदरमिवर्षयः

MN DUTT: 02-026-021

द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः
इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात्
कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः
हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः
कृतवाक् च सुवाक् चैव बृहदश्वो विभावसुः
ऊर्ध्वरेतो वृषामित्रः सुहोत्रो होत्रवाहनः
एते चान्ये च बहवो ब्राह्मणाः संशितव्रतः
अजातशत्रुमानचुः पुरंदरमिवर्षयः

M. N. Dutt: Dvaipayana, Narada, Jamadagni, Pithushrava, Indradyumna, Bhalaki, Kritachetas, Sahasrapat, Karnasravas, Munja, Lavanashva, Kashyapa, Harita, Sthulakarna, Agnivishya, Saunaka, Kritavak, Suvak, Vrihadashya, Vibhavasu, Urdharetas, Vrishamitra, Suhotra, Hotravahana, all these and many other Brahmanas of firm vows worshipped Yudhishthira like celestials sages worshipping Purandara in the celestials region.

Home | About | Back to Book 03 Contents | ← Chapter 26 | Chapter 28 →